Book Title: Bharat Bhaishajya Ratnakar Part 05
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम् ]
पश्चमो भागः
राजिका स्वरसं दत्वा कृष्णोन्मत्तस्य वै रसम्। रत्तीसे १। माशा तक घी और शहदके साथ खरल दत्वा दत्वा प्रयत्नेन मर्दयेच्च त्रिभिर्दिनैः ॥ | में घोटकर खाना चाहिये। त्रिभिश्च सार्षपं तैलं दत्वा कल्क विमर्दयेत् । अनुपान-औषध खानेके पश्चात् गोदुग्धमें शोषयेद्भानुभिर्भानोलिं दधाच्छनैः शनैः ॥ गोधृत डालकर पीना चाहिये । अथवा इस रसको वालुकायन्त्रयोगे तु मोक्तभेषजमध्यतः। चीतामूल, अदरक और सेंधा नमकके चूर्ण के साथ तावज्ज्वाला प्रदातव्या यावत्स्यादुष्णवालुका || मिलाकर भी दे सकते हैं। स्वागशीतलतां ज्ञात्वा कर्षयेत्तं भिषग्वरः।।
इसे इस विधिसे प्रातःकाल सेवन करने से ततो गुञ्जाप्रमाणेन माषमाषाकं पुनः ॥
साध्यासाध्य समस्त रोग नष्ट हो जाते हैं । ज्ञात्वा रोगं शरीरं च योजनीयं बुधैः सदा । घृतेन मधुना सार्दै मर्दयित्वा तु खल्वके ।
(८६७३) हेमादिपर्पटीरसः रसं वा भक्षयेत्पश्चादाज्यं गव्यं गवां पयः ।
( र. प्र. सु. । अ. ८) सामान्येन तु कतैव्यं चित्रकाकसैन्धवैः॥ भागमेकमिह मूतभस्मनो रोगिणामनुपानीयं रसमाज्येन भोजनम् ।। भागयुग्ममपि गन्धकस्य च । एतेनापि विधानेन प्रातः पातनिषेवयेत॥ मूतमानमपि हेमभस्मकं साध्यासाध्येषु रोगेषु तथा व्याधिचयेषु च ॥ तारभस्म अपि चाभ्रसत्वकम् ॥
शुद्ध पारद, सुवर्ण भस्म, शुद्ध गंधक और | लोहभस्म अथ चार्कजं क्षिपेलोह भस्म समान भाग लेकर सबको ताम्रके खरलमें । ल्लोहपात्रजठरे प्रपाचयेत् । डालकर ताम्रकी मूसली से खरल करके कज्जली
द्राव्यता भवति तत्र वै यदा बनावें । तदनन्तर उसे राई और काले धतूरे के निक्षिपेच्च कदलीदले तदा ॥ पत्तोंके स्वरस में ३-३ दिन खरल करें । फिर उसे आटरूष सुरसा जयन्तिका ३ दिन सरसों के तेलमें खरल करें और तेज धूपमें
___ मुण्डिकात्रिफलाकभृङ्गिकासुखावें । तत्पश्चात् उसे आतशी शीशी में भरकर
मेघनादकटुकन्यकारसैः बालकायन्त्रमें आककी जड़की धीमी अग्नि पर पकावें। प्रत्यहं तु परिमर्दयेदृढम् ।। जब हाण्डीका रेत खूब गर्म हो जाय तो अग्नि देनी
वत्सनाभजरसैदिनत्रयं बन्द कर दें और स्वांगशीतल होने पर औषधको
लोहपात्रनिहितं पचेत्क्षणम् । निकालकर पीस कर सुरक्षित रक्खें ।।
जायते हि वरपर्पटीरसः इसे रोगी तथा रोगके बलाबलके अनुसार १ / शृङ्गवेरकरसेन योजयेत् ॥
For Private And Personal Use Only