________________
हेमचंद्रनानार्थ १०४ को शागडे चारोबन्धावसर्प यो:।४१७ गतौपियालवृक्षेचचित्रवेतिल के इलाआलेलोकरेचित्रालासुपर्णासुभद्रयोः॥१८॥गोड़वास सदिया औरणभेदयो चीरवाससिचूडायोगोस्तनेसीसपत्रके।। ३५११९ किल्लाटिकामिल्योशुक्रवाने मुवेतसे रिसा चुकी चारी रोमासाद्रिभेट्योः॥४२॥ चैत्रमृतकचैत्येचत्तौरोदस्यसुग न्धमा स्थानातपात्रामधुरिकौषधौ॥४२१॥धान्याकेचशि लोप्रचछिदविनर बतागदोघेजारस्तूपपतौजार्योषधीभिदि।। १९७२३१ जोरजामान उचटारोल-तुरडयोः तन्नसिद्धान्तेराष्ट्र
चार न्यासः॥४२॥ अगदेबारीतन्तुबानेपरिच्छदा विशावान्तरेशा करणेल्यर्थमाधके॥४२॥ इतिकर्तव्यतातत्त्वोन श्रीस्याउल्लकीगुग।अमृतासाचनाड्यांचसिरायांवपुषोऽपिच४२५ तरिर्दशायावेडागावस्वादीनांचपेट के तन्द्रीनिराधमालाचतारोनिर भलमाक्तिके॥४२६॥ मुना सुद्धाबुचनादेनक्षत्रनेत्रमध्ययोः ताररु प्येताराबुद्धदेव्यांसुरगुरुखियो।४२७॥ मुग्रीउपन्योतानन्तुषुल्चे शुल्बनिभपिशानीगंकर ष्णात्यर्थेषुतीबातुकदुरोहिणी॥४२॥ गपडदुर्वासुरीतीरोबढ़े तीरपुनस्तदेतोत्रवेणुके प्रतोदेदर स्याइ यगतयोः॥४२९॥ तुकन्ट्रेट्स्त्र खरोद स्लौरवःसुतौगारंनिर्ग मेऽभ्युपायेधस्कूर्माधिपगिरी॥३०॥ कासवले थधरामेदोभूमि जरायषु॥धारोजलपरासारवर्षणेस्याहणे पिच॥४३१॥धारोकष जायग्रेसैन्यावाजिनोगती॥जलारिपातेसन्तत्यांधात्रीभुन्युपमा तरि॥४३॥आमलक्यांजनन्यांचधीरोजेधैर्ग्यसंयुतावरेधीरन्तु घसणेनरोमर्यजनेच्यते॥४३३॥ नरन्तुरामकरेनक्रनासान दारुणोः नकोयाहिनी घन्तुवलीकजननेमिषु॥४३॥चन्द्रेचरेव तीभेचनेत्रवस्त्रेमयोगुणामूलाक्षिनेतषुपरोदान्यश्रेयशत्रुषु।। ॥४३॥परन्तु केवलेपत्रेयानं पक्षश्छलरीपरिप्रान्तेपरतोपा रीपुरपरागयोः॥४३६॥पाव्यांकारिकायाञ्चपादबंधेचहस्तिना। पात्रन्तकलयोर्मध्येपर्णेन पतिमन्त्रिणि॥४३॥योग्यभाजनपोर्ट