Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 21
________________ बहुरूवा.] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [बहुसुभ बहुवो जीवा रतास्तेन बहुरतः । उत्त० १५७ । ६। बहुरूवा-सुरूपस्य भूतेन्द्रस्य द्वितीया अग्रमहिषा । ठाणा | बहुवत्तव्वयाए । भग० ३५७ । भग० ५०४ । २०४ । पञ्चावर्गस्य षष्ठपमध्ययनम् । बहुवाहडा-बहुभृता: प्रायशो भृताः । दश० २२० ज्ञाता० २५२ । बहुवित्थर-बहुविस्तरः प्रभूतम् । नानाविधम् । पिण्ड० बहुरोगी-जो चिरकालं बहुहिं वा रोगेहिं अभिभूतो ।। १३० । नि० चू० तृ० २८ अ ।। | बहुविहआगम-बहुविधागमः-नानाविधशास्त्रविशारदः । बहल-अति प्रभूतः । जीवा० १७३ । व्याप्तः। जीवा ज्ञाता० २२० । १८ । उत्त० ३३६ । प्रचुरः । ज्ञाता० ८० । वर्धमान- | बहुवीइक्कंत-बहुव्यतिक्रान्तः । आव० १२१ । जिनस्य प्रथमभिक्षादाता। आव० १४७ । वीरजिनस्य बहुवोलीण-बहवोलीनः । आव.११४ । प्रथमो भिक्षादाता । सम० १५१ । बहून भेदान् लातोति | बहुश्रुत-छेदग्रन्थादिकुशलम् । व्य० प्र० १६८ अ । बहुअतिप्रभूतम् । प्रज्ञा० ६७ । स्थूलम् । ठाणा० २०६। श्रुतः सूत्रापेक्षया । व्य० द्वि० १३५ अ । व्याप्तः, प्रभूतः । उत्त० ४२ । सम० १२८ । कोल्लाक-बहुश्रुतपूजा-एतदभिधानमध्ययनम् । उत्त० ६८ । सनिवेशे ब्राह्मणविशेषः । भग० ६६२ । बहुश्रुतता-युगप्रधानागमता । ठाणा० ४२३ । बहुलदोस-गवेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः । बहुसंत्ते-ईषदूनसंधाप्तो बहुसम्प्राप्तः । भग० ११६ । आव ५६० । बहुसंभारसंभिय-बहुसम्भारसंभृतम् । आव० ७२३ । बहुनाक्ख-कृष्णपक्षो यत्र ध्रुवराहुः स्वविमानेन चन्द्र बहुसंभूअ-बहुसंभूता निष्पन्नप्रायाः । दश० २१६ । विमानमावृणोति तेन योऽन्धकारबहुल: पक्षः स बहुलपक्षः। बहुसंभोइओ-बहुसंमुदितः । आव० १६३ । जं० प्र० ४६१ । कृष्णपक्षः । सूर्य० २६० । बहुसमओ-बहुसम्मतः । आव० ७३६ । बहुलप्रमाद-बहून्-भेदानु लातीति बहुलो मद्याद्यनेक भेदतः बहुस-बहुश:-अनेकधा । आव० ३३० । प्रमोद:-धर्म प्रत्यनुद्यमात्मको यस्य सः । उत्त. ३३६ । । बहुसइ बहुधण्णकारी । नि० चू० प्र० ६४ आ । बहुलसंयन-बहुल.- भूत: संथमोऽस्येति बहुलसंयमः । बहुपच्च-बहुपत्य:-एकादशममुहूर्तनाम । सूर्य. १४६ । उत्त० ४२३ । बहुलतंबर-सवर:-आवद्वारनिरोधः तद् बहुलो बहुलसं-बहुसटा-अव्यत्तभासिणो । नि० चू० द्वि० ७२ आ। वरः। उत्त० ४२३ । बहुसम-बहुममः-प्रभूतसमः । सूर्य० २९३ । बहुसमःबहुलसमाधि-समाधि:-चत्तस्वास्थ्यं तद् बहुलो बहुल- बहु-अत्यन्तं समः । जं० प्र० ३१ । बहुसमः-अत्यन्तसमाधिः । उत्त० ४२३ । समः । जीवा २२७ । अतिसमः-सुविभक्तः । ज्ञाता० बहला-गोविशेषः । साव.८८ । अनेकरूपा । जं. ४२ । सर्वभत्र समं प्रभूतस पम् । आचा० ३३९ । प्र० ३० । जीवा. १८६ । | बहसमतजाओ-समतुल्पशब्दः सदृशार्थः अत्यन्तं समतल्ये बहुलिआ-बहुलिका गौ । आव० २१२ । बहुसमतुल्ये प्रमाणत: । ठाणा० ६८ । लक:-दासचेट: । आव. ३४३ । बहुसमरमाणिज्ज-अत्यन्तसमो बहुसमोऽत एव रमणियोबहुलिया-बहुलिका-आनन्दगाथापतेर्दासी । आव २१५।। रम्यः । सम० १६ । बहलो-बहलिक:-तितिक्षोदाहरणे तृतीयो दासचेटः । बहसयण-बहूस्वजन:- बहुपःक्षिकः । आय. ७३९ । अव० ७०२ । | बहुसालए-माहणकुण्डग्रामनगरे चंत्यविशेषः । भग० ४५६॥ बहवा -वभ्रवर्णा:-पिङ्गाः । ज्ञाता० २३१ । बहसालग-बहशालकः ग्रामः । आव २१०। बहुक्त्तव्य-बहुबक्तव्य-प्रज्ञापनायास्तृतीयं पदम् । प्रज्ञा० बहुसुम-बहुशुमः-प्रभूतसुखम् । आव० ५४७ । बहुशुमः । ( ७६८ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 286