________________
१४
શ્રાદ્ધગુણ વિવરણ. કુમારપાલ મહારાજને સમગ્ર રાજાઓની સભા સમક્ષ ઉપદેશ કર્યો તે જ અહિ પ્રતિપાદન કરે છે,
न्यायसंपन्नविनवेत्यादि श्लोकदशक. न्यायसंपन्नविनवः १ शिष्टाचारप्रशंसकः २ कुन शीलसमैः साधं कृतोपाहोऽन्यगोत्रजैः ३ ॥१॥ पापनीरू ४ प्रसिहं च देशाचारं समाचरन् । अवर्णवादीनकापि राजादिषु विशेषतः ६॥॥ अनतिव्यक्तगुप्ते च । स्थानेषु प्रातिबेइमके । अनेकनिर्गमबार विवर्जित निकेतनः ७ ॥ ३ ॥ कृतसंगः सदाचारः ७ मातापित्रोश्च पूजकः । त्यजन्नुपप्छतं स्थान १० मप्रवृत्तश्चगर्हितो ११ ॥४॥ व्ययमायोचितं कुर्वन् १२ वेषं वित्तानुसारतः १३ अष्टनिधीगुणैर्युक्तं १५ शृण्वानो धर्ममन्वहम् १५ ॥ ५ ॥ अजीर्णेनोजनत्यागी १६ काले जोक्ताच सात्म्यतः १७ अन्योन्या प्रतिबंधेन त्रिवर्ग मपि साधयन् १७ ॥ ६ ॥ यथावदतिया साधौ । दीने च प्रतिपत्तिकृत् १५ सदाननिनिविष्ठश्च २० पक्षपाती गुणेषुच २१ ॥ ७ ॥ अदेशाकानयोश्चर्यात्यजन् २२ जानन् बलाबनं २३. वृत्तस्थ ज्ञान वृघानां पूजकः २५ पोष्य पोषकः २५ ॥ ७ ॥ दीर्घदशी २६ विशेषज्ञः २७ कृतज्ञः श्लोकवानः । सलजः ३० सदयः ३१ सौम्यः ३२ परोपकृति कर्मवः ३३ ॥॥ अंतरंगारिषड्वर्ग परिहार परायणः ३४ वशीकृतेंजियग्रामो ३५ गृहि धर्मायकल्पते ॥ १० ॥
दशनिः कुनकम् ન્યાયથી દ્રવ્ય ઉપાર્જન કરનાર (1) શિષ્ટ પુરૂષના આચારની પ્રશંસા કરना२ [२] ३ मने शासथी सश अन्य जीवियोनी साथे ना२ [37॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org