Book Title: Bharat Bhaishajya Ratnakar Part 05
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
भारत-भैषज्य-रत्नाकरः
[सकारादि
""
"
x
x
(८०६६) सोमवल्कादिलेपः उसमें १-१ भाग शहद और अगस्ति के पत्तोंका (च. द. ; वृ. मा. । विषा.)
रस मिला कर लिङ्ग पर लेप करें और एक पहर
पश्चात् धो कर स्त्रीसमागम करें । यह इतना सोमवल्कोऽश्वकर्णश्च गोजिता हंसपायपि ।
स्तम्भक है कि मनुष्य एक समयमें सौ स्त्रियों से रजन्यौ गैरिकं लेपो नखदन्तविषापहः ॥ सुख पूर्वक रमण कर सकता है ।
श्वेत खदिर, शालवृक्षका सार, गोजिह्वा (८०६९) स्थूलीकरणलेपा। (गोजिया घास), हंसपादी, हल्दी, दारुहल्दी और
(धन्व. । वाजीकरणा. गेरु समान भाग ले कर पानीके साथ पीस लें।
(१) इसका लेप करनेसे नख और दांतोंका विष सकुष्ठमातङ्गबलावलानां नष्ट होता है।
वचाश्वगन्धा गजपिप्पलीनाम् । (८०६७) सौभाञ्जनादिलेपः तुरङ्गशत्रोनवनीतयोगा
लेपेन लिङ्गं मुशलत्वमेति ॥ (यो. त. । त. ५७ ; वृ. मा. | गलगण्डा.) - सौभाअनं देवदारु कानिकेन प्रयोजितम् । कोष्णप्रलेपतो हन्यादपची दुस्तरामपि ॥ बृहतासितसिद्धार्थकवचातुरगगन्धकासहितैः । संहजनेकी छाल और देवदारुके समान भाग
एभिः प्रलेपितं स्यात्पुरुषवराङ्गं हयस्येव ।। मिलित बारीक चूर्णको कांजीके साथ पीसकर गरम । करके लेप करने से दुःसाध्य अपची ( गण्डमाला घृतमधुयुक्तं तैलं बृहतीफलमात्मगुप्ता च । भंद )का भी नाश होता है।
। एभिर्वराङ्गऋद्धिः सप्तदिनं ताम्रभाण्डपर्युषितैः ॥ (८०६८) स्तम्भकलेपः
( यो. त. । त. ८०) | अश्वगन्धापामार्गबृहतीसारिवातिलान् । कपूरं टङ्कणं मूतं तुल्यं मुनिरसं मधु।
कुटजस्य च बीजानि तथा वै राजसर्षपान ।। सम्मर्थ लेपयेल्लिङ्गं स्थित्वा यामं तथैव च। समभागानि कृत्वा तान् क्षीरेणाज्येन पेषयेत । ततः प्रक्षाल्य रमयेद्वनितानां शतं सुखम। तं समुर्तितं लिङ्गं तेनाति स्थूलतां व्रजेत् ॥ वीर्यस्तम्भकरं पुंसां सम्यङ्नागार्जुनोदितम् ॥ ___ कपूर, सुहागा और शुद्ध पारा समान भाग साज्यकुष्ठसमायुक्तं ,बृहतीफलमिश्रितम् । ले कर तीनोंको अच्छी तरह खरल करें और फिर शतावरीमूलयुतमश्वगन्धासमन्वितम् ॥
For Private And Personal Use Only