Book Title: Bharat Bhaishajya Ratnakar Part 05
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
तैलप्रकरणम् ]
इत्येभिः कटुतैलमेतदनले मन्दे समूलं शृतं पीतं नासिकया यथाविधि भवेन्नासामयिभ्यो हितम्
|
कल्क—हांग, सोंठ, मिर्च, पीपल, बायबिडंग, कायफल, बच, कूठ, छोटी इलायची, लाख, स्वर्णजीवन्ती, इन्द्रजौ, और तुलसी के फूल समान भाग मिश्रित २० तोला ।
पञ्चमो भागः
२ सेर सरसों के तेल में यह कल्क और ८ सेर गोमूत्र मिलाकर मन्दाग्नि पर पाक सिद्ध करें ।
होते हैं।
इसे नासिका द्वारा पीने से नासारोग नष्ट
(
(८५४८) हिङ्ग्वादितैलम् (२) भै. र. ; व. से.;.वृ. नि. र.; यो. र. ; र. र.; वृ. मा. । कर्णरोगा. ; वृ. यो. त. । त. १२९; यो त । त. ७० ; शा. सं. । खं. २ अ. ९ ; भा. प्र. म. खं. २ । कर्णरोगा. )
तुम्बुरुण्डीभिः साध्यं तैलन्तु सार्षपम् । कर्णले प्रधानन्तु पूरणं हितमुच्यते ॥
कल्क - - हींग, तुम्बरु ( नेपाली धनिया ) और सांठ समान भाग मिलित २० तोले ।
२ सेर सरसोंके तेलमें यह कल्क और ८सेर पानी या (इन्हीं द्रव्योंका क्वाथ ) मिलाकर तैल सिद्ध करें ।
कान में भरनेसे कर्णशूल नष्ट होता है । ( नोट -- पाठान्तर के अनुसार तुम्बरुके स्थान में सेंधा नमक है । )
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
४६७
(८५४९) हिमसागर तैलम् ( भै. र. ; धन्व. । वातव्या . ) शतावरीरप्रस्थे विदार्य्याः स्वरसे तथा । कूष्माण्डकरसप्रस्थे धात्र्याश्च स्वरसे तथा ॥ शाल्मल्याः स्वरसप्रस्थे तथा गोक्षुरकस्य च । नारिकेलरसमस्थे तिलतैलस्य प्रस्थतः ।। कदल्याः स्वरसप्रस्थे क्षीरप्रस्थचतुष्टये । अस्यौषधस्य कल्कस्य प्रत्येकं कर्षसम्मितम् ॥ चन्दनं तगरं वाप्यं मञ्जिष्ठा सरलागुरुः । मांसी मुरा च शैलेयं यष्टी दारु नखी शिवा ॥ पूतिका पोतिकापत्रं कुन्दुरुर्नलिका तथा । वरी लोधं तथा मुस्तं त्वगेलापत्र केशरम् ॥ लवङ्ग जातिकोषञ्च तथा मधुरिका शटी । चन्दनं ग्रन्थिपर्णञ्च कर्पूरं लाभतः क्षिपेत् ॥ अस्य तैलस्य सिद्धस्य शृणु वीर्यमत: परम् उच्चैः प्रपततो वायोर्गजतो वाजिनस्तथा ॥ उष्ट्रतो लोष्टपाताच्च पहूनां पीठसर्पिणम् । एका शोषिणाञ्चैव तथा सर्वाङ्गशोषिणाम् || क्षतानां क्षीणशुक्राणामत्यन्तक्षयरोगिणाम् । हनुमन्याहतानाञ्च दुर्बलानान्तथैवच ॥ शोषिणां लल्ला जिल्हानां तथा मिन्मिनभाषिणा । अत्यन्तदाहयुक्तानां क्षीणानां वातरोगिणां ॥ एतत्तैलं परं श्रेष्ठं विष्णुना परिकीर्तितम् । हिमसागरमाख्यातं सर्ववातविकारनुत् ॥ ये वातप्रभवा रोगा ये च पित्तसमुद्भवा । शिरोमध्यगता ये च शाखामाश्रित्य ये स्थिताः॥ सर्वे शमं यान्ति तैलस्यास्य प्रसादतः ।।
द्रव पदार्थ - शतावर का रस २ सेर, विदाकन्दका रस २ सेर, कुष्माण्ड (भूरे कुम्हड़े - पेठे)