Book Title: Bharat Bhaishajya Ratnakar Part 05
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२० भारत-भैषज्य-रत्नाकरः
[ सकारादि मासज पक्षनश्चैव तथा सम्वत्सरोत्थितम् ।। | पुनर्नवाईकाम्भोभिर्भावनां परिकल्प्य च । सर्वान् ज्वराग्निहन्त्याशु भास्करस्तिमिरं यथा ॥ रक्तिकादिक्रमेणैव वटिकां कारयेद्भिपक ॥
लोह भस्म १० तोले, शुद्ध पारा और गन्धक, पिप्पलीगुडसंयुक्ता वटिका वीर्यवर्धिनी। २॥-२॥ तोले, तथा हर्र, बहेड़ा, आमला, सोंठ,
ज्वरमष्टविधं हन्ति चिरकालसमुद्भवम् ।। मिर्च, पीपल, बायबिडंग, नागरमोथा, गजपीपल,
विविधं वारिदोषोत्यं नानादोषोद्भवं तथा । पीपलामूल, हल्दी, दारुहल्दी और चीतामूल
| सततादिज्वरं हन्ति साध्यासाध्यमथापि च ॥ ११-१॥ तोला ले कर प्रथम पारे गन्धकको कञ्जली क्षयोद्भवञ्च धातुस्थं कामशोकभवं तथा । बनावें और फिर उसमें अन्य ओषधियोंका बारीक भूतावेशज्वरश्चैव ऋक्षदोषभवं तथा ॥ चूर्ण मिला कर अदरकके रसमें खरल करके २-२
अभिघातज्वरश्चैवमभिचारसमुद्भवम् । रत्तीकी गोलियां बना लें।
अभिन्यासं महाघोरं विषमञ्च त्रिदोषजम् ॥
शीतपूर्व दाहपूर्व विषमं शीतलं ज्वरम् । . इन्हें अदरकके रसके साथ सेवन करनेसे
प्रलेपकज्वरं घोरमर्द्धनारीश्वरं तथा ॥ वातज, पित्तज, कफज, सान्निपातिक, विषम,
प्लीहज्वरं तथा कासं चातुर्थकविपर्ययम् । भूतोत्थ और महीने महीने भर बाद या १५-१५ पाण्डुरोगगणान सर्वान् अनिमान्धं महागदम् ॥ दिन बाद अथवा प्रति वर्ष नियमसे आने वाले
| एतान् सर्वानिहन्त्याशु पक्षान नात्र संशयः। तथा अन्य समस्त प्रकारके ज्वरों और प्लीहाका | शाल्यन्नं तक्रसहितं भोजयेदद्विजसंयुतम् ॥ नाश होता है।
ककारपूर्वकं सर्व वर्जनीयं विशेषतः। (८१६५) सर्वज्वरहरलौहम् (३)(वृहत्)
मैथुनं वर्जयेत्तावद्यावन्न बलवान् भवेत् ॥
सर्वज्वरहरं श्रेष्ठमनुपानं प्रकल्पयेत् ॥ ( भै. र. ; रसे. सा. स. ; र. रा. सु. ;
शुद्ध पारद, गन्धक, ताम्र--भस्म, अभ्रकधन्व. । वरा.)
भस्म, स्वर्ण माक्षिक-भस्म, स्वर्ण-भस्म, चांदीपारदं गन्धकं शुद्ध ताम्रमभ्रश्च माक्षिकम् ।
भस्म और शुद्ध हरताल ११-१॥ ताला तथा लोहहिरण्यं तारतालश्च कर्षमेकं पृथक् पृथक् ।। भस्म ५ तोले ले कर प्रथम पारे गन्धककी कज्जली मृतकान्तं पलं देयं सर्वमेकीकृतं शुभम् ।। बनावें और फिर उसमें अन्य औषधे मिला कर वक्ष्यमाणौषधैर्भाव्यं प्रत्येक दिनसप्तकम् ।। निम्नलिखित ओषधियोंके स्वरस या काथकी कारवेल्लरसेनापि दशमूलरसेन च । पृथक् पृथक् सात सात भावना दे कर १-१ पर्पटस्य कषायेण काथेन त्रैफलेन च ॥ रत्तीकी गोलियां बना लें। गुडूच्याः स्वरसेनापि नागवल्लीरसेन च। भावना द्रव्य-करेला, दशमूल, पित्तपापड़ा, काकमाचीरसेनैव निर्गुण्डयाः स्वरसेन च ॥ । त्रिफला, गिलोय, पान, मकोय, संभालु, पुनर्नवा
For Private And Personal Use Only