________________
हेमचंद्रनानार्थ१२० गरेंगेनिषंगस्तूणसंगयोः॥१२३॥निसर्ग:मर्गेस्वभावेनीलांगकमि जातिकभिंभराल्यांप्रसूतेचप्लवगःकपिभेकयोः॥१२४॥ असते पन्नगस्तुपयकाठेभुजंगम।परागश्चंदनेरेणौगिरौरन्यात्युपराग योः।।१२५॥ नानीयपुष्परजसो पतङ्ग सूर्यपक्षिणोः।पारदेशरभे शालोपत्रोंगरक्तचन्दने।।१२६॥भूर्जपदाकयोश्वापिप्रयागोजाजि शाकयो।यतेतीर्थविशेषेचप्रयोगस्तनिदर्शने॥१२७॥कर्मणिः चप्रयुक्तौचपियंगूराजसपेपिपल्यांफलिनीकग्वो पन्नागः। पादपान्तरे।।२८॥जातीफलेनरश्रेष्ठेभुजंगःसर्पषिद्धयोः।मातर इ.स्वपचोहस्तिमदोघोषवाययोः॥१२॥रकांगोभौमेरक्ताग कैपिल्लेविछमेऽपिचारतोगाजीवनिकायरियांग:कोकपक्षिणि१३० ॥रथांगच्चक्रवरांगयोनौशीर्षगुडत्वचि॥ कुन्जरेचविडंगस्तुस्याद भिज्ञकृमिघ्नयोः॥१३१॥ विसर्गोविसर्जनीयेव सित्यागदानयोः।। संभोगोभोगरतयोःशुंडायांसगंजले।।१३२॥सर्वगस्तविभौरुद्रे सारंगोविहांतरेचातकेचंचरीकेचतिपैगशवलेषच॥१३३॥॥ त्रिस्वरगान्ताः अमोघःसफले मौघापुनःपथ्याविडंगयोजन घस्याहतपापेमनोजेनिर्मलेपिच॥१३४॥ उल्लाघोनिपुणे चिनीरोगयोरपितकाचिपस्तमूषिकेस्याच्यात कुम्भेशमंक
१५॥परिघोऽस्त्रयोगभेटेपरिघाते गले पिचापलियाकाचकल शेघदेप्राकारगोपुरे॥१३६॥प्रति घोरुप्रतिघातीमहाद्वैलावको उजेगमहामूल्ये यात्रिस्वरधान्ता वीचिस्तर नरकातरे१३७ कवचस्ततनत्राणे परहेनदिपादपेक्रकच करपत्रस्याहुन्थिला रन्यतरावपि॥१३॥कणीनिःपुष्पितलतागन्जयोःशकरेपिच॥
लिदितिजेकामेनाराचोलोहसायके॥१३॥जलेभेनाराच्येष नयामापंचोविप्रलंभने विस्तारसंचयेचापिमरीचि रुपणेधणी 1१०ऋषिभेदेचमारीचःककोलेयाजकहिपरिक्षोभेदेथाविस्व स्चाता: ण्डजस्याच्छारले होरखगेकष।१४॥अण्डजातुमृगीना भावगजोमनाथेसते॥मदेकेशेसन्दरेचकंबोजोनीवदन्त ।१४२॥