________________
हेमचंट्रनानार्थ १२१ शरवहस्तिभेदयोनकरजोनखक्षयोः।कांबोज पुनस्थानाभ देनागपादपे॥१४३॥वलसरवदिरेचापिकोबोजीमाषपर्णिकाका रुजकलभेफेनेवल्मीके नागकेसरे॥१४४॥गैरिकेशिल्पिनाचित्रेल पंजाततिलेपिच॥कुटजो गस्सेदुभेद्रोणेगिरिजमश्रके।१७५६५ शिलाजतुनिलोहेचगिरिनामातुलग्युमा जलजकमलेशरवेनीरज पन्मकुष्ठयोः॥१४ानरेजोसीतलपत्रेयुरिकाफलफेनयोगबार जस्तुस्वयंजाततिलेसत्रियकीरयोः॥१४॥भूमिजौनरकाभागभू मिजाजनकात्मजावलजगोपुरेसस्पेक्षेत्रसंगरयोरपि॥१४॥स दाकारेबलजातपशिल्याबरयोषितिावनजोमुस्तकेस्तेबेरमेन नजमबुजे॥१४॥बननातुमुदपर्योसहज सहसंभवेनिसर्ग चसामजस्तुसमोस्थेकुज्जरेपिच॥१५॥हिमजोमेनकापुत्रेहिमजा पार्वती क्षेत्रज्ञावात्मनिपुणोदोषजःप्राज्ञवैरायोः॥१५१।। सर्वज्ञस्तुजिनेन्द्रस्यात्सगतेशंकरेऽपिचात्रिस्तरजान्ताः॥अवतः कूपबिलयोर्गतैकहकजीविनि१५२॥अरिष्टोलशुनेनिम्बफेनि लैक्रककाकयोः॥अरिएंसूत्यगारेन्तित्रिचन्हे तक्रेश्भेशुभे१५३ अबदुर्ग धुघाटामृत्कटस्तीमत्तयोः॥उच्चटाद: दर्या या भेटे लशुनस्यच॥१४॥करट करिगण्डेस्यात्कुसुम्भेनिधजीविनि)का केवायेदईस्टेनवनायिकर्करः।।१५५।। कुलीरेकरणेस्त्रीणांस शौरवगेश्यक शाल्मलीफल वालंक्यो कार्पटोजतुकायो ।१११६॥ की कट-कृपणेनिःस्वेदेशभेदेतरामे।कुटोमिटिकाभेदे करुटीदारुपुत्रिका॥१५७॥कुकुरकुलभताम्रन डेअन्हिकोधि चानिषादम्यूट्रयोःपुत्रेहपीटमुरेजल१५॥चकाटोपूनती रविषयेथिचपरासपेटेस्फारदिपुलेपर्पटेचिपित एनः पृथुकेपिच्चरेपिस्याश्चिरंटीतुसुवासिनी तरूणीचजकररकबाल ककुसुमेश्शुनि॥१६॥यमलेव्यगटोधौतानन्यांशिक्याभिदीपारे। त्रिकूटसिंधुलवणेत्रिकूटस्तसुवेलके॥६॥त्रिपुरीतारमतीन पुटोत्रिौषधौ।सूदमैलायामल्लिकायांद्रोहाटोमगलुब्धके १८२
E
कार