Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बंभदीवग ]
मुनिसुव्रतस्वामिनः प्रथमो भिक्षादाता । आव० १७४ । ब्रह्मदत्त:- अजितजिनस्य प्रथमो भिक्षादाता | आव० १४७ । ति० ० प्र० ३०४ । द्वादशमचक्रवर्ती सम १५ । ब्रह्मदत्तः - काम्पील्याधिपतेर्ब्रह्मराजस्व चुलन्या: सुतः । उत्त० ३७७ । ब्रह्मदत्तः - द्वादशमचक्रवर्ती । आव ० १५९, २७४ । ब्रह्मदत्तः । दश १०७ । भदtar - ब्रह्मदीपक:- ब्रह्मद्वीपवास्तव्यः । आव ४१३ । बंभद्दोव - प्रभारविलए कण्हवेलाणामणदी तस्स कूले
दीदो । नि० चू द्वि० १२ अ । बंभथलयं ब्रह्मस्थलकं-विश्रामविषयः । उत्त० ३७८ । ब्रह्मस्थलं पद्मप्रभस्य प्रथमपारणकस्थानम् । आव ० १४६ । भवभ - लोकान्तकल्पे देवविमानविशेषः । सम० १६ । बंभ पहाण - ब्रह्मवयं बस्तिनिरोधः सर्वमेव वा कुशलानु
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
ष्ठानम् । राज० ११८ । बंभबंधु ब्रह्मबन्धुः - जातिमात्रेण ब्रह्मणः । पिण्ड० - १३१ । बंभव - जन्ममात्रेण ब्रह्मबान्धवो निर्गुण इत्यर्थः । ठाणा ० ३४२ ।
' आचा०
बंभयारी - ब्रह्मचारी - नवविधब्रह्मगुणगुप्तिगुतः ३५० । उपासकस्य पंचमी प्रतिमा । सम० १६ । बंभलेस - लोकान्तककल्पे देवविमानविशेषः । सम० १६ । बंगलोर-पञ्चमो देवलोकः । ज्ञाता० १५० | बंभलोग-पञ्चमो देवलोकः । भग० ६७४ | ब्रह्मलोक:नन्दन १ पद्म २ राम ३ बलदेवश्रवागमनभूतदेवलोकः । आव० १६३ टी० । पञ्चमदेवलोकः । प्रश्न १३५ । बंभोगवडिस ए-ब्रह्मलोकावतंसकः - ब्रह्मलोकस्य मध्येऽवतंसकः । जीवा० ३६१ । बंभलगडलग देवविमानविशेषः । सम० १७ । बंभलोय-ब्रह्मलोकः - कल्पोपन्न वैमानिक भेदविशेषः । प्रज्ञा ६६ ।
बंभव-ब्रह्म-अशेषमल कलङ्कविकलं योगिगम्मं वेतीति ब्रह्म वित्, यदि वा अष्टादशधा ब्रह्मेति । माचा० १५४ । भडसए - ईषत्प्राग्भारापृथ्वीनाम, सिद्धशिलानामा |
सम० २२ ।
बंभवण्ण देवविमान विशेषः । सम० १६ । बभसिंग - देवविमान विशेषः । सम० १६ । (अल्प ० ९६ )
Jain Education International
[ बकुशदेशज
- देवविमान विशेषः । सम० १६ । बंभसुत्तग- ब्रह्मसूत्रं यज्ञोपवीतम् । उत्त० ९७ । बंभा-ब्रह्म- पुरुषपुण्डरीकवासुदेवागमन स्थानम् 1 आव ० १६३ ।
बंभावत्तं देवविमानविशेषः । सम० १६ । भी-ब्रह्मी लिपिविशेषः । श्रीमन्नाभेर्याजिनेन स्वसुताया ब्रह्मनामिकाया दर्शितस्वेन लिपिविशेषस्य ब्राह्मीत्यभिधानम् । भग० ५ । प्रथमजिनस्य प्रथमा शिष्या । सम० १५२ । आव० १४९ । ब्राह्मी लिपिविशेषः । प्रज्ञा० ५६ । ब्राह्मी आदिदेवस्य भगवतो दुहिता ब्राह्मी वा संस्कृतादिभेदा वाणो तामाश्रित्य तेनैव या दर्शिता अक्षरलेखनप्रक्रिया सा ब्राह्मीलिपिः । सम० ३६ । बंभुत्तरबडसग - देवविमान विशेषः । सम० १६ ब- उपविष्टः । आव ० ४०५, ५३६ । उपविष्टः- आसनबन्धनेन स्थितः । आव० ४०५ । बइतो- उपविष्टः । उत्त १५३ ।
बइल्ल - बलीवद्दे: । आव० ४२६, ८२० । ओघ० १४२ । बउल - बकुलं - वृक्षविशेषः । आव ० ५१३ । बकुल:- केसरः । वृक्षविशेषः । प्रज्ञा० ३१ । नमिजिनस्य चंश्यवृक्षनाम । सन० १५२
बउस बकुरा कर्बुरं चरित्रम् | प्रश्न० (३७ । बकुशं - शबलं कर्बुरम् । बकुशसयमयोगद्वकुशः । भग० ८६० । बकुश:-य: शरीरोपकरणविभूषाऽन्तर्वर्ती, ऋद्धियशस्कामः सातगौरवाश्रितः, अविविक्तपरिवारः, छेदशबल चारित्रयुक्तो निर्ग्रन्थः । उत्त० २५६ । बकुशः - शबल: कर्बुरः । ठाणा० ३३६ | शबल चरित्रः । ज्ञाता० २०६ । बकुशःचिलादेश निवासी म्लेच्छविशेषः । प्रश्नः १४ । बउसत्तण- वकुशत्वं- शरीरोपकरणविभूषाकरणम् । व्य०
प्र० २४६ अ
बउसि - बकुसिका । ४१ ।
बक-बक:- बकोटकः । प्रश्न० ८ ।
बकुल - केसरः । जं० प्र० १६२ । बकुरु-निर्ग्रन्थे द्वितीयो भेदः । व्य० द्वि० ४०२ अ ।
ठाणा० ३३६ ।
ब कुश देशज - बकुशिकः । ज० प्र० १६१ ।
( ७६१ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 286