________________
हेमचंद्रनानार्थ १०५
कॉ
મ
ज्ञभाण्डेनाल्यान कर्त्तरि पुरे शरीरेनगरे गृहपाटलिपुत्र यो पुर स्तु गुग्गुलौ पुंङ्क्रमौदैत्येशु भेट्योः॥ वासल्यांतिल के पुण्डरी के एंड्रा स्तुनी वृति ॥ ४३९ ॥ पुरः परागे प्रचुरे स्वल्लेकन पभेद योग पूरस्स्याद म्भसारवण संशुद्धिवाद्ययेोः॥ ४४ ॥ पोत्रं वस्त्रे मुखाग्रेकर 'स्पहलस्य च परं कणेपुरजेबभ्रुः पिङ्गानि भूलिषु ॥ ४४१॥सुनौि शाले नकुलेविमौ भद्रन्तुमङ्गले मुस्तकश्रेष्ठयोः सा धौकां च नकः रणान्तरे ॥ ४४२ ॥ भद्रो रामचरे हस्तिजा तौ मेरुकदम्ब के गविशम्भौ भद्राविष्टौ नभः सरिति कट्फले ॥ ४४३ ॥ कृष्णानन्तारास्नासु च भरोऽति शय भारयोः ॥भरुर्भर्त्तृकनक योर्भारो दशशती द्वये ॥ ४४४ ॥ पलानांची वधेचापिभीरुषितिका तरेभूरि स्वर्णेप्रचुरे च मन्त्रो देवादिसाधने '४४५॥ वेदांशेगुप्तबादेचम रु.पर्वतदेशयोः मारोऽनङ्गे, मृतौ विप्रे मा रीचण्ड्याजनाये॥४४६॥ मात्र॑त्ववधृतौ स्वार्थे कार्य मात्रा परिछ दे ॥ अक्षरावयवेद्रव्ये माने ल्येकर्णभूषणे ॥ ४४ ॥ कालेरतेच मित्र 'लुसख्यौ मित्री दिवाकरे । यन्त्रदेवाद्यधिष्ठाने पात्रभेदे नियन्त्रणे ||४४८ ॥ पात्रोत्सवे गतौ वृत्तौराष्ट्रमुत्पात नीतोः॥ रुरुदैत्येमृगेवैत्रं पीयूष पटवासयोः ॥ ४४९ ॥ रेतःसूतक पोरो धोलो घेरो घमघागसेोः ॥ रौद्राभीष्मेर से तीब्रे रौद्री गौ यौवरो नृतौ ॥४५॥ विटे जामातरिश्रेष्ठेदे बतादेरभी सिते ॥ वरन्तु घुसृणेकिच्चिदिशेवरीशतावरी ॥४५१।। वक्रपुटभेदेवक्रः कुटिलेकर भौमयोः ॥ वत्क्र मास्ये छन्दसिचवप्रः प्राकाररोधसोः ॥४५॥ क्षैत्रेता तेचये रेणौ वज्रं कुलिशहीरयोः ॥" बालके वज्यात्व मृतावर्ड.सी सवरत्रयोः ॥४५३ ॥ व्ययो व्यावृतानु लयो बरि: सूर्या दिवासरे ॥ महेश्वराव सर यो ईन्दे कुब्जा ख्यपाद पे॥ ४५४ ॥ वारन्तुमदिरापाने बारिही बेर नीरयोः ॥ वारिर्वद्या सर स्वत्यां गजबंधन भूल्यपि ।।४५५।। व्याघ्रः करज्ञ्जेशा ईलेर तेरण्ड तरावपि॥श्रेष्ठे तूत्तरपदस्य रस्या या घी कण्टकारिका ॥४५६॥ वी रोजिनेनटेश्रेष्ठे वीरं शृङ्ग्यांन तेऽपिच बीरागम्भारिकारम्भतामल कोल वा लुका ॥ ४५७ ॥ मदिराक्षीर का को लोगो छोदुम्बरिका सुच