Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 18
________________ बला ] अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४ [ बहिः शम्बूका बला - चउरथी दसा । नि० चू० द्वि०२८ आ । जन्तो- | बलिमोडउ - पर्वपरिवेष्टनं चक्राकारम् । प्रज्ञा० ३७ । बलिय- अत्यर्थम् । बृ० तृ० २ अ । बलिया - उपचितमांसशोणिता । बृ० द्वि० २१७ अ । बलिका:- प्राणवन्तः । ठाणा० २४७ । बलिवइसदेव - वैश्वदेवबलिः | आव० ५६१ । बलिवइस्सदेव - बलिना वैश्वानरम् । भग० ५२० । बलिष्ठ - परामदूती स्वदोषविवरणे सुन्दरस्य पुत्रः । पिण्ड ० १२७ । बलिसञ्झ असुरकुमारराजः । भग० २८ । बलिस्स - औदीच्यस्य असुरकुमारनिकायदाजस्य भवनम् । सम० ७५ । बली - बलि:- उत्तरदिग्वर्तिनाम सुरकुमाराणामिन्द्रः । प्रज्ञा० ६४ । ठाणा० ६४ । बलिः - उपहारः । पिण्ड० ७२ । बलिः - असुरकुमार भवन विशेषः । जीवा० १६६ । बलिःउपहारः । प्रश्न० ५१ । बलोचया बलीवद्दा- बलीवई : द्धितृगवः । विपा० ४८ | बया - तृतीय वर्गे नवममध्ययनम् । निरय० २१ । बल्लूरो- दुर्दर: । आव० ३६६ । बल्वज - तृणविशे: । ठाणा ० ३३६ । बध प्रथम करणम् । ज० प्र० ४९३ । बसहिपायरास - वासिकप्रातर्भोजनम् । विपा ६३ । बस्ति चर्मनयी खल्ली | ओघ० १३४ । बहल - बहु । ओघ ३१ । दृढः । जं० प्र० २३६ ॥ स्थूलम् | ठाणा० २०६ । शून्यगृहं वृक्षं वा । ओघ० ३१ । चतुर्थीदशा | ठाणा० ५१९ । दश० ८ । बलाका- बलाका-बिसकष्ठिका । प्रश्न० ८ । बलाकावलि - बलाकापतिः । जीवा० १९१ । बलागा - लोमपक्षिविशेषः । प्रज्ञा० ४६ । बलाभिओग - बलाभियोगः । आव० ८११ | बलीमोडीए - हठात् । नि० चू० प्र०१७४ बलामोटिका प्रसह्य । बृ० प्र० २८१ आ । बामोडीए - बलात् । आव० ४०१ । बलात्कारः । अ० ३६७ । प्रसह्य । नि० चू० द्वि० १०७ मा बनायालोअ - बलावलोकं म्लेच्छ जातीय जना यस्थानम् । | ज० प्र० २२० । बलाहए- बलाहकः - मेघः । जीवा० १६१ । बलाहका - वापीनाम । जं० प्र० ३७१ | बला हग- बलाहकः - मेघः । जीवा ३२२, ३४४ । बलाहगा - बलाहका - ऊर्ध्वं लोकवास्तव्या अष्टमी दिक्कुमारी महत्तरिका । जं० प्र०३६८ । बलाहय - बलाहकः- वृष्टः । दश० २२३ । बलाह्या - बलाहका - उर्ध्वलोकवास्तव्या दिवकुमारी । आव ० १२२ । जं० प्र० ३५६ । बलाहिक बलाधिकः । आव० १०८ । बलि- वतानिवेदनम् । बृ० द्वि० १६४ अ । बली - पुरुषपुण्डरीकवासुदेवशः । आव० १५९ । बलिः - देवताना मुपहारः । ज्ञाता० १६९ । बलवती । बाव० २३८ । बलि:- उत्तरनिकाये प्रथम इन्द्रः । भग० १५७ । बलिओ बली । आव० ८१४ । बलिकम्म- बलिकर्म । औप० २३, ५९ । बलिकर्मस्वगृह देवतानां नैवेद्यविधिः । भग० १३७ । बहलतरी- जडुतरी । नि० ० द्वि० १४१ अ । बहलिदेशजा - बहली । ज० प्र० १६१ । बहली - देशविशेषः । आव० १४८ | चिलात देशोत्पन्नो म्लेच्छविशेषः । भग० ४६० । ज्ञाता० ४१ । बलिकरण - बलिकर्म - उपहार विधानम् । प्रश्न० १४ | बलिगयर - बलिष्ठः । आव० ४५६ | बलिचंचा। ज्ञाता० २५१ । बहलीय - बहुल्य: । आव० ६४७ । बहलीक:- चिलातदेशबलि पाहुडिया - बलिप्राभृतिका चतुर्दिशमर्चनिकां निवानी म्लेच्छविशेषः । प्रश्न० १४ । अग्नौ वा सिक्नु क्षिप्ता ततो या साधवे दीयते भिक्षा कृत्वा बहस्सई - अष्टाशाती महाग्रहे त्रयचत्वारिंशत्तमः । ठाणा ७६ । बहिःशम्बूका-यस्यां तु क्षेत्रवहिर्भागात्तथैव भिक्षामटन्मध्य सा । श्रव० ५७५ । बलिपोढम् - Jain Education International | जीवा० २३७ | ( ७६५ ) । सम० ३२ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 286