________________
हेमचन्द्रकेश ४२
का.३
कंचर्मखेटकावरण स्फुराः॥४४७॥ अस्य मुष्टिस्तु संग्राहः सूरी छूरी कृपा णिका शरुत्र्य सेधेनु पुत्र्यौ च पत्र पालस्तु सा यता ॥ ४४८ ॥डो यष्टिश्व लगु ङःस्यादीलीकर वालिका भिन्दिपाले सृगः कुंतेप्रासोऽयदुघणोधनः ४५९ मुहरस्यात्कुठारस्तुपरषुः पर्युपधौ ॥ परश्वधः स्वधितिश्व परिघः परि घातनः ॥४५०॥ सर्वलातोमरे शल्यंशं को भूलेविशीर्षकं ॥ शक्ति पट्टिशद स्फोटचक्राद्याः शस्त्रजातय: ।।४५१।।खुरलीतु श्रमी योग्याभ्यासस्त खलूरिका ॥ सर्वाभिसार सर्वैधः सर्व संहनना रसमाः ।। ४५२।। लोहारी भिसारोदशम्यां विधिर्नोराजनात्परःप्रस्थानं गमनंव्रज्यामिनि य प्रयाण के ।।४५३॥ यात्राभिषेणनं तुस्यात्सेनयाभिगमोरियमस्या सुहृद्दलमासारः प्रचक्रंचलितंबलं ॥४५४॥ प्रसार स्तुप्रसरणंतृणका दिहेतवे ॥ अभिक्रमोरणेयानमभीतस्यरिपून्प्रति।।४५५॥ अभ्यमिन्योः भ्यमित्रीयोऽभ्यमित्रीणः परिव्रजन् ॥ स्यादुर स्वानुर मिल उर्ज स्युर्जस्व लौस मौ ॥ ४५६ ॥ सांयुगीनो रणे साधुर्जेता जिष्णुश्र्व जित्वरः॥ज प्यो यः शक्यते जे तुजे यो जेतव्यमात्र के ॥४५७॥वैतालिकाबोधक राअर्थिका स्सौख सप्तिकाः॥ घाण्टिकाश्वाक्रिकास्सू तोवन्दी मंग लपाठकः॥ ४५८ ॥ मागधोमगधः संसप्तकायुद्धानिवर्त्तिनः ॥नंग्न रक्ततिव्रतस्यस्यगन्धो भोगावली भवेत् ॥ ४५९ ॥ प्राण स्थामतरः पराक्रमबलद्युम्ना निशौ यो सीशु शंभुमचशक्तिरुर्जसह सी युद्धं तस रव्यं कलिः । संग्रामाहव सम्प्रहारसमराजन्यंयुदा योध नसेस्फोटः कलहोमृपं प्रहरणसंयद्रण विग्रहः ॥४६॥ हे समा घात समाव्ह याभिसंपात सॅम ईस मित्राघाताः । आस्कन्दना जिम घणान्यनीकमभ्यागमश्वप्रविदारणं च ॥ ४६१॥ समुदायस्समुद्र योरादिः समिति संगरौ ॥ अभ्यामई से पराय स्स मी कंसापरायि के ||४६२॥ आक्रन्दः संयुगवाथ नियुतडजोडवे ॥ हाडेब तुल्यैौतुमुलंरण संकुलं ॥ ४६३ ॥ नासीरं त्वयानंस्यादवमई पीडन ॥ प्रपात स्त्वभ्य व स्कन्दा घाट्यभ्यासादनंचसः ॥४६४॥ नद्रा सौप्तिकं वीराशंसनं त्वा जिभीष्म भूः॥ नि युद्ध भूरस वाटे यो हो मूर्छाच कश्मलं ॥ ४६५ वृत्ते भाविनिवायुद्धे पानं स्पा हीर पा