Book Title: Bharat Bhaishajya Ratnakar Part 05
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
रसमकरणम् ]
www. kobatirth.org
पञ्चमो भागः
(८६११) हरीतकीयोगः
( ग. नि. । रसायना. १ )
आज्येनासपात्रस्थां सायश्चूणां हरीतकीम् । खादतः प्रत्यहं जन्तोर्जरानाशमवाप्नुयात् ॥
ह के चूर्ण में लोह भस्म मिलाकर उसे घी में मिलाकर लोहपात्रमें रख दें ।
इसे सेवन करने से वृद्धावस्था का नाश होता है ।
(८६१२) हरीतक्पवलेहः
(ग. नि. । परि. अवलेहा. ५ ) हरीतक्याः शतं द्रोणे पयसि परिसाधयेत् । घृतावशेषमुत्तार्य निष्कुलीकृत्य च क्रमात् ॥ रसगन्धकलोहानां चूर्णेनापूर्य वेष्टयेत् । सूत्रेण मासमेकं तु मधुमध्ये निधापयेत् ॥ पथ्याशी भक्षयेदेकां सर्वरोगविमुक्तये ||
१०० हर्रोको ३२ सेर दूधमें पकायें। जब दूधका मावा हो जाय और वह घी छोड़ दे तो अग्निसे नीचे उतारकर हरौको चीरकर गुठली दूर करदें और समान भाग पारे, गन्धक तथा लोह भस्मको एकत्र खरल करके कज्जली बनाकर उपरोक्त ह के भीतर भरदें और उन पर सूत लपेट कर शहदमें डाल दें तथा एक मास पश्चात् सेवन करें।
पथ्य - पालन पूर्वक इनके सेवन से समस्त रोग नष्ट होते हैं ।
Acharya Shri Kailassagarsuri Gyanmandir
४८५
(८६१३) हरीतक्यादि चूर्णम् ( वृ. नि. र. । वातव्या . ) पथ्याविभीतधात्रीणां चूर्ण चूर्ण मृतायसः । मधुना सह संलीढं मुहुर्मूत्रस्य शान्तिकृत् ॥
र, बहेड़ा और आमलेका चूर्ण तथा लोह भस्म समान भाग लेकर एकत्र खरल करें ।
इसे शहदके साथ सेवन करने से बहुमूत्र रोग होता है।
For Private And Personal Use Only
( मात्रा - ४ रत्ती । )
(८६१४) हरीतक्यादिपाकः ( वृ. नि. र. । ज्वरा . ) प्रस्थमेकं शिवानां च जलद्रोणे निधापयेत् । द्विमस्थं दशमूलस्य सार्धप्रस्थयवाः स्मृताः ॥ ग्रन्थिकं चित्रकं भार्गी शङ्खपुष्पी बला सढी । विश्वापामार्गमेघाश्च पुष्करं गजपिप्पली ॥ इमानि तत्र योज्यानि प्रत्येकं च पलं पलम् । अष्टांशे निसृते चैषा पथ्या पिष्टा पचेत्ततः ॥ गुडप्रस्थत्रयं योज्यं गोघृतं पलपञ्चकम् । जातीफलं केसरं च चतुर्जातं च धात्रिका ॥ दीप्याक्षौ जातिपत्रीं च ताम्रं लोहं कटुत्रिकम् । चूर्णमेषां क्षिपेत्तत्र प्रत्येकं च पलार्धकम ।। पथ्या पाक इति ख्यातः कथितो भृगुणा पुरा । जीर्णज्वरहरः सद्यस्तुष्टि पुष्टिबल मदः ॥ रसको ग्रहण्यां च क्षीणधातौ च निःसृतौ । गुदामये श्वासकासे वातरक्ते हितो मतः ॥