________________
हेमचन्द्रकोश४४ को . होमोहोत्रंबपड्कार-पित्यज्ञस्कनर्पण।५८५॥ तच्छापिण्डदा नचन्यज्ञोऽतिथिपूननाभूतकतोबलिपंचमहायज्ञाभवस्यमी॥ ४ापौर्णमासश्वदर्शश्वयज्ञोपशान्तयोःपृथकासौमिकीरीक्षि णीयेष्टिरसातुव्रतसंग्रहः॥४८॥त्तिरसुगहनोकुंबावेदीभूमिः परिस्कृतास्थंडिलंचत्वरंचान्यायूपःस्यादग्निकीलकः॥४८८॥ चषालोयूपकटकोयूपकर्णोधुतावनौयूपाग्रभागेस्यामारणि निर्मथदारूणिरावास्यक्षिणाहवनीयगार्हपत्यायोग्न याइदमन्नित्रयंत्रेतापणीतसस्कृतोनलः॥४९॥ अक्सामिधे नीषाय्याचसमिदाधीयतेयमागसमिद्धिनमेधेधातर्पणैधांसि। भस्मतहास्याइतिर्भसितंरक्षाक्षार पात्रंखुवादिक नुवस्तुर गधरासोपभन्नुहःपुनरुत्तरा॥४॥ध्रुवातुसर्वसंक्षार्थयस्यामा ज्यनिधीयवायोऽभिमन्यनिहन्येतसस्यात्म रुपाकतः॥४६३ परंपराकंशमनप्रोक्षणंचवधोमवे॥हिंसार्थकाभिचारस्याय' ज्ञाईन्तुपक्षियं॥४॥हविरसान्नाग्यमामिक्षागृतोष्णसीरजदपि सीरशरूपयस्याचतन्मस्तुनितुवाजिना॥हन्यसरेभ्योदात . व्यंपितभ्यःकन्यमोदन भाज्येतुधिसंयुक्तेपुषदाज्यपृषातक। ४ाभ्रातमधुसंयुक्तंमधुपर्कमहोदयः॥हवित्रीतहोमकुण्डं हज्यपान पुनश्चरः॥ अमृतयज्ञशेषेस्पादियसोभक्तरीष कायज्ञान्तोऽवभूयःपूर्तबाप्पादीष्टमखकिया।इष्टापूर्व तदभबहिर्मुशिस्तविष्टः अग्निहोत्र्यग्निविचाहिताग्नाव याग्निरक्षणाअग्न्याधानमग्निहोत्रंदावतिपुतलेखनी ॥ होमाग्निस्कमहाज्वालामहावीरस्पूवर्गवत्॥५०॥ होमधूमस्तु निगाहोमभरमतवैएता उपस्पर्शस्त्वाचमनंधारसेकौतुसेच ने ब्रह्मासनध्यानयोगासने यब्रह्मवर्चसत्ताध्ययन दिपाठेस्यारेह्मांजलिरंजलि ॥५०॥पाठेतुमुखनिाक्रांताविष्ट : पोब्रह्मविन्दवः साकल्सवचनंपारायणकल्पेविधिक्रमौ॥५२ मूले गठस्यस्पाब्राह्मतीर्थकार्यकनिष्ठयोः॥पित्र्यंतनन्यंगुष्ठा