________________
हेमचंद्रनानार्थ१६१
को-४ श्मनि॥१६॥आस्कन्दनतिरस्कारेसंशोषणसमीकयो॥आत्माधी नःसुतेप्राणाधारेश्यालेविदूषके॥१६१॥ आत्मयोनिःस्मरेवेधस्युद्ध तनविलेपन।अपारत्तावुत्पतनेस्यादपासनमासने॥१६॥ शुश्रू पायांशराभ्यासेप्युपधानं तुगंडकेवितेविशेषणयेस्यादुत्पत नमुत्सूतौ॥१६॥उत्पत्तावस्यनस्तवत्सराजेपटोइले उत्सादनः समुल्लेरैवोर्त्तनोहाहनेषुच॥१६४॥उहाहनंहिसी येस्यादुदाह नीबरोटकैकपीत नागर्दभाण्डशिरीपाम्रातपिप्पलाः॥१६॥ के लध्वनिःपरभृतेपारावतकलापिनो कात्यायनोवररुचौकात्या यनीतुपार्वती॥१६॥कषायवस्त्रविधवाईमहिला पिचका मचारीकलविडे स्वेच्छाचारिणिकामुके॥१६॥ कारन्धमीधातु वादेनिरतेकांस्यकारिणिा किष्कपर्वा पोरगलेस्यादिक्षुत्वचिसा रयो:१६८॥कुचन्दनंरसभेदेयत्रांगेरक्तचन्दने। कुम्भयोनिद्रोयो गस्तौरुष्णवानिवन्तुदे॥१६॥दुराचारेहुतोशे चंगवाट्नीन्द्र वारुणी॥घासस्थानङ्गवादीनाङ्गदयित्नःशासने॥१०॥जल्या केपुष्पचापेचधनाधनोनिरन्तरे वासवेधातुकेमन्तगजेवर्षकवा रिद॥११॥घोषयित्नःपिकेविप्रेचिरन्जीवीतवायसे।अजेति अभानुस्तहुताशनदिनेशयोः॥१७॥जलारनःकडूखगेजलाट नीजलोकासातपोधनातुमुंडीर्यातपोधनस्तपस्विनि१३॥तप स्विनीपुनर्मोसीकटुरोहिणिकाऽपिचातितपर्वाहिलमोचीगडूची मधुयष्टिषु॥१४॥देवसेनेन्द्रकन्यायोसैन्येदिविषदामपि नागो इनानागपत्न्याद्विरदस्यचमुहरे॥१७॥निर्यातनवैरशुद्धौदाने न्याससमर्पणेनिधुवनरतेकपेनिर्वासनन्तुमारणे॥१७॥ पुराटे भवहिष्कारेनिरसननिसदनानिष्ठीवनेनिरासेचनिशामन निद र्शने॥१७॥निरीक्षणश्रवणयोर्निर्भत्सनमलतका वलीकारेपर जननंप्रगवेयोनिजन्मयोः॥१७॥प्रणिधानमभियोगेसमाधान भयो गयोः प्रयोजनकार्यहेत्वोःस्यात्मवचनमागमे॥१९॥प्रकृष्टवचनेप्र स्कोरनेशूप्रकाशनाताउनेप्रतिपन्नस्तुविकान्तेङ्गीकृतेः पिचा१८०