Book Title: Bharat Bhaishajya Ratnakar Part 05
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४ भारत-भैषज्य-रत्नाकरः
[ सकारादि (८२८६) सूर्यशेखररसः (१) पथ्यमें मधुर रस युक्त हितकारी पदार्थ देने (र. चि. म. । स्त. ४ ; र. का. धे. । सन्नि- । चाहिये । पाता. ; र. च. । वातरो.)
सूर्यशेखररसः (२) रसो द्वादशगधाणो गन्धकश्चात्र षोडश । (भा. प्र. म. खं. २ । ज्वरा. ) शुद्धहिङ्गल चत्वारो वृष्ट्वा काचघटे क्षिपेत् ।।
प्र. सं. ७६३८ "शीतारि रसः (१)"
| देखिये । द्वात्रिंशदमृतं दद्यात्तस्मिन्सते विशोधिते ।। मृदा प्रलिप्य तं कूपं शोपयित्वा खरातपे ।
(८२८७) सूर्यसिद्धरसः धृत्वाऽथ वालुकायन्त्रे वह्नि षट् प्रहरावधिम् ।
( रस. चि. म. । स्त. २) दत्वोत्तार्य स्वयं शीतं सतं माणिक्यसत्रिभम् ।। गुडूची भृङ्गराजश्व कुमारी कण्टकारिका । सन्निपाते च दातव्यस्त्रिदोषोत्थे च सूतकः ।। त्रिफला काकमाची च कदली वाजिगन्धिका ॥ एकैव गुञ्जिका मात्रा चोत्तमा सन्निपातके । वर्गस्यास्य रसैश्वापि मुसल्याश्च पुनर्नवैः। रोगोद्रेक समीक्ष्याऽथ वर्धयेद्वा विचक्षणः।। प्रत्येकं मर्दयेदेतः पारदं प्रतिवासरम् ॥ यदि दाहो भवेदेनं स्नापयेद्वोचितं चरेत् ।। तोलेन शेरमात्रेण गाढं गाढं निरन्तरम्। भोजनं वोचितं कुर्यान्मधुरपायमेव च ॥ अनन्तरं सैन्धवेम शेरद्वयमितेन च ॥
एकैकं गैरिकं शेरं खटिक पिष्टरूपिणम् । शुद्ध पारद १२ गद्याण (७॥ तोले), गन्धक १६ गद्याण (१० तोले), शुद्ध हिंगुल ४ गद्याण
कन्यकारससंयुक्तं सरसं मर्दयेच तत् ॥ (२॥ तोले) और शुद्ध बछनागका चूर्ण ३२ गद्याण
दिनत्रयमतिश्लक्ष्णं नष्टपिठं च खल्बके । (२० तोले) ले कर सबको एकत्र मिलाकर खरल
तापिकायन्त्रमारोप्य मुद्रयेच्च मुखें ततः ॥ करें और उसे कपरमिट्टी की हुई आतशी शीशीमें
त्रयोदशदिनं यावदि कुर्यान्निरन्तरम् । भर कर ६ पहर बालुकायन्त्र में पकावें । तदनन्तर
यन्त्रादादाय मृतेन्द्रं कर्तव्यं तस्य पूजनम् ।। उसके स्वांगशीतल होने पर औषधको निकालकर
गुरूणां महतां पश्चाद्योगिनां क्रोधवर्जितः। सुरक्षित रक्खें । यह देखने में माणिक्यके समान
मदमात्सर्यमुत्सृज्य मानं चाहङ्कति तथा ॥
ब्रह्मचर्य च कर्तव्यमम्लं द्रव्यं विवर्जयेत् । होगी।
दानं शक्रया प्रकर्तव्यं वैद्यतोषणमेव च ॥ इसके सेवनसे सन्निपात, ज्वर नष्ट होता है।
३। अर्धगुआं रसं दद्यात्सतत क्रमवर्धितम् । मात्रा-१ रत्ती । यदि रोगका वेग प्रबल | रक्तिकां नवपर्यन्तं दद्य वैद्यो विचक्षणः ॥ हो तो मात्रा बढ़ा भी सकते हैं ।
भक्तदुग्धं च भुनीत मुद्गदुग्धं शृतं घृतम् । ___ यदि इससे दाह हो तो रोगीको स्नान कराना शर्करा धुखण्डानि पथ्यार्थ तत्र योजयेत् ॥ तथा अन्य उचित उपचार करने चाहियें। एकविंशदिनस्यान्ते नखानि निपतन्ति च ।
For Private And Personal Use Only