Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 15
________________ बकुसत्वं ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [बद्धपुट्ठ बकुसत्व-शरीरोपकर णविभूषाकरणम् । व्य० प्र० ३०४ | मानविशेषः । भग० ३१३ । बत्थि-बस्ति:-भस्त्रा । ठाणा० ३३९ । बस्तिः। जीवा० बकोड्डायक-भार्यादेशकरः अन्वर्थः पुरुषविशेषः । पिण्ड० २७५ । बस्थिपुडग-उदरान्तर्वर्ती प्रदेशः । निरया० ११ । बग-लोमपक्षिविशेषः । प्रज्ञा० ४६ । बत्थीकम्म-बस्तिकर्म-अनुवासनारूपम् । सूत्र० १८० । बगुडाव-बक्कोडायी । नि० चू० द्वि० १०१ अ। बदर- । नि० चू० द्वि० १२० अ । भग० १४ (?) । बज्झति-आसङ्कलनतः बन्धनतो वा बध्यन्ते । भग० २५३॥ ।दश० १७८ । बज्झ बद्धं-बन्धनाकारेण व्यवस्थितं वागुगदिकं वा बदरी-स्फुटितं कर्कन्धुः । आव० १९४ । बाधनं बन्धकत्वाद्वन्धम् । सूत्र०३३ । लोकिकरप्या. बद्ध-आश्शुिष्टं-नवशरावे तोयवदात्मप्रदेशरात्मोकृतमिमेव्यमानं ज्ञायते इति कृत्वा बाह्यं (तपः) इत्युच्यते । त्यर्थः । आव० १२ । गाढतरबन्धनेन बन्धनात् । विपरीत ग्राहेण वा कुतीथिकरपि क्रियते अनशनादि । जीवा० २५९ । बद्ध-सामान्यतो बदम् । भग० ६० । दश० २९ । निकाचितम् । सम० ६२ । ठाणा८ ४१३ । सूचोकलाप बज्झइ-बध्यते-भवचारकाद् विनिर्गच्छन् प्रतिबद्धयते । इव सूत्रेण प्रथमतो बद्धमात्रम् । प्रज्ञा० ४०२ । बद्धं प्रज्ञा० ६०२ । तु गाढतरमाश्लिष्टमात्मप्रदेशस्तोयवदात्मीकृतम् । विशे० बज्झकरण बाह्यकरणं पिण्डविशुद्धयादिकम् । आव० १६६ । जीवेन सह संयोगमात्रापन्नम् । विशे० १००६ । आचा० २०६ । कर्मतापादनाद् बद्धम् । भग० १८४ । बझगंथ-बाह्यग्रन्थः क्षेत्रादिदशभेदभिन्नः । उत्त० २६२ । कशाबन्धनतो बद्धः। भग० ३१८ । ग्रन्थिदानेन बद्धः । बज्झपट्ट-वर्धपट्टः-चर्मपट्टिका । प्रश्न० ५६ । भग० १९३ । बद्धः-प्रदेशेषु संश्लेषितम् । प्रश्न० ६८ । बज्झमाण-बाध्यमानं-पीडयमानम् । उत्त० ५१० । यच्चिन्ताकाले जीवः परिगृहीतं वर्तते तत् । प्रज्ञा० बज्झा-बाह्या-आभियोगिककर्मकारिणी। जं०प्र० ४६३ । २७० । उपसम्पन्नः । जं० प्र० २२२ । बद्ध-रागद्वेष. बटुक-सोमिलब्राह्मणः । व्य० प्र० १८८ । परिणामवशत: कमरूपतया परिणमितः। प्रज्ञा० ४५६ । वडिस-बडिशं-प्रान्तन्यस्तामिषो लोहकोलकः । उत्त० अवस्थितम् । जीवा० २७३ । बद्धः-इह जन्मनि ६३४ । जीवेन सम्बद्धः । उत्त० ४१ । गाढश्लेषः । ठाणा. बडिसविभिन्नकाए-बडिश-प्रान्तन्यस्तामिषो लोहकील. ४७१ । बद्ध-गाढतरं सम्बद्धम् । भग० ८३ । कस्तेन विभिन्नकायो-विदारितशरीरो बडिशविभिन्नकायः। | बद्धक-तृणविशेषः । राज. ५० । उत्त० ६३४ । बद्धकवचिय-बद्ध कवचं-सन्नाहविशेषो यस्य स बद्धकवचः बडुअ-बटुक: । आव० ३८६ । ब्रह्मणः । आव० १०३ ।। स एव बद्ध कवचिकः । ज्ञाता० २२१ । बहुग-बटुकः । आव० ६६३ । बद्धच्छिल्लक्खं ।विशे० ४३७ । बत्तीसइबद्ध-द्वात्रिंशद् भक्तिनिबद्धं, द्वात्रिंशत्पात्रनिपद्धं बद्धपएसिए-प्रदेशबन्धापेक्षया । ज्ञाता० १८३ । वा । विपा०६०। बद्ध पासपुट्ठा-पार्श्वेण स्पृष्टा देहत्व चा छुप्ता रेणुवत्पार्श्वबत्तीसघडा-द्वात्रिंशत् गोष्ठीपुरुषाः । व्य० द्वि० ४३३ अ। स्पृष्टास्ततो बद्धाः-गाढतरं श्लिष्टाः तनो तोयवत् पार्श्वअटव्यां वातेनोरिक्षमाः । मर० । स्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद् बद्धपार्श्वस्पृष्टा बत्तीसिआ-द्वात्रिशिका-अष्टपलप्रमाणा द्वाभ्यां चतुषष्टिका- ठाणा० ६३ । म्यमेका द्वात्रिशिका | अनु० १५१ । बद्धपुट-बद्धश्च स स्पृष्टश्च बद्धस्पृष्टः, बद्धरूपो वा यः बत्तीसिया-घटकस्य- रसमानविशेषस्य द्वात्रिंशद्भागमानो- स्पृष्टः । प्रज्ञा० २९८ । बद्धा कर्मतापादनात स्पृष्टा. ( ७६२ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 286