________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४२
भारत-भैषज्य रत्नाकरः
[क्षकारादि
इसके सेवन कालमें साधारणतया समस्त मधुर पदार्थ और विशेषतः दूध तथा खांड गन्धकं नवनीताख्यं क्षुद्रितं लौहभाजने ॥ वर्जित है।
त्रिधा चण्डातपे शुष्कं भृङ्गराजरसाप्लुतम् । (८७५२) क्षुधावती गुटिका (३) (बृहद् ) ततो वह्नौ द्रवीभूतं त्वरितं वस्त्रगालितम् ॥
(रसे. सा. सं.; भै. र.; र. रा. सु.; च. द.; यत्नाभृङ्गरसे क्षिप्तं पुनः शुष्कं विशुध्यति || र. का. धे. । अम्लपित्ता.; रसे. चि. म. । अ. ९) |
गगनाद्विपलं चूर्ण लौहस्य पलमात्रकम् । आशुभक्तोदकैः पिष्टमभ्रकं तत्र संस्थितम् । लोहकिटंपलार्द्धश्च सर्वमेकत्र संस्थितम् ।। कन्दमाणास्थिसंहारखण्डकर्णरसैरथ ॥ मण्डूकपर्णीवशिरतालमूलीरसैः पुनः । तण्डुलीयञ्च शालिञ्च कालमारिषजेन च । वरीभृङ्गकेशराजकालमारिषजैरथ ॥ वृश्चीरबृहतीभृङ्गलक्ष्मणाकेशराजकैः ॥ | त्रिफलाभद्रमुस्ताभिः स्थालीपाकाद्विचूर्णितम् । पेषणं भावनं कुर्यात्पुटश्चानेकशो भिषक् । रसगन्धकयोः कर्ष प्रत्येक ग्राह्यमेकतः॥ यावनिश्चन्द्रकं तत्स्याच्छुद्धिरेवं विहायसः ॥ | तन्मसृणशिलाखण्डे यत्रतः कजलीकृतम् ।
वचा चव्यं यमानी च जीरके शतपुष्पिका ॥ स्वर्णमाक्षिकसालिश्च ध्मातं निर्वापितं जले । | व्योषं मुस्तं विद्याश्च प्रन्थिकं खरमारी। त्रैफलेऽथ विचूर्यैवं लौहं कान्तादिकं पुनः ।। त्रिता चित्रको दन्ती सूर्यावर्त्तः सितस्तथा ॥ बृहत्पत्रकरीकर्णत्रिफलाद्धदारजैः । भृङ्गमाणककन्दाश्च खण्डकर्णक एव च । माणकन्दास्थिसंहारशृङ्गवेरभवै रसैः ॥ दण्डोत्पला केशराजकालाकर्कटकोपि च ।। दशमूलीमुण्डितिकातालमूलीसमुद्भवैः । | एषामर्द्धपलं गावं पटघृष्टं सूचूर्णितम् । पुटितं साधु यत्नेन शुद्धिमेवमयो व्रजेत् ॥ प्रत्येक त्रिफलायाश्च पलार्द्ध पलमेव च ॥
एतत्सर्वं समालोडय लोहपात्रे तु भावयेत् । वशिरं श्वेतवाटालं मधुपर्णी मयूरकम् ।। आतपे दण्डसंघृष्टमाईकस्य रसैविधा ॥ तण्डुलीयश्च वर्षाहं दत्त्वाऽधश्चोर्ध्वमेव च ॥ तद्रसेन शिलापिष्टं गुटिकां कारयेद्भिषक् । पाक्यं सुजीर्णमण्डूरं गोमूत्रेण दिनत्रयम् ।। बदरास्थिनिभां शुष्कां मुनिगुप्तां निधापयेत् ॥ अन्तर्वाष्पमदग्धश्च तथा स्थाप्यं दिनत्रयम् ॥ | तत्पातभॊजनादौ तु सेवितं गुटिकात्रयम् । विचूर्णितं शुद्धिरियं लोहकिट्टस्य दर्शिता । अम्लोदकानुपानश्च हितं मधुरवर्जितम् । (४)
दुग्धश्च नारिकेलञ्च वर्जनीयं विशेषतः ॥ जयन्त्या वर्द्धमानस्य आर्द्रकस्य रसेन तु ॥ भोज्यं यथेष्टमिष्टश्च वारिभक्ताम्लकाधिकम् । मायस्याश्चानुपूर्वैवं मईनं रसशोधनम् । | हन्त्यम्लपित्तं विविधं शूलश्च परिणामजम् ॥
For Private And Personal Use Only