________________
हेमचंद्रनानार्थ १३९
का-३
पूज्ये चाल मृतौ ॥ संहारेनष्टचेष्टत्वे पर्यायोऽवसरेक्रमे ॥ ४९४ ॥ निर्माणद्रव्यधर्मे च पर्जन्यो गर्जदबुदे ॥ वासवे मे घशब्दे च पयस्यतुप योभवे ॥४९५॥ पयेोहिते पयस्यातु काकोलीदुग्धिका पिच॥ प्रक्रिया नृत्पादने स्यादधिकारप्रकारयोः ॥ ४९६|| पानीयं पेयजल योः पारुष्य स्त रहस्य त । पारुष्यं परुषभावेसंक्रंदनवनेऽपिच॥ ४९७॥ पौल रूपो रावणे श्रीदेभ्रातृव्यो भ्रातृजेरि पौ॥ भुजिष्यः स्यादवधीने किंकरे हस्त सूत्रके ॥ ४९८ ॥भुजिष्यागणिकादा स्पो र्मलयः पर्वतांतरे ॥ शैलांश देशआरामलया त्रिदोष धौ ॥४९९ ॥ मंगल्यो रुचिरेऽश्वत्थे त्रायमा मसूरके ॥ विश्वे मङ्गल्यंतुदनिमंगल्यारो चनाशमी ॥ ५०० ॥ शतपु ष्यायु कुव चाप्रियंगुः शुद्धः पुष्यपि ॥ अधःपुःष्यामृगयुक्त फेरौब्रह्म णिलुब्धके ॥ ५०१ ॥ रहस्ये गोपनीये स्याद्रहस्या सरिदन्तरे॥ लोहि त्यो पौन देव्रीहौ ब्रह्मण्यो ब्रह्मणो हि ते ॥ ५०२ ॥ शनैश्वरेव्यवाय स्तु मैथुनव्यवधानयोः ॥ वदान्यः प्रियवागुदारशील योरुभयोरपि ॥ ५०३ ॥ वक्तव्यो वाच्यवहये वचोऽह हीन पोर पि॥ वलय कडूणंके ठरुग्वालेयक्क्त गर्दभे ॥ ५०४ ॥ वल्यर्थे काम लें गारवल्लय्यादिर्ज योज ये॥ पार्थे विमाने विजयोमा तत्सरख्यो स्तिथावपि॥ ५०५॥ विषयोप स्वयोज्ञातस्तत्र गोचर देशयोः ॥ शब्दा दौजन पदेच विरमपोऽद्भुतद् पयोः ।। ५०६॥ विनयः शिक्षा प्रणत्योर्विन यातु बलौषधौ ॥ विशल्पाला गली देती गुडूची त्रिपुटा सु च ॥ ५०७।। शल्ये नरहितायां चत्रियायाल क्ष्मणस्यच ॥ श्वशुर्योदेवरेश्यालेशांडिल्यः पावकांतरे ॥ ५०ताबि ल्वे मुनौ चशालेयं शतपुष्पा व्हयैौषधे ॥ क्षेत्रे च शालि धान्यस्यशीर्ष ण्यं शीर्ष रक्षणे॥ ५०९॥शीर्षण्यो विशदे के शेशैलेयंशैलसंभवे ॥ सिंधू स्त्थेतालपर्ण्याच शैलेयस्तु मधुव्रते ॥ ५१ ॥ समयः शपथे भाषा संपदोः काल से विदोः ॥ सिद्धान्ता चार संकेतनियमावसरेषु च ।। ५११ ॥ क्रिया का रेनिर्देशे च संस्त्यायो विस्तृतौगृहे॥ सन्निवेशे सन्नयक्तसमवायानुस न्ययोः ॥ ५१२॥ हृदयं वक्षसिस्वांतेषु क्काया॥ त्रिस्वरयां ताः॥ ममरः सुरे॥ स्नुहीर से स्थिसंहारेऽप्यमरा त्वमरावती ॥। ५१३ ॥ स्थूणा दूर्वा गुडूची चां