________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिरपालिका सत्र अभिलवे, पडिरूवे,' इत्येतेषामपि सङ्ग्रहः । छाया-ऋद्धस्तिमितसमृद्धम् , प्रमुदितजनजानपदम् , उत्ताननयनप्रेक्षणीयम्, मासादीयम् , दर्शनीयम् , अभिलपम् , प्रतिरूपम् ।
'ऋद्धे'-त्यादि-ऋद्धं = नभःस्पर्शिबहुलमासादयुक्तं बहुजनसङ्खलं च स्तिमितं-स्वपरचक्रभयरहितं, समृद्धं हिरण्य-सुवर्ण-धन-धान्यादिपरिपूर्णमिति ऋद्धस्तिमितसमृद्धम् , अत्र त्रिपदकर्मधारयः। 'प्रमुदिते'-ति प्रमुदितजनजानपदयुक्तम् । तत्रत्यास्तत्राऽऽगता देशान्तरीयाच जना हिरण्य-सुवर्ण-धनधान्य-वस्त्रादीनां समर्घलभ्यतया विविधवाणिज्येन वस्वाभीष्टानां पूर्णतया यथानीतिलाभेन च प्रमुदिता भवन्ति । ' उत्ताने'-ति उत्ताननयनप्रेक्षणीयम्= सौन्दर्यातिशयादुन्मीलितनिमेषपातवर्जिताक्षिमिदर्शनीयम् 'मासादीयम् द्रष्टणां चित्तप्रसादजनकखात्प्रमोदजनकम् , दर्शनीयम् दृष्टिमुखदत्वेन पुनः पुनर्दर्शनयोग्यम् । अभिरूपम्-मनोज्ञाकृतिकम् , प्रतिरूपम् अपूर्वचमत्कारकशिल्पकलाकलितत्वेनाद्वितीयरूपम् ॥१॥
देशान्तरसे आनेवालोंको स्वर्ण चांदी रत्नादिके व्यापारसे लाभान्वित करनेके कारण आनन्दजनक था। जिसका अतिशय सौन्दर्य : टकटकी लगाकर अनिमेष दृष्टि से देखनेके योग्य होनेसे वह ' प्रेक्षणीय ' था। जो दर्शकोंका मन प्रफुल्लित कर देनेके कारण 'प्रासादीय ' प्रमोदजनक था। नेत्रोंको देखनेमें बारम्बार सुख देनेवाला होनेके कारण 'दर्शनीय' था। सुन्दर आकृतिका होने के कारण ' अभिरूप' था । अपूर्व-अपूर्व चमत्कार उत्पन्न करने वाली शिल्पकलाओं से युक्त होने के कारण प्रतिरूप अर्थात् अनुपम था ॥१॥
રહેવાશીઓને તથા દેશ પરદેશથી આવવાવાળાને સેનું ચાંદી રત્ન વગેરેના વેપારરોજગારથી લાભકારક હોવાથી આનંદજનક હતું, જેનું અતિશય સૌંદર્ય અનિમેષ દૃષ્ટિથી જોવા લાયક હોવાથી તે પ્રેક્ષણય હતું, જે જોનારનાં મનને પ્રફુલિત કરવાનાં કારણે “પ્રાસાદીય’ પ્રદજનક હતું, આંખેથી જોવામાં વારંવાર સુખ આપનાર હોવાથી દર્શનીય’ હતું, સુંદર આકૃતિવાળું હોવાથી “અભિપ” હતું. નવિન નવિન આશ્ચર્ય ઉપજાવે એવી શિલ્પકલાએવાળું હોવાથી પ્રતિરૂપ” અર્થાત अनुपम तु..
For Private and Personal Use Only