________________
हेमचंद्रकोश एकेट्रियाःपृथिव्यम्बु जोतायुमहीहरुमिपीलुकलतायाः स्यु ईिविचतुरिन्द्रियाः। अपनेंद्रियाश्चेभलेकिमत्स्यायाःस्थलखोबुगाः ॥पंचेंद्रियाएवदेवानरानैरयिकाभरिम ॥नारका पंचमेसांगा परे साधारणा स्फुटम्गप्रस्तोष्यन्तेऽन्य पावाप्रवन्तायादीनपूर्वगौ॥ अनजिन पारगतस्त्रिकालक्तिसोणारकर्मापराधी परः। शंभुःस्वयंभूभगवान जगेल तीर्थ इस्तीर्थकरोजिनेश्वरः ॥ स्याहरायभपसाचा:सईनःसर्बरशिकिचलिनौ देवाधिदेवबोधदस रुषोत्तमवीतरागांत तस्यामवसलिण्यामपभो जितसंभवी ॥अभिनंदनःसुमतित्ततःपापभाभिधः। सपाश्चन्द्रप्रभश्च सुविधिश्नाथशीतलः॥श्रेयांशोवासुपूज्यनिमलोऽनन्ततीर्थकर १२॥धर्माःशान्तिः कुंथुररोमलिश्चमुनिसुव्रतः॥निमिन्र्नेमिःपार्यो बीरश्वतुर्विशतिरईताम्।। पभोरषभःश्रेयानशेयोस स्पाद नन्तजिट्नन्तः सुविधिस्तुपुष्पदन्तौ मुनिसुवनसुव्रतीतुल्यौ ११ रिष्टनेमिस्त नेमिचरिश्वरमतीर्थकता महावीरोवईमानोदेवार्यो जातनंदनः॥३०॥ गणानवास्यर्षिसंघएकादशगणाधिपाः॥इन्द्र भूतिरग्निभूतिर्वायुभूतिश्नगीतमा:॥३॥व्यक्त मधोमंडितमी व्य पत्रावपितः अचलातामेतार्यभामेश्वपृथक्कलाग २॥ "केवलीचरमौजबूस्वाम्ययनमक प्रभुःशय्यंभवोयशोभद्रः संभूत बिजयस्ततः॥२३॥भद्रबाह स्थूलभद्रःशुत केवलिनोहिषट्। महागि रिसुहस्त्पाशवान्तादशपूर्विणः॥३॥ इस्वाक्कुलसंभूता व्य द्वाविंशतिरहतामामुनिसुव्रतने मीतुहरिवंशेसमुभयो शो नाभि जितशत्रुभाजितारिरथसंबर मेघोटर प्रतिक्षश्चमहामेननर शुरः॥१६॥सुयी रथीविष्णुवसन्यरातनम्मासिंह सेनो भानुचविश्वसेनरान॥ ३॥ सूर सुदर्शन कुंभःसुमित्रोविजयस्त था। समुद्रविजयदायसेन सिड्रार्थस्वचामरुदेवाविजयासे न सिद्धार्थीचमगुलातित सुसीमाप्रथ्वील त्मणारामावतारंटी विष्णाजयोपामासुपशा मुनाचिराग श्रीदेवीप्रभावतीचयात्रि
.
पद