________________
हेमचन्द्रकोश ७७ का.
६
निकृष्टमणकं गर्ह्यमवद्यकाण्डकुत्सिते ॥ अपकृष्टंप्रतिकृष्टंयाप्येरे फोमं ॥७८॥ खेटपापमपशदंकुपूयं चेलमर्वच ॥ तदासेचन कंयस्पदर्शनादृग्नतृप्यति॥ ७९ ॥ चारुहारिरुचिरं मनो हरवल्गुका न्नमभिरा मबन्धुरे ॥ वामरुच्यसुष माणिशोभनमज्जुम ज्जुलमनो रमाणिच ॥ ८०॥ साधुरम्य मनोज्ञानिपेशलं हृद्य सुन्दरे॥ काम्यंकर मकमनीयं सौम्यं मधुरं प्रियं ॥१॥ व्युष्टिः फलमसारन्तु फल्गु शून्यन्तु रिक्तकं ॥ शुन्यंतुच्छंव सिकेच निविडंतु निरन्तरं ॥ ८२ ॥ निविरीसघन सा नीर बहलं दृढं । गाढमविरलं चाथविरलंत नुपेलवं ॥३॥ नवनवीन सद्यस्प्रत्यग्रनूत्ननूतने नव्यचाभि नवे जीर्ण पुरातनं चिरंतनं ॥ ८४॥पुराणंप्रतनंप्रत्नंजरन्भूर्ततुमूर्तिमत् उच्चावचनैकभेदमतिरिक्ताधिकेस मे ॥ ५॥ पार्श्वसमीपस विधे समीपाभ्यासं सवे शान्तिकसन्निकर्षः। सदेशमभ्यग्रसनीसन्नि धानान्युपान्तंनिकटोपकण्ठे ॥ ८६॥ सन्निकृष्टसमर्यादाभ्यर्णान्या सन्नसन्निधी॥ अव्यवहितेऽनन्तरं संसक्तम पठान्तरं ॥ ॥ नेदिर ष्ठमन्तिकतमं विप्रकृष्टपरे पुनः।। दूरेऽतिदूरे दविषंदवी योऽथ सनात न ||शाश्वतानश्वरे नित्यं भुवस्थे यस्त्वति स्थिर स्थास्तुस्थे तत्कूटस्थं कालरूप्येकरूपतेः ॥८॥ स्थावरं तुजंगमान्यजंग मंत्र संचरं ॥ चराचरं जगदिंगं चरिष्णुश्वाथ चंचलं ॥९०॥ तर लंकेपने कम्प्र परिपुवचलाचलेचटुलंचपलेलोलंचलंपारि पुवा स्थिरे ॥९१॥ ऋजा वजिह्मगुणानवाग्रेऽवनतानते ॥ कुंचि तनमावि कुटिले वक्रवेल्लिते ॥९२॥ इंजिन भंगुरं भुग्न मरालं जिल्ह्ममूर्मिमत्॥अनुगेऽनुपदान्वक्षान्वच्ये का क्येक एककः ॥९३॥ एकात्तानायनसर्गाग्राण्ये कार्य चनहतं ॥ अनन्य नृत्यैका यत्तनग तंचाथाद्यमादिमं ॥९४॥पौर प्रथमं पूर्वमादिरग्रमथान्तिमं ॥ जघन्य मन्त्यचरममन्त्यपाश्चात्य पश्विमे ॥९५॥ मध्यमंमाध्यमं मध्य मीयंमाध्यंदिनं चतन्॥ अभ्यन्तरमंतरालं विचाले मध्यमांत रे ॥ ९६ ॥ तुल्यः समानः स दृक्षः सरूपः सदृशः समः ॥ साधारणस