Book Title: Bharat Bhaishajya Ratnakar Part 05
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
भारत - भैषज्य रत्नाकरः
१२०
सायमा सामलका सतैला सर्वाणि कुष्ठानि निहन्ति लीढा ॥
बावची, बायबिडंगकी गिरी, पीपल, चीतामूल, मण्डूर भस्म, आमला और तेल समान भाग केकर सबको एकत्र मिला लें ।
इसके सेवन से समस्त प्रकारके कुष्ठ नष्ट होते हैं ।
(७५८३) शशिलेखावटी (शशिलेखकरसः)
( यो. र. । कुष्टा.; वृ. यो. त. । त. १२० ; रसे. चि. म. । अ. ९; र का. धे. )
शुद्ध समं गन्धं तुल्यं च मृतताम्रकम् । मर्दितं वाचीक्वाथैर्दिनैकं वटकीकृतम् ॥ निष्क मात्र सदा खादेविघ्नीं शशिलेखिकाम् बाहुचीलक बैंक सक्षौद्रमनुपाययेत् ॥
शुद्ध पारद और शुद्ध गंधक १-१ भाग तथा ताम्र भस्म २ भाग लेकर सबको एकत्र खरल करके कज्जली बनावें और उसे १ दिन बाबची के क्वाथमें घोटकर १-१ निष्ककी गोलियां बना लें।
इसके सेवन से श्वित्र नष्ट होता है । औषध खानेके पश्चात् १। तोला बाबचीका वेल शहद मिलाकर पीना चाहिये ।
(७५८४) शशिशेखररस:
(भै. र. । वृद्धच. )
लौहम सिन्दूरं मर्दयेत्कन्यकाम्बुना । rta रक्तिमितं दद्यादन्त्र रोगनिवृत्तये ॥
[ शकारादि
लोहभस्म, अभ्रक भस्म और रससिन्दूर समान भाग लेकर सबको एकत्र खरल करें और घृतकुमारीके रसमें घोटकर १-१ रत्तीकी गोलियां
लें
बना
1
Acharya Shri Kailassagarsuri Gyanmandir
इनके सेवन से अन्त्ररोग नष्ट होता है। (७५८५) शाङ्करी ज्वराङ्कुशः ( २. रा. सु. । ज्वरा. )
हरिद्रा च सुधाक्षारं सिन्दूरं जातिकाफलम् । एतानि पलमात्राणि गृहीयात्तु सुधी नरः ॥ हरितालं च भल्लातं पृथक् पलचतुष्टयम् । एषां कृत्वा सूक्ष्मचूर्ण भावये श्रिः पृथक् पृथक् काकमाची भृङ्गराजसूरणस्य रसैः क्रमात् । अर्कदुग्वैः स्नुहोक्षीरैस्तद्वद्देयं पुरत्रयम् ॥ शुष्कं तु इण्डिकामध्ये कृत्वा देयं शरावकम् । ai सन्धि संरोध गुडलवणक्षारकैः ॥ efochi भस्मनापूर्य परण्योपलजैर्नवैः । तस्या मुखं मुद्रयित्वा मृद्भिः पटयुतैर्भुवम् ॥ पश्चाच्चूलां समादाय हठाग्निं तु दिनार्थकम् स्वाङ्गशीतलमुत्तार्य तोलयेत् सिद्धमौषधम् ॥ तस्य सिद्धस्य षष्ठांशं मरिचं दीयते बुधैः । सूक्ष्मचूर्ण विधायाथ मात्रा गुञ्जायै ददेत् ॥ पर्णपत्रेण मतिमान् सशीतज्वरसङ्गकम् । दाहयुक्तं तु विषमज्वरान्सर्वान् व्यपोहति ।। सत्यमुक्तं शङ्करेण सर्वलोकस्य श्रेयसे ||
For Private And Personal Use Only
'
हल्दी, सेहुंड ( थूहर ) का क्षार, रस सिन्दूर, और जायफल ५-५ सोले तथा शुभ हरताल और भिलावा २० - २० तोले लेकर सबका