________________
हेमचंद्रनानार्थ १०० कर किलेदारके।३३८॥श्यामसैन्धवेमरिचेश्यामासोमलतानिशोः ॥शारिवावागुजीगुन्द्रात्रिरतकृष्णाप्रियंगुषु॥३३॥अप्रस्तस्त्रि यांनील्यांआमोमण्डपकालयोः॥शुभमोनसिसूर्येचसमंसाध्व खिलंसहक॥३४॥सीमाघादेस्थितीक्षेत्रसूक्ष्मणौसूक्ष्ममल्प के अध्यात्मेकतकेसोमस्त्वोषधीनद्रसेन्दुषु॥३४॥दिव्योषध्यां पनसारेसमीरेपिदैवतेावसुप्रभेदेसलिलेवानरेकिन्नरेश्वरेग३४२५ हिमंतुषारेशीतेचहिमश्चन्दनपादपोहोमि-सर्पिषिवन्होचस्या। द्विस्वरमान्ताादयःस्वामिवैश्ययो।।३४२।।अर्यशिलाजतन्पर्थ्यः संप्रार्थान्याय्यविज्ञयोः अन्योरसदृशेतश्योरन्यस्त्वन्तभवऽधमे ॥३४४॥अर्घामर्धार्थम_हमास्यमुरवभवेमुरवेशमुखान्तरास्यातु स्थित्यामा?सज्जनसंविदी।३४५॥आमाछन्दसोरिज्यादाने संगेर ध्वरेचने।भ्योधनवतीभ्यालुकरेण्वोसल्लकीतरी४४६। कल्यंत्रभातेमधुनिसन्जेदनिरामये। कल्याकल्याणचालीस्या कश्यकशार्हमद्ययोः॥३४७॥अपमध्येक्षयोगेहेकल्पान्ते पनये रुजिकन्यानार्योकमार्याचराश्यौषधिविशेषयोः॥३४॥कर स्यागृहप्रकोष्ठेस्यात्सादृशोद्योगकोचिषुबहुतिकेभनायोचर कार्यहेतोप्रोजने॥३४९॥ कायाकदैवतैमूर्तीसढे लक्ष्यस्वभाव यो।कार्यमनुष्यतीर्थचकाव्यास्यास्यूतनाधियोः।।३५०॥काव्यं ग्रन्थकाव्यःमुकेकोस्यन्तैजसवाद्ययोः। पानपात्रेमानभेदेकि र याकारणचेष्टयोः ३५१॥कमेपिायचिकित्सा सुनिष्कनौसम्प्रधा रणे अर्चाप्रारम्भशिक्षासुकुल्यंतुकुलजे स्थनि॥३५२॥सार मिषाष्टट्रोणीषुकुल्यासरितिसारणीगळत्योचिरिषिकार्पचहत्या स्पाद्देवताक्रिया३५३॥गव्येक्षीरादिकेज्यायारागवस्तुनिगोहिते गव्यागोरन्दगन्यूत्योम्योग्रामभवेजने॥३५४॥याम्यरतबंधे. श्लीले गुह्याकमठेटभयो।गुह्यमुपस्थरतस्यगृह्यन्तुमलवम नि॥३५५॥गृह्योऽस्वैरिणिपक्षेचग्रहासक्तमृगाण्डजेणगृह्यातुशारता नगरेगेयोगातव्यगायनी॥३५६॥गोप्यौदासेरगोतव्यौचयःप्राकार