Book Title: Bharat Bhaishajya Ratnakar Part 05
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy

View full book text
Previous | Next

Page 557
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४२ भारत-भैषज्य रत्नाकरः [क्षकारादि इसके सेवन कालमें साधारणतया समस्त मधुर पदार्थ और विशेषतः दूध तथा खांड गन्धकं नवनीताख्यं क्षुद्रितं लौहभाजने ॥ वर्जित है। त्रिधा चण्डातपे शुष्कं भृङ्गराजरसाप्लुतम् । (८७५२) क्षुधावती गुटिका (३) (बृहद् ) ततो वह्नौ द्रवीभूतं त्वरितं वस्त्रगालितम् ॥ (रसे. सा. सं.; भै. र.; र. रा. सु.; च. द.; यत्नाभृङ्गरसे क्षिप्तं पुनः शुष्कं विशुध्यति || र. का. धे. । अम्लपित्ता.; रसे. चि. म. । अ. ९) | गगनाद्विपलं चूर्ण लौहस्य पलमात्रकम् । आशुभक्तोदकैः पिष्टमभ्रकं तत्र संस्थितम् । लोहकिटंपलार्द्धश्च सर्वमेकत्र संस्थितम् ।। कन्दमाणास्थिसंहारखण्डकर्णरसैरथ ॥ मण्डूकपर्णीवशिरतालमूलीरसैः पुनः । तण्डुलीयञ्च शालिञ्च कालमारिषजेन च । वरीभृङ्गकेशराजकालमारिषजैरथ ॥ वृश्चीरबृहतीभृङ्गलक्ष्मणाकेशराजकैः ॥ | त्रिफलाभद्रमुस्ताभिः स्थालीपाकाद्विचूर्णितम् । पेषणं भावनं कुर्यात्पुटश्चानेकशो भिषक् । रसगन्धकयोः कर्ष प्रत्येक ग्राह्यमेकतः॥ यावनिश्चन्द्रकं तत्स्याच्छुद्धिरेवं विहायसः ॥ | तन्मसृणशिलाखण्डे यत्रतः कजलीकृतम् । वचा चव्यं यमानी च जीरके शतपुष्पिका ॥ स्वर्णमाक्षिकसालिश्च ध्मातं निर्वापितं जले । | व्योषं मुस्तं विद्याश्च प्रन्थिकं खरमारी। त्रैफलेऽथ विचूर्यैवं लौहं कान्तादिकं पुनः ।। त्रिता चित्रको दन्ती सूर्यावर्त्तः सितस्तथा ॥ बृहत्पत्रकरीकर्णत्रिफलाद्धदारजैः । भृङ्गमाणककन्दाश्च खण्डकर्णक एव च । माणकन्दास्थिसंहारशृङ्गवेरभवै रसैः ॥ दण्डोत्पला केशराजकालाकर्कटकोपि च ।। दशमूलीमुण्डितिकातालमूलीसमुद्भवैः । | एषामर्द्धपलं गावं पटघृष्टं सूचूर्णितम् । पुटितं साधु यत्नेन शुद्धिमेवमयो व्रजेत् ॥ प्रत्येक त्रिफलायाश्च पलार्द्ध पलमेव च ॥ एतत्सर्वं समालोडय लोहपात्रे तु भावयेत् । वशिरं श्वेतवाटालं मधुपर्णी मयूरकम् ।। आतपे दण्डसंघृष्टमाईकस्य रसैविधा ॥ तण्डुलीयश्च वर्षाहं दत्त्वाऽधश्चोर्ध्वमेव च ॥ तद्रसेन शिलापिष्टं गुटिकां कारयेद्भिषक् । पाक्यं सुजीर्णमण्डूरं गोमूत्रेण दिनत्रयम् ।। बदरास्थिनिभां शुष्कां मुनिगुप्तां निधापयेत् ॥ अन्तर्वाष्पमदग्धश्च तथा स्थाप्यं दिनत्रयम् ॥ | तत्पातभॊजनादौ तु सेवितं गुटिकात्रयम् । विचूर्णितं शुद्धिरियं लोहकिट्टस्य दर्शिता । अम्लोदकानुपानश्च हितं मधुरवर्जितम् । (४) दुग्धश्च नारिकेलञ्च वर्जनीयं विशेषतः ॥ जयन्त्या वर्द्धमानस्य आर्द्रकस्य रसेन तु ॥ भोज्यं यथेष्टमिष्टश्च वारिभक्ताम्लकाधिकम् । मायस्याश्चानुपूर्वैवं मईनं रसशोधनम् । | हन्त्यम्लपित्तं विविधं शूलश्च परिणामजम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633