Book Title: Bharat Bhaishajya Ratnakar Part 05
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
तैलप्रकरणम् ] पञ्चमो भागः
२६६ पर पकावें । जब पानी जल जाय तो उसमें २० तस्मिंस्तथा पच्यमाने कल्कांश्चमान् समावपेत् । तोले सिन्दूर मिला दें और ठण्डा होने पर छानलें। पिप्पली शृङ्गवेरं च कदलीं च शतावरीम् ॥
इसकी मालिश से कष्टसाध्य गण्डमाला भी बलां तालं कदम्ब च सूक्ष्मैलां पद्मवीनकम् । शीघ्र ही नष्ट हो जाती है।
शृङ्गाटकं कसेरुं च जीवनीयानि यानि च ॥
द्विपालिकान् पृथग्दत्त्वा विपचेन्मृदुनाऽग्निना । (७९९३) सिन्दूराद्यं सूर्यपाकतैलम्
| तत्सिद्धं सावयित्वाशु शीतं क्षौद्रेण संसृजेत् ।। (ग. नि. । तैला. २)
नस्ये चाभ्याने पाने प्रशस्ते वस्तिकर्मणि । सिन्दूरशङ्खचूर्णकहरितालमनःशिलायवक्षारैः । वातव्याधिषु सर्वेषु क्षतक्षोणे शिरोग्रहे । कासीसकच्छसम्भवगन्धाद्यसंयुतैस्तैलम् ॥ पार्षशूले प्रमेहे च गुल्मे चार्थीभगन्दरे । दिनकरतप्तं पामाविचिकादद्रुकुष्ठकिटमादीन् । वातभनागहीनानां कासे श्वासे च हृद्ग्रहे ॥ नाशयति लेपमात्राद्भूयो भूयः कपालकुष्ठमपि ॥ वरातिसारे ह्यरुचौ कर्णनादे स्वरक्षये । सरसोंके २ सेर तेलमें २॥-२॥ तोले सिन्दूर,
सुकुमारमिदं तैलं बाल वृद्धसुखावहम् ।।
एतद्धि वृष्यं वल्यं च रक्तमांसविवर्धनम् । शंख, पत्थरका चूना, हरताल, मनसिल, जवाखार,
स्वरवर्णकरं चैव शोपिणाममृतोपमम् ।। कन्छ देशका कासीस और गन्धकका बारीक चूर्ण
पपाकस्यास्य तैलस्य सम्यक्सिद्धम्य यो भवेत् । मिलाकर तेज धूप में रखदें । ( एक या दा सप्ताह
उदश्विदि विमध्यार्थ (?) सोऽपि कृत्यको पश्चात् तेलको छानकर बोतलोंमें भर लें।)
भवेत् ॥ ___इसकी मालिशसे पामा, विचिका, दाद, एकादश च षट् चैव शोपिणां य उपवाः । कपालकुष्ठ और किटभादि कुष्ठ नष्ट होते हैं। । सुकुमारं प्रशमयेन्मेषोऽग्निमिव वृष्टिमान् ॥ (७९९४) सुकुमारतलम् ।
मुलैठी ६। सेर, खम्भारीकी छाल ४ सेर, ( च. स. । चि. वातव्या. ; ग. नि. । तैला. २) फाल नव्या न वा फालसे ४ सेर, मुनका १ सेर, खजूर ४ सेर,
कटसरैया ४ सेर, महुवेके फूल ४ सेर तथा मधुकस्य शतं दद्यात्काश्मर्याश्च तथाऽऽढकम् ।
मुजातफल ४ सेर ले कर सबको एकत्र कट कर परूषकाणां द्राक्षायाः खजूरौदनपाक्ययोः।
६४ सेर पानीमें पकावे और १६ सेर पानी मधूकपुष्पस्य तथा तथा मौञ्जातमाढकम् ॥
| शेष रहने पर छान लें । तदनन्तर उसमें अद्रक,२ द्विद्रोणेऽपां विपक्तव्यं चतुर्भागावशेषितम् । तस्मिन् कपाये पूते च पुनरमावधिश्रयेत् ।।
पाठान्तरआमलककाश्मयविदारीक्षुरसाढकम् ।
१ जल १२८ सेर है। तैलाढकं च संयोज्य पचेक्षीरे चतुर्गुणे ॥ २ अदरकके रसका अभाव है।
For Private And Personal Use Only