Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ फासेतन्वा ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ फुरइ १२४ । ज्ञाता० ७३ । स्पृशति । आव० २२२ । फुट्टइ-स्फुटति । नंदी० ६४ । फासेतवा-स्पर्शनीया-अनुसराणीया । ठाणा० ९२ । फुट्टति-स्फुटति । ओघ० २०६ । फासेमि-आसेवनाद्वारेण स्पृशामि । आव० ७६१ । फुट्टमाण-अविरभसाऽऽर फालनारस्फुटः, विदलम् । भग० फिट्टति । ओघ० १३१ । ४६२ । फिट्ट-स्फिटितः । आव० २१४ । फुट्टसिरा-विकीर्णसरोजाः । भग० ३०८ । फिडिअ-स्फिटितः-मार्गाद् भ्रष्टः । ओघ० १४ । फुट्टा-स्फुटिता । आव० २०१ । पलाथिताः । नि० चू० फिडिए-अतिक्रान्तः । ओघ ११७ । फिडित:-भ्रष्टः । प्र० ३२९ आ। ओघ० ८१ । फुड-स्पृष्टं-प्रतिदेशापूरणेन व्याप्तम् । प्रज्ञा० ५९१ । फिडिओ-फिडित:-प्रभ्रष्टः । ओघ० २० । स्फिटितः । व्यक्तम्, स्पष्टम् । च्याप्तिः । भग०१५३ । स्पृष्टोआव० २०५ । व्याप्तः । विशे० २१८ । स्पृष्टम् । ठाणा. ३८५ । फिडित-प्रभ्रष्टः । ओघ० २० । भ्रष्टो मार्गात् । ओघ० स्फूट:-व्यक्तः प्रयत्न विहितत्वात् । ज्ञाता. १६२ । १४ । स्पृष्टट:-व्याप्तः । भग० ३०० । स्पृष्टः-परिभुक्तः । फिडिया-छुटिता । आव० ५५८ । भग० ३७ । स्फुट:-काशः । भग० ३७ । फिप्फिस-उदरमध्यावयव विशेषः। प्रभ०८ । अन्त्रान्तर्वति- फुडकरणं-दंडगोवरि ओलवणं । नि० चू० प्र० २३२ मांसविशेषरूपम् । सूत्र. १२५ । फिलसिया-स्खलितः । प्रस्खलनम् । बद्वि० १५६आ। फुडणं-स्फुटनं स्वत एव द्विधा भावगमनम् । प्रभ० २५। फिसगा-फिसको-पुत्तो । उपा० २२ । फुडा-महोरगेन्द्रातिकायस्य चतुर्थाअनमहिषी । भग फीट्ट-स्फिटितः । आव० ३८६ । ५०५ । ठाणा० २०४ । स्पृष्टवती । स्पृष्टता-सम्बन्धफीया-स्फिता । उत्त० ११६ । मात्रम् । भग ८८ ।। फुफया-स्फुलिंगाः । तं० । फुडिओ-स्फुटित:-ईश्वरान्त राण्यतिक्रान्तः, ईश्वरेभ्यः सर्व. फुफु-फुस्फुक-करीषम् । जीवा० ६५ । सङ्गत्यागेन दूरीभूतो वा । औप• २७ । फुफुअग्गिसमाणे-फुम्फुकाग्निसमाणः-करीषाग्निसमानः । फुडित्ता-स्फोटयित्वा-विशीणं कृत्वा । ठाणा० ९० । परिमलनमदनदाहरूपः । जीवा० ६३ । स्फुटं कृत्वा । ठाणा० ९० । फुफुगा-फुफुका कुकुला । दश० ११५ । फुडियच्छवि-रफुटितच्छवि:-विपादिकाविचिकादिभिविफुफुम-मुर्मुरः भस्ममिश्रिताग्निकणरूपः । प्रज्ञा० २९। । कृतत्वक् । प्रश्न ४१ । फुफुका-करीषाग्निः । ६० प्र० ३१४ आ। फुडिया-स्फुटता-राजिशतसकुला । जीवा० ११४ । फुक्किय-वृथा । आव० ६१७ ।। स्फुटिता-जर्जरा, राजरहितः । जीवा० २७२ । फग्गफग्गाओ-परस्परासम्बद्ध रोमिकः विकीर्णविकीर्णरो- फुण्णाए- । नि० चू० प्र० ७ अ । मिकः । उपा० २१ । फुप्फुयायंत-फूखुर्वन्तः । ज्ञाता० १३३ । फुत-स्फुटन्त:-विघटमानाः । ज्ञाता. १५६ । फुप्फुस-उदरान्तवयंन्त्रविशेषरूपम् । सूत्र० १२५ । आव० फुट्ट-स्फुटितकेशसञ्चयत्वेन विकीर्ण केशम् । विपा० ३६ ।। ६५१ । ज्ञाता० २०० । स्फुटितं-अबन्धत्वेन विकीर्णम् । ज्ञाता० फुमिजंताण । राज० ५२।। १३७ । स्फुटितः । आव० २२४ । स्फिटितम् । आव० फुमित-फूत्कृतः । आव० ३४५ । ३६५ । ख्यातम् । वित्तम् । आव० ७१२ । विदीर्णम् । फुमेज्जा-मुखवायुना होतीकुर्यात् । आचा० ३४५ । उपा० २१ । फुरइ-स्फुरति-स्पन्दते । शाता० २३४ । (७५७ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 286