________________
हेमचन्द्रकोश ४३ का ३ ग।पलायनमपयानंसंदावद्रवविद्रवाः॥४६६॥उपक्रमःसमुद्र भ्योद्राको विजयोनयः॥पराजयोरणेभंगोडमरेडिंबविलवौ६७ ॥वरनिर्यातनवरशुद्धिवरप्रतिक्रिया।बलात्कारकास हो यसवलितंकल॥४६॥परापर्यभितोभूतोनितोभग्नःपराजितः॥ पलायितस्तनपस्याहीतदिक्तिरोहितः॥४६॥ जिताहवोजित कामीप्रत्कन्नःपतितस्समचार कारागप्तौयांग्राहकोपतोय हः॥४७॥ चातुर्वर्ण्यद्विजयात्रवैश्यशूद्रानृणोभिदः॥ब्रह्मचारीगृ हीवान प्रस्थोभिरितिक्रमात॥४७॥चत्वाराप्रमास्तत्रवर्णी स्याब्रह्मचारिणिज्येिष्ठाश्रमीगृहमेधीगृहस्थास्नातकोगृही। ४१२॥ वैवानसोवानप्रस्थोभिक्षःसान्यासिकोयतिः॥कर्मन्दीर करसन परिवाजकतापसो॥४७॥ पाराशरीपारीकासीमस्करी पारिनास्थोडिल स्थडिलशायीय शेते स्थंडिलेबताता४७४ तप केशसहोदांतःशान्तःप्रान्तोजितेन्द्रियः॥अवदानकर्मशुद्धबा झणस्तरीमुरवः॥४७५॥भूदेवोबाडकोविप्रोग्राभ्योजातिजर न्माना ॥वर्णज्येष्ठ सूत्रकण्ठ षट्कर्मामुखसम्भवः।।४७६॥वेद गर्भशमीगर्भसावित्रोमैत्रएवसावट पुनर्माणवकोभिक्षास्यार द्वासमात्रक।।४७७॥ उपनायस्तूपनयोवटूकरणमानयः अग्नी धनंत्यग्निकार्यमग्नीध्राचाग्निकारिका॥४ापालाशोदंण्डमा पाढोबतेराम्भस्तवैणवः ।वैल्वःसारस्वतोरौल्यःपैलवस्त्वोपरोधि कः।।४७९॥आश्वस्थस्तजितनेमिरौदंबरउदखलः॥जटासटारर . पीपीठकडिकातुकमंडलुः॥४८०॥श्रोत्रियम्छोन्दसोयष्टान्वादेष्टा स्यान्मखेवती। याजकोजयमानश्वसोमयाजीतुदीक्षितः॥४८१॥ ईज्याशीलोयायजूकोयनास्यादासुतीबलः॥सोमप सोमपीथी स्यातस्थपतिYष्यतीष्टिकृत्॥४८॥सर्ववेदास्तसर्वस्वदक्षिणय क्षमिष्टवान्।यजुर्विध्वर्यऋग्विदोतोगातातसामवित्॥४३॥ यतोयाग-सबस्सस्तोमोमन्युर्मखःक्रतुः।संस्तर सप्ततेतुश्ववि तानंबर्हिरध्वरः॥४४॥अध्ययनंब्रह्मयज्ञस्याहेवयतआहुतिः॥