Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 12
________________ फोडा ] संस्कारकरणम् । पिण्ड० ८४ । फोडा-स्फोटा:- स्फोटका: । ठाणा० ५२१ । फोडिअ - वाइंगणाणि । ओष० ९८ । फोडिआ स्फोटिका - व्रणविशेषः । ओघ० १३० । फोडित्ता- विदार्य । आव० २१४ । फोडिय-धयं ताविज्जति तस्थ जीरागादि छुन्भति तेण जं धुवियं तं फोडियं । नि० चू० प्र० २०२ आा । फोटितम् । बृ० प्र० २५१ आ । फोडितम् । व्य० द्वि० १४२ आ । फोडितम् । व्य० द्वि० १४२ आ । स्फुट:- स्फुटिकृतः शोषितः इत्यर्थः स्पृष्टः वा । ज्ञाता० ११६ । फोडीकम्म-स्फोटनाकर्म । आव० ८२९ । फोर्डेतो- पाटयन् । आव ० ३६९ । फोफल- पूगीफलम् । भक्त० । 'फोफस- शरीरावयवविशेषः । प्रश्न० ८ । अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ Jain Education International [ बंधणोवक्कम बंध - बध्नाति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया वा । भग० १०२ । बंघकी पुंश्चली । आव० ३५२ । बंध उद्देसो-भग‍ व बंदिग्गह- बन्दिग्राहः । आव २१२ । बंध - सामान्यतो बन्धः । भग० ९३८ । सम्बन्धमात्रम् । भग० ७९१ । मयूरबन्धादिः । उत्त० ४५६ | प्रलेपः । पिण्ड० ९ । विशिष्ट रचनयाऽऽत्मनि स्थापनम् । स्वस्वरूपतिरस्करणलक्षणो वा । आव० ५९१ । बन्ध:ग्रन्थिः । भग० ८२ । बन्धः - संयमनम्। प्रश्न० ३७ । प्रयोग बन्धाद्यभिधानार्थो भगवत्यां अष्टमशतके नवम उद्देशकः । भग० ३२८ । पञ्जरबन्धनं प्राप्तः । ज्ञाता० २३३ । बन्धः - स कषायत्वात् जीवः कर्मणो योग्यानु पुद्गलान् आदत्ते स बन्धः । ठाणा० १५ । वन्धःरज्जुदामनकादिभिः संयमनम् । आव० ८१८ । बन्धःप्रकृतिस्थित्यनुभाव प्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः स्वीकरणम् । सूत्र० ३७८ । स्थितिबन्धः । उत्त० ५८० । सकषायत्वात् जीवस्य कर्मणो योग्यानां युद्गलानां बन्धनं- आदानं बन्धः । निर्वर्त्तनम्, सम्बन्धनम् । ठाणा० २२० । बन्धः - जीवकर्म योगदुःखलक्षणः । दश० १५९ । बंधति - निगडादिनियन्त्रणस्वभावः । विशे० १३६ । शकः । भग० ६२६ । बन्धस्य - कर्म्मबन्धस्य स्थितिबंन्धस्थितिः कर्मस्थितिरित्यर्थः, तदर्थं उद्देशको बन्धस्थित्युद्देशकः । भग० ६२६ । बंधन - बन्धनं ज्ञानावरणीयादिकर्मपुद्गलानां यथोक्त प्रकारेण स्वस्वबाधाकालोत्तरकालं निषिक्तानां यदुभूयः कषायपरिणतिविशेषानिकाचनम् । प्रज्ञा० २९२ । बंधनं - निबन्धनरूपं कम्मं । प्रज्ञा० २१३ । बन्धनं - संयमनं रज्जुनिगडादिभि: । आव० ५८८ । बध्यतेऽनेनेति बन्धनं यदोदारिकपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं तेजसादिपुद्गल सह सम्वन्धजनकं तद्बन्धननाम । प्रज्ञा० ४७० । बन्धनं कषात्मकम् । सूत्र० १७० । बन्धनःप्रदेशः । प्रज्ञा० ६०३ । बन्धनः- बध्यते भवचारकाद् विनिर्गच्छतु प्रतिबद्धयते येन सः, बध्यते-आत्म प्रदेश : सह लोलीभावेन संश्लिष्टाः क्रियते योगवशाद् यः सो वा कर्मपरमाणुरिति । प्रज्ञा० ६०२ । बन्धनः- कर्मद्रव्यः । विशे० ११८७ । बन्धनं - आलम्बनम् । विशे० ७१५ । पलिपासगो । नि० चू० द्वि० ५६ आ । बंधणकसिणं- बहुबन्धनबद्धम् । बृ० द्वि० २२२ अ । बंधन छेदनगती - बन्धनच्छेदन गतिः यत्र जीवो वा शरीरात् शरीरं वा जीवात् । प्रज्ञा० ३२६ । बंधण छेयणगई - बन्धनस्य कर्मण: सम्बन्धस्य वा छेदनेअभावे गतिर्जीवस्य शरीरात् शरीरस्य वा जीवादु बन्धनछेदनगतिः । भग० ३८१ । बन्धस्य छेदनं बन्धनच्छेदनं तस्मात् गतिः बन्धनच्छेदनगतिः । प्रज्ञा० ३२८ । बंधणप्पओगो- बन्धनप्रयोगः - बन्धोपायः । प्रश्न० १३ । बंधणविमोयणगती - बन्धनाद्विमोचनं बन्धनबिमोचनं तेन गतिः बन्धनविमोचनगतिः यदाम्रादिकफलानामतिपरिपाकगतानामत एव बन्धनाद्विच्युतानां यदधो विश्वसया निर्व्याघातेन गमनं सा । विहायोगतेः सप्तदशमो भेदः । प्रज्ञा० ३२७ । बंधणtaran - बन्धनोपक्रम:-बन्धनकरणम् । ठाणा० ( ७५९ ) -भगवत्या: त्रयोदशमशतके अष्टम उद्दे For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 286