Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बारसाहदिवसे]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[वालिदगोवेह
बारसाहदिवसे-द्वादशाहदिवसः-द्वादशानां पूरणो द्वादशः | | बालधोवणं-चमरिबाला धोवंति तक्कादीहिं । नि० चू० स एवाख्या यस्य स द्वादशाख्यः स चासो दिवसश्चेति तृ० ६१ अ । विग्रहः, अथवा द्वादशं च तदहश्च द्वादशाहस्तन्नामको बालपंडिअ-बालपण्डित:-देशविरतः । सम० ३४ । अनु० दिवसो द्वादशाहदिवस इति । ठाणा० ४६२ । १२० । बार्हस्पत्य-मतविशेषः । आचा० ८२ ।
बालपंडितमरण-बालपण्डिताः देशविरतास्तेषां मरणं बाल-बाल:-भगवत्यां एतनामकः प्रथमशतकाष्टमोद्देशः ।। बालपण्डितमरणम् । सम० ३३ । भग० ६ । बाल:-अज्ञः । दश० १९६ । बाल:-अष्ट- बालपंडिय-देशविरतः । आउ० । बालपण्डित:-देशवर्षादारभ्य यावत्पञ्चविंशतिका । ओघ २५ । अविवेकः ।। विरतः । भग० ६४ । बालपण्डित:-श्रावकः । भग उत्त० ३१६ । अशस्तद्वद् यो वर्तते विरतिसाधकविवेक ९१ बासो-देशे विरस्यभावात् पण्डितो-देश एव विरतिविकलत्वात् स बल:-असंयतः । ठाणा० १७५ । सम्य. | सद्भावादिति बालपण्डितः-देशविरतः । भग० ६४ । गर्थानवबोधात् सद्बोधकार्यविरत्यभावाच मिथ्यावृष्टिः । बालभावलोभावाए-बालभावलोभावहः । आव० २९० । भग० ६४ । रागादिमोहितः । आचा० १२५। अष्ट- बालमरण-विरमणं विरतं-हिंसाऽनृतादेख्परमणं न विद्यते वर्षादारभ्य यावत्पञ्चविंशतिकः । ओघ० २५ । अविरतः।। तद् येषां तेऽमी अविरताः तेषां-मृतिसमयेऽपि देशविरति. अनु० १२० । अचिरकालजातम् । जीवा० १९२ । मप्रतिपद्यमानानां मिथ्याशां सम्यग्दृशा वा मरणमवि. बालमरणं-मरणस्याष्ठमो भेदः । उत्त० २३० । बाला- रतमरणं बालमरणमिति । उत्त० २३४ । अविरतअभिनवः, प्रत्यग्रः । सूत्र. १३३ । बाल:-तत्सर्वमहम- मरणम् । भग० ६२४ । बाला इव बाला:-बवि. कार्षमित्येवं द्वाम्यामाकलितोऽज्ञो वा । सूत्र. २८६ । रतास्तेषां मरणं बालमरणम् । सम० ३३ । बुभुक्षया दृषा वाऽऽगलितो बालः । ६० प्र० ३४ अ। बालमारए-बालमारकः प्राणवियोजनेन । ज्ञाता० ८७ । बाल:-द्वाभ्यां रागद्वेषाभ्यामाकुलितः । उत्त० २८०। बालरुज्जु
। आव०२२२ । बालगवि-अवृद्धा गो, व्यालगवः-दुष्टबलिवो वा । उत्त० बालव-द्वितीयं करणम् । जं० प्र० ४६३ ।
बालवच्छा-बालवत्सा-स्तन्योपजीविशिशुका । पिण्ड० बालग्गाह-बालग्राहः । आव० ६६, ३७० ।
१५७ । शिशुपालिका । ओघ. १६३ । बालघायए-प्रहारदानेन बालघातकः । ज्ञाता० ८७ । । बालबर्याणज्जा-बालानां-प्राकृतपुरुषाणामपि वचनीया:बालचंद-बालचन्द्रः-शुक्लपक्षद्वितीयाचन्द्रः । ज्ञाता० २२२। गाः बालवचनीयाः । आचा० २५१ । बालचन्द्रः । प्रज्ञा० ४४१ । साकेतनगरे-चन्द्रावतंसक- | बाला-जन्तोः प्रथमा दशा । दश. ८ । रागद्वेषाकलिताः।
राश: प्रियदर्शनाया: कनिष्ठपुत्रः । आव० ३६६ । आचा० ३०५ । अभिनवयौवना । उत्त० ४७६ । बालण्ण-बलं जानाति इति बलज्ञः, छान्दसत्वादोर्घत्वं, | जातमात्रस्य जन्तोर्या सा प्रथमा दशा, तत्र सुखदुःखानि आत्मबलं-सामथ्यं जानातीति यथाशक्त्यनुष्ठानविधायी | न बह जानन्ति इति बाला । ठाणा० ५१६ । बाल अनिगृहितबलवीयं इत्यर्थः । आव० १३२ ।
इव बाला:-अविरताः । सम० ३४ । रागद्वेषाकुलिताः बालतपः-अग्निप्रवेशमरुत्प्रपातजल प्रवेशादि । तत्वा० उत्त० २६७ । प्राकृतपुरुषाः । आचा० २५१ । प्रथम ६-२० ।
दशा । नि० चू० द्वि० २८ आ । बालतव-बालतपः-अज्ञानितपश्चरणम् । आचा० १७५ । | बालाभिरामः-बालानां-विवेकरहितानामभिरामः-चित्ता बालतवस्सी-बालतपस्वी वैश्यायनः । आव० २१२। । भिरतिहेतुः । उत्त० ३८६ । बालदिवायर-बालदिवाकर:-प्रथममुद्गच्छन् सूर्यः। प्रज्ञा० | बालिदगोवेइ-बालेन्द्रगोपकः-सद्यो जात इन्द्रगोपकः
जं० प्र० ३४ । (७७०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 286