________________
हेमचंद्रनानार्थी कां३ गायोरपि॥४७४॥सुपीमःशिशिरेरम्येसुषमंरुचिरेसमे।सुषमा तुस्पात्परमशोभायांकालभिद्यपि॥४७॥विस्वरमांताः॥ अस्या योऽतिक्रमेदोषेविनाशेदंडलच्छुयोः॥अवध्यमबाहेस्यादन कवचस्यपि॥४७॥अभयमुशीराभीत्योरभयातुहरीतकी अन यो शुभदैवेस्पाद्विपद्यसनयोरपि॥४७॥अश्चीयमश्वनिवहेत थाश्वस्यहिते पिच॥अव्ययः शब्दभेदेऽपिनिळयेपरसेश्वरे॥४७० अगस्त्योमनोदुभेदैस्यादधृष्य प्रगल्भके अधृष्यानिम्नगाभेदेह ल्यागौतमयोषितिग४७९॥सरोभेदेऽप्यभिरल्यातुशोभायांकीर्ति सजयोः अहार्योह मशक्येशैलेप्याशयाश्रये॥४८०॥अभित्रा यपनसयोरादित्यस्त्रिदशार्कयोः॥आत्रेयोमुनिरात्रेयीपुष्पवल्या सरिनिदि॥४१॥आतिथ्योतिश्रौतयोग्येप्याम्नाय कुलआगमेष उपदेशचेंद्रियंतचक्षरादिषुरेतसि॥४२॥उदयः पर्वतोत्पत्यो र्णायुरविकंबला कर्णनाभेचमेषेचे णेयमेणीत्वगादिके॥४३॥रत बन्धभिदिस्त्रीणाडूषाय-सुरभौरसे॥रागवस्तुनिनिर्यासेकोपादि विलेपन।४४ावणेकालेयस्तदैखेकालेयर्कमयकताकुला पःपक्षिणास्थानगेहयो क्षेत्रियास्त्रयः॥४५॥अन्यदेहचिकित्सा हासाध्याक्पारदारिकाःपक्षेत्रिय क्षेत्रनतणेगांगेयं स्वर्णमुस्तयोः ॥४८॥कसेरुण्यथगांगेयोगांगवतस्कंदभीभयोः॥चक्षुष्यासु भगपंडरीकरोरसांजने॥४७॥कनके लिहितेचापिचक्षुष्यात कुलस्थिका। चांपेयोहेम्निकिंजल्केचंपकेनागकेसरे॥४८॥जय न्य शिगो ल्पेजतायुग्गुिलौखगे।तपस्याफालानेपार्थतप स्थानियमस्थिती॥४९॥द्वितीयातिथिगेहिन्योईितीयःपूरणेन्ये
नादेपीजलवानीरेभूजंबूनागरंगयोः॥४०॥व्यंगुठेचजपायोचर निकायःसासंघयोः॥परमात्मनिलक्षेचप्रणय-प्रेमयाजयो:४९१ विस्रभेप्रसरेचाऽपिप्रत्ययोज्ञानरंध्रयोगविश्वासेशपथेहेतावाचार प्रथितत्वयोः॥४२॥अधीनेनिश्वयेवादीप्रणाय्यःकामवर्जित सेमतेप्रसव्यस्तुप्रतिकूलानुकूलयोः॥४३॥प्रतीक्ष्याप्रतिपाल्येस्या