Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 19
________________ बहिआ] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः [बहुपडिपुग्ण भागमायाति । बु. प्र. ५२७ अ । बहुउप्पलोदगा-जासि परनदीहि सप्पीलियाणि उदगाणि। बहिआ-बाह्यतः पात्रकप्रक्षालनभूमौ । ओघ० १६० ।। दश० चू० ११२ । बहिर्धा । आव० १८७ । बहुउप्पीलोदगा-जासि अइभरियत्तणेण अण्ण नो पाणियं बहिचारिणी- ।नि० चू० प्र० १७१ । वच्चइ । दश० चू० ११२ । बहिणी-ससा । नि० चू० द्वि १०४ आ। बहकायरा-ईषदपरिसमाप्ताः कातर:-निसत्त्वा: बहुकायरा। बहिद्ध-मैथुनम् । मैथुनपरिग्रही । सूत्र. १७६ । मथुन- | परिग्रहौ । सूत्र० २६४ । बहुखज्जा-बहुभक्याः पृथक्करणयोग्या वा । आचा० बहिद्धा-बहिर्धा-बहिः । संयमगेहाद्वहिः । दश० ९४ । मैथुन-परिग्रहविशेषः । ठाणा० २०२ । बहुगुण-बहुगुणः-प्रभुततरगुणः । आव० ४६२ । बहिद्धादाण-बहिर्वा-मैथुनं परिग्रहविशेषः आदानं च बहुजण-बहवो जना-आलोचनाचार्याः यस्मिन्नालोचने तद् परिग्रहस्तयोर्द्वन्द्वकत्वमथवा आदीयत इत्यादानं-परिग्राह्यं | बहुजनम् । ठाणा० ४८४ । बहवो जना-आलोचनागुरवो वस्तु तच्च धर्मोपकरणमपि । ठाणा० २०२। यत्रालोचने तद्वहुजनं यथा भवत्येवमालोचयति, एकस्याबहिफोड-उड्डाहो-अध्रातः । नि० चू० तृ० ५१ अ । प्यपराधस्य बहुभ्यो निवेदनमित्यर्थः । भग० ९१९ । बहिय-वधितः-हतः । ज्ञाता० १६९ । बहवोजना:-साधवो गच्छवासितया संयमसहाया यस्य स बहिया-बहिस्तात् । ठाणा० २५३ । बहिः । उत्त० | बहुजनः । सूत्र. २३८ । २६८ । बहिः-बहिस्तात् । भग० ७ । बहिः-आत्मनो | बहुणडा-तालायरबहुला । नि० चू० वि० ७१। ध्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वमसुखाप्रियत्वं च । बहुतत्ती-बहुव्यापारा। बृ० प्र० ३१६ मा । आचा० १६५ । बहुदेवसियं-आणाहादि कक्केण वा संवासिएण एल्य बहियापुग्गलपक्खेवे-बहिःपुद्गलप्रक्षेपः-बहिर्लेवादिक्षेपः ।। पगाराइ संवासितं तंपि बहुदेवसिय भण्णइ । नि. चू० आव० ८३४ । द्वि० ११६ अ। बहियावासी-अण्णगच्छवासी । नि० चू० प्र० २९३ । बहुदेसिए-बहुदेश्यं ईषद्बहुः। आचा० ३६९ । बहिर-बधिरः । आव० ९६ । यः कथिते कार्य बधिर | बहुदोस-बहुष्वपि-सर्वेष्वपि हिंसादिषु दोष:-प्रवृत्तिलक्षणः इव ब्रूते न सुष्ठु मया श्रुतमिति स बधिर इव बधिरः।। बहुदोषः, बहु- बहुविधो हिसानुतादिरिति बहुदोषः । व्य. प्र. २५६ अ । ठाणा० १६० । बहुदोष:-सहिंसादिः औप० ४४ । बहिलग-गोणातिपट्ठीए लगड्डादिएसु आणिज्जति । नि० | बहुनट-नटवद्भोगार्थ बहून वेषानु विधत्त इति वहुनटः । चू० प्र० १८७ अ । करभीवेसरबलीवादिसार्थः। वृ० | आचा० २०३ । द्वि० १२५ अ। बहुनिम्माओ-बहुनिर्मातः । आव० ४१३ । वहिल्लेस-बहिर्लेश्या-अन्तःकरणम् । ठाणा० ३३२ । बहुनिवट्टिफला वहूनि निवतितानि फलानि येषु ते बहु-वजादि । दश० १४७ । विपुल-विस्तीर्णम् । उत्त० बहुनिवर्तितफलाः । आचा० ३६१ । बहुनिवेस-बहुः-अनर्थसंपादकत्वेनासदभिनिवेशो यस्य स बहुआगमविनाणा-बहुः-अङ्गोपाङ्गादिबहुभेदतया बह्वर्यः | बहुनिवेशः । सूत्र० २३३ । बह्वायम् । ओघ० १७६ । तया वा स चासावगमश्व-श्रुतं बह्वागमस्तस्मिन् विशिष्टः | बहुनिवेश:-गुणानामस्थानिक:-अनाधारो बहूनां दोषाणां ज्ञान-अवगमः एषामिति बह्वागमविज्ञाना: । उत्त० च निवेश:-स्थानमाश्रय इति । सूत्र० २३३ । ७०६ । | बहुपख्खिए-बहुपाक्षिकः-बहुस्वजनः । आव० ७३८ । बहुउदय-बहूदक:-परिव्राजकविशेषः । औप० ९१ । बहुपडिपुष्ण-बहुप्रतिपूर्ण देशेनाऽपि न न्यूनम् । जं० प्र० ( ७६६ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 286