Book Title: Bharat Bhaishajya Ratnakar Part 05
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१०६
भारत - मैषज्य रत्नाकर:
टी हम्लपित्तशूलघ्नी वह्निदीपनी ॥
आर्द्रकस्य रसेनैव प्रत्येकं दिनमर्दितम् । arratoring anन्कारयेद्भिषक || एकैकं भक्षयेत्प्रातः पञ्चगुल्मान्व्यपोहति । सर्वं शुलं निहन्त्याशु अजीर्ण च विषूचिकाम् मन्दाग्निं नाशयेच्छीघ्रं पश्यं तैलाभ्लवर्जितम् । विश्वाशङ्खवटी नाम ग्रहणी रोगहत्परा ॥
जम्बीरकरसैर्मर्थमनलस्य दिनत्रयम् । भृङ्गराजस्य निर्गुण्डा मुण्डद्याचैव पृथक् द्रवैः । वह्निमान्धकृतान् रोगान् सामदोषं विनाशयेत् । शुद्ध पारा और गन्धक १॥ - १॥ कर्ष, शुद्ध मीठा विष (नाग) ३ कर्ष (३|| तोले), मिर्चका चूर्ण ६ कर्ष (७|| तोले), शंख भस्म ६ कर्ष; सेोठ, सज्जी, हींग, पीपल, सेंधानमक, सञ्चल ( काला नमक ), बिड नमक और सामुद्र नमक तथा उद्भिद लवण ५–५ कर्ष (प्रत्येक ६ । तोले) ले कर प्रथम पारे गन्धककी कजली बनावें और फिर उसमें अन्य औषधें मिला कर सबको नीबूके रसमें घोट कर ( ४-४ रत्तीकी ) गोलियां
॥
बना लें।
इमलीका क्षार, स्नुही (थूहर ) का क्षार और आकका क्षार ५–५ तोले; शंख भस्म १० तोके, हींग २॥ तोले, पांचों नमक ५-५ तोले एवं जवाखार और सज्जीखार २||२|| तोले ले कर सबको एकत्र मिला कर ३ - ३ दिन नीबू के रस और चीते काथमें घोटें और फिर १-१ दिन भंगरे, संभालू, मुण्डी और अदरक के रसमें घोटकर बेरकी गुठली के समान गोलियां बना 1
इनके सेघनसे पांच प्रकारका गुल्म, समरत प्रकारके अजीर्ण, शूल, विषूचिका और अभिमांयका नाश होता है । यह बटी ग्रहणी रोगमें अत्युत्तम काम करती है ।
Acharya Shri Kailassagarsuri Gyanmandir
(७५५२) शङ्खवटी (५)
1
( र. चं. ; रसे. सा. सं. । अजीर्णा ) सार्द्धं कर्षं रसेन्द्रस्य गन्धकस्य तथैव च । विषं कर्षत्रयं दद्यात् सर्वतुल्यं मरीचकम् ॥ दग्धश च तत्तुल्यं पञ्चकर्षाणि नागरात् । Fafter रामकणा सिन्धु सौवर्चलं विडम् सामुद्रमौद्भिदं चैव भावयेनिम्बुक द्रवैः ।
|
[ शकारादि
इनके सेवन से ग्रहणी, अम्लपित्त, शूल, अग्निhi और आमका नाश होता है। (७५५३) शंखवटी (६)
।
( र. का. घे. ; यो. र. । अजीर्णा : वृ. यो. त. । त. ७९; यो त । त. २४ ) विश्वाश्वत्थस्नुहीक्षारादपामा गर्कतस्तथा । क्षाराणि पञ्च संगृह्य ततो लवणपञ्चकम् ॥ सैन्धवार्थ समादाय सर्वमेतत्पलद्वयम् । कर्षं कर्षे विषं गन्धे रसं टङ्कणमेव च ॥
इस पर तैल और खटाई रहित पथ्य देना हिङ्गुपिप्पलिशुण्ठीनां तथा मरिचजीरयोः ।
चाहिये ।
at at कर्षो पृथक्कार्यों तथा द्वौ शङ्खचूर्णतः ॥ फलत्रयाच्च कषैकं द्विकर्षे तु लवङ्गतः । एतत्सर्व समासाद्य लक्ष्णचूर्णीकृतं शुभम् ॥ मावयेदम्लयोगेन सप्तधा च प्रयत्नतः । रसः शङ्खवटी नाम्ना सेवितः सर्वरोगजित् ॥ गुञ्जामात्रमिदं खादेद्भवेद्दीपनपाचनम् । अजीर्ण वातसम्भूतं पित्तश्लेष्मभवं तथा ॥ विषूच शुलमानाहं हन्यादत्र न संशयः ॥
For Private And Personal Use Only