________________
हेमचंद्रनानार्थ कार रतलेपने॥२९९॥अशनेचसुधायांचवपाविवरमेट्सोः ॥शष्यन्तु प्रतिभाहीनता यांबालवणेपिच।।३००॥शापःशपथआक्रोशेशिल्प
मुवक्रिमादिक।स्वापोनिद्रायांरुग्भेदेशयनाज्ञानमात्रयोः॥३१॥ द्विखरपान्ताःगुंफोदोभूषणेब्यौरेफोऽवयरवर्णयोः॥ शफखरे गानादीनांमूलेविटपिनामपि॥३२॥शिफामातरिमोस्यांचजटायों स्यात्सरियपिणाद्विस्वरफान्ता।कबिर्वशलतादेव्योःकम्बर्वलयः शवयोः॥३०३॥ गजेशम्बूकेकरेग्रीवायांमलकेपिच॥जम्बूमरुत रद्धिण्याहीपक्षविशेषयो।३०४ाडिम्बएरण्डभय योर्विप्लवेली हि पुसाविम्बन्तुप्रतिविम्बेस्यान्मण्डलैबिम्बिकाफले॥३५॥शनः पवौंलोहकाज्यास्तम्बालानगुल्मयोः।ब्रीह्यादीनाप्रकाण्ड चाहि स्वरबान्ताः॥कुम्भे वेश्यापतौघटे॥३०॥ द्विपाने राक्षसेरा शौकुम्भर वित्तिगुग्गुल।कुंभ्युषायांपाटलायांवारियो चकटफले ३०७॥ गर्भकक्षौशिशौसंधौभ्रूणेपनसकण्टकामध्यमेशापवरकेजम्भःस्या द्वानवान्नरेग३०॥दन्तभोजनयोरंशेहनौजम्बीर तूणयोः जम्मान म्भणेविकासेडिम्भोवैधेयबालयोः।।३०।।दम्भकल्केकैतवेचदर्भनि न्थेकशेपिच ग्भूःपवौभास्करेचनाभि-सत्रप्रधानयोः ॥३१॥चक्र मध्यमृगमदेवाण्यड्ने मुख्यरातिचा निभस्यात्सरशेव्याजेरम्भोवै णवदण्डके॥३१॥रम्भात्रिदशभामिन्यांकदल्यांचविभुःप्रभौशव्याप केशंकरेनित्येशम्भुर्ब्रह्माईतो शिव॥३१॥शुभोयुगेशुभभद्रेशोभाका न्तीच्छ योर्मता॥स्तम्भोड़ जायेस्थूणायांसभायूतसमूहयोः॥३१३ गोष्ठयोसभ्येषशालायांस्वभूर्विष्णौविधावपिस्तिभिस्स्यात्सामविर च्छेदेहेलनेस्तम्भनेऽपिच।।३१४॥ द्विस्वरभान्ता आमोपलेरोगभेटेरो गम्भसमिद्भिदि।कामेबसन्तेकाष्ठस्यादुमोनगरपदयोः॥३१५ ॥ उमागौ-हरिद्रायांकीर्तिकान्त्यनसीचा ऊर्मि-पीडाजवोत्कण्ठार भङ्ग-प्राकाश्यत्रीचिषु॥३१६॥ वस्त्रसकोचलेरवायांक्रमःकल्पांनिश निषापरिपाट्याक्षमःशक्तहितेयुक्तक्षमावति॥३१॥समासातीक्षि तौकामवाढेनुमतिरेतसोः।काग स्मरेच्छाकाम्येषुशुमास्यान्नीलिकानसी