________________
हेमचंद्रनानार्थ १०३
का.२
यतः पूद्मांसूनावुत्कट रुद्रयोः।।३९६॥ उग्रावचाछिक्किकयो रुस्त्राग ज्योपचित्रयोः ॥ स्त्री मयूखे स्यादुष्टी मृद्भाण्डे करम स्त्रियां३९७ ॥ ऐंद्रि रिन्द्रसुतेका केः थोः ड्राजनपदान्तरे ॥ ओड्रोजनेजपापुष्ये करः प्रत्यायभु ण्डयोः ॥ ३९८ ॥ रश्मौ वर्षोप ले पाणसरोमेपेक्षरंजले ॥ कद्रः कनक पिंगे स्यात्कद्रूः स्यान्नागमातरि ॥ ३९९॥ का रोव लौबधेय त्ने हिमाद्रौ निश्वये यतैौ ॥ काराबंधन शालायांबन्धेदूत्यांत्र से वके ॥ ४०० ॥ स्याद्वेमकारि काय चक्षारःकाचेर से गुडे॥भस्मनिधूर्तेलवणेकारिः शिल्पिक्रियापिच ।।४०१।। कारुरक्तका र केशिल्पेविश्वकम्मणिशिल्पिनि ॥ कीरुःशु के जनपदे क्षीरं पानी यदुग्ध योः ॥ ४०२ ॥ सु रोगो सूरके को किलाक्षे छेद न वस्तुनि ॥ सुद्रोदरिद्रे रूपणे निकृष्टेऽल्पनृशंस पोः॥ ४०३॥ सुद्रा व्याघ्री नटी व्यंङ्गन बृहती सर घासुच चाङ्गेरिका या हिंस्त्रा यां मक्षिका मातृ वेश्ययोः ॥ ४०४ कुरुः स्यादोदने भूपभेदे श्रीकण्ठजांगले ॥ क्रूरानृशंस घोरोष्ण कठिनाः
मंहसि ॥४०५॥ काष्ठे सान्ता पने क्षेत्र भारतादौ भगाङ्गःयेोः॥ केदारेसि भूपत्न्योः क्रोष्टी मी रविदारिका ॥ ४०६॥ सृ गालि कालांगलीच क्षैौद्रन्तु मधुनी र योः॥ खरो रक्षोन्तरे तीक्ष्णे दुःस्पर्शेशसभेऽपिच ॥ ४०७ ॥ रखरुः स्या दश्व हरयो दन्त सितेषु च ॥ रः शफे को लदलेग र स्तूप विषेविषे ४०८ रोगेगरंस्यात्करणे गात्र मंग शरीरयोः॥ गजाग्रदेशः यगिरिः पूज्ये क्षि रुजिकंदुके ॥ ४०९॥ शैले गैरी य के गीर्णावपि गुन्द्रस्त तेजने। गुन्द्रा प्रिय ङ्गीकै व त्या मुस्त के भद्रमुस्त के ।। ४१॥ गुरुर्महत्यां गिरिशेपित्रादौ ध देश के अल घौदुर्जरे चापि गृधो गृध्रौ खगान्तरे॥ ४११।। गोमेोत्रे नये कुत्रे संभाव्य बोध वर्त्मनोः ॥ वने नाम्निच गोत्रो द्रोगो चाभुविगबांगणे ॥ ४१२|| गौरः श्वेतेऽरुणे पीते विशुद्धेचन्द्रमस्यपि॥ विशदेगौ रन्तु श्वेतसर्ष पेपद्म केसरे॥ ४१३|| गौर्युमान ग्रिक व पुत्रियौ वरुण स्त्रियां ॥ रज न्यरोचनी नयोर्घस्त्रो वा सर हिंस्र योः ॥ ४१४ ॥ धारो हरेदारुणेचचरस्या जंगमे स्पशे ॥ चले द्यूत प्रभेदेचचक्रप्रहरणे गणे॥ ४१५॥ कुलाला घुप करणे राष्ट्र से न्यरथांग यो॥ जलावर्त्तदम्भे वक्रः को के चन्द्रोम्बुकाम्प योः ॥ ४१६ ॥ स्वर्णे सुधांशो कर्पूरेकाम्पिल्ये मे च केपिच ॥ चरुर्हव्याने