Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बद्धफला ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[बल
जीवप्रदेशः स्पर्शनात्ततः कर्मधारये सत्पुरुषे च सति | बन्धु-माताभगिन्यादि । वृ० प्र० २८१ था। बद्धस्पृष्टा । भग० ८४ ।
| बप्प-बप्प:-पिता । प्रभ. १९ । पाव. ३५५ । बद्धफला-क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः। बम्बर-बर्वर:-चिलातदेशनिवासी म्लेच्छविशेषः । प्रभ. ज्ञाता. ११६ ।
१४ । आचा० ३७७ । म्लेच्छविशेषः । प्रशा० बद्धफासपुट-बद्धस्पर्शस्पृष्टम् । प्रज्ञा० ४५६ । बद्धवन्त-निर्मापणतः । ठाणा. १७६ ।
बर्बर:-अनार्यविशेषः । भग० १७० । बढाई-जीवप्रदेशरात्मीकरणात । भग० ५६६ । बब्बरि-बर्बरदेशसम्भवा । ज्ञाता० ४१ । बद्धाउउ-
।नि० चू० प्र० १०४ अ । बब्बरिय-चिलातदेशोत्पन्नो म्लेच्छविशेषः । भग० ४६. । बद्धाउओ-बद्धायुडकः, नोआगमतः द्रव्यद्रुमस्य द्वितीयः | बब्बुलकण्टक:
। उत्त० ३४०. प्रकार: । दश० १७ ।
बयर-बदरं कर्कन्धुफलम् । अनु० १९२ । बद्धागमा अर्थापेक्षया। ध्य. द्वि० १३५ आ। बयरीवणं-बदरीबनम् । आव० ५१४ । बद्धाग्रहः-सक्तः । उत्त० २६७ ।
बयल्ल-बलोवईः-गोणः । उत्त० १६२ । बद्घायुषः-ये तु पूर्वभवत्रिमागादिसमयबंद्धबादरापर्याप्त- बरग-बरट्टः । जं० प्र० २४४ । बरट्टी-धान्यविशेषः । तेजःकायिकायुष्कस्ते बद्धायुषः । प्रज्ञा• ७६ । जं० प्र० १२४ । बद्धायुष्कः-स एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुः। बरड-रूक्षम् । आव० ९० । ठाणा० १०३ ।
बरहिण-बहिणः कलापवन्मयूराः । प्रभ० ८। मयूराः । बद्धास्थि-पाकखाद्यम् । दश० २१९ ।
ज्ञाता. २६ । बद्धिया-बद्धा-निवेशिता काये इति । ज्ञाता० २०५। बरहिणविद-बहिणवृन्द:-शिखण्डिसमूहः । ज्ञाता० १६१। बद्धिल्लया-बद्धानि । प्रत्रा० २७० ।
बरहिणा-लोमपक्षिविशेषः । प्रज्ञा० ४६ । बनी-लम्धि:-श्रोत्रन्द्रियादिविषयः सर्वात्मप्रदेशानां तदा ड-शिल्पभेदः । अनु० १४६ । वरणक्षयोपशमः । प्रज्ञा० २९४ ।
बी मयूरः । जीवा० १८८ । बधिर-न सुष्ठु मया श्रुतमिति । व्य० प्र० ३१६ आ। बल-शारीरसामर्थ्य विशेषः । प्रशा० ४६३ । शारीरो बधिरा
। ठाणा० ४५१ । वाचनादिविषयः प्राणः । सूर्य २९६ । उवचियमंससोबध्यते-सीव्यते । ओघ० १४६ ।
णिओ बलवं विरियंतरायखयोवसमेण वा बलवं । नि. बन्दिग्रहे
. ।बृ० प्र० १६५ आ। चू० प्र० २९० अ । शागीरम् । जीवा. २६८ । ६० बन्ध-सकषायवाजीवः कर्मणो योगान् पुद्गलानादत्ते । प्र० १०५ । ठाणा० ३०४ । तृतीयवर्गे नवममध्ययनम् । तत्त्वा ८-१२ ।
निरय०३६ । बलं बलवत् कष्टोपक्रमणीयम् । प्रभ० १५६ । बन्धण-उन्धनं-बन्धनहेतुभूतं कर्म । लं० प्र० १५८। । बलमदः यद् बलस्य प्राक्रमस्य मानम् । आव० ६४६ । बन्धद्वार-बन्धोपलक्षितं द्वारम् । प्रज्ञा० १५५ । वीतशोकराजधान्यां राजा । ज्ञाता. १२१ । बलंबन्धन-तस्यैव शानावरणीयादितया निषिक्तस्य पुनरपि शारीर: प्राणः। भग०५७ । शारीरम् । ज्ञाता० १४० । कषायपरिणतिविशेषाग्निकाचनमिति । ठाणा० १०१, बल:-प्रभासपिता । आव० २५५ । बल:-अष्टमः क्षत्रिय१६५ । आदान-बन्धः । ठाणा २२० । निर्मापणम् । परिव्राजकः । औप० ९१ । सैन्यः । जं० प्र० १६२ । ठाणा० ४१७ । निकाचनम् । ठाणा० ५२७ । बध्यते- बलं-देहप्रमाणम् । भग० ३११ । शारीर:-प्राणः । ऽने ति बन्धनं विवक्षितस्निग्धतादिको गुणः । भग० भग० ४६६ । प्रज्ञा० ६०० । जीवा० २१७ । सूर्य. ३६५
२५८ । जं० प्र० ६२, १३० । सूर्य० २८६, २९२ । ( ७६३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 286