Book Title: Alpaparichit Siddhantik Shabdakosha Part 4 Author(s): Anandsagarsuri, Sagaranandsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 8
________________ फलवित्तिविसेस ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [फाणियंगुल फलवित्तिविसेस-फलवृत्तिविशेष:-उदयवर्तनभेदः। ज्ञाता० स्फटिकमिव स्फाटिक-अन्तःकरणम् । राज० १२३ । २०५ । परिघा-अर्गला गृहद्वारे । राज० १२३ । नगरदुवारादिसु फलविवाग-फलमिव वृक्षसाध्यमिव विपाक:-कर्मणामुदयः | दारं । दश० चू० ८५ । अग्गला। नि० चू० दि० फलविपाकः । प्रभ० १५ । २४ अ । परिघ:-अगंला । ठाणा० २१७ ।। फलवुट्ठी-फलवृष्टिः । भग० १६६ । फलिहकूडे-स्फटिककूटं स्फटिकरत्नमयत्वात् । गन्धमादन. फलहंतर-फलकान्तर:-सङ्घटितफलकविवरः । ज्ञाता वक्षस्कारपर्वते पञ्चमं कूटम् । जं० प्र० ३१३ । १५६ । फलिहग्गह-पाणिग्राहः । उत्त० १६३ । फलह-फलकम् । आव० ६७७ । फलिहमल-कासिमल्लः । भृगुकच्छहरण्यां दूरीयकूपिका. फलहरिय-फलहरितं-हरितफलम् । जीवा० २१३ । ग्रामे मल्लविशेषः । आव० ६६४। फलहलक-साही-पाटकांशः । बृ० प्र० २६४ आ। फलिहरयण-स्फटिकरत्नम् । भग० १७२ । फलाहका- । ओघ० ५७ ।। फलिहडिसए- ।भग. २.३ । फलहिग्गाह-फलहिग्राहः । ओघ० ६६६ । फलिहा-परिखा-अध उपरि च समखातरूपा । राज० फलही-फलहि:-कसिः । उत्त० १९२ । पाणिः ।। ३ । परिखा । आचा० ३३७ । परिखा-अर्गला । प्रश्न उत्त० १९३ । कर्पासं-मल्लयुक्तिविशेषः । आव० ६६६ ।। ८ । परिखा उपरि विशाला अधः संकुचिता । प्रज्ञा० फलहीमल-मल्लविशेष : । व्य० द्वि० ३५७ अ । ८६ । अध उपरि च समखातरूपा । ज्ञाता० २ । फलहो। ध्य द्वि०११५ अ । । बृ० प्र० १६४ अ । फलासव-फलासवः । प्रज्ञा० ३६४ । फलासवः-फल लिहिका । आव० ६३६ । रससारः । जीवा० ३५१ । फलिही-वमनी । अनु० ३५ । फलाहारा। निरय० २५ । । आचा० १२३ । फलिअ-फलिक-प्रहेणकादि । ठाणा० १४८ । फल्गुरक्षित-आर्यरक्षितभ्राता । विशे० १००३ । फलिए-स्फटिकः । विपा० १६ । फल-फलाज्जातः फालः-सौत्रिकः । बृ० तृ० २०१ मा । फलिओ-पाटित:-क्षुरिकाभिरूध्वं द्विधाकृतः । उत्त० फव्वणं- यथेच्छं भक्तपानलाभः (देशी०)। बृ० द्वि० ४६० । फलिओवह डे-फलिकोपहृतं अवगृहीताभिधानपञ्चमपिण्डे- फवाम-लप्स्यामहे । आव० ४०४ । षणाविषयभूतम् । ठाणा० १४८ । फाडिगा-अच्छा इत्यर्थः । नि० चू० प्र० २५५ अ। फलितं-यत् व्यंजने भिक्षोर्वा नानाप्रकारविरचितम् । फाणय-घर्षय । पिण्ड० १३५ । व्य. द्वि० ३५४ अ । फाणिअ-फाणितं-द्रवगुडः । दश० १७६ । फलितोपहतं-पहूते द्वितीयो भेदः । व्य० द्वि० ३५३ मा। फाणिए-कक्कवादि फाणितं द्रवगुडविशेषः । पिण्ड० ८१ । फलिह-स्फटिक-अन्तःकरणम् । सूत्र० ३३६ । ज्ञाता० फाणिय-उदकेन द्रवीकृतो गुडः, क्वथितोऽक्वथितो वा । १०६ । परिघ-नगरद्वारादिसम्बन्धिः । दश० १५४ । प्राचा० ३३६ । फाणितविषयम् । प्रज्ञा० २६३ | फाणितअर्गला गृहद्वारे । ज्ञाता० १०६ । स्फटिकम् । भग० विषयं-गुडपानकम् । पिण्ड० १६८ । फाणितविषयं १३५ । ज्ञाता. ३५ । पृथिवीभेदः । गोमेदकविशेषः । करकब:-द्रवगुडविशेषः । पिण्ड०८१। धोविउ मेलितं । समाचा० २६ । स्फटिक:-मणिभेदः । प्रज्ञा०२७ । उत्त० नि० चू० प्र० २२४ आ। आद्रो गुडो द्रावितगडो ६८९ । स्फटिककाण्डं-पञ्चदशं स्फटिकानां विशिष्टो वा । बृ० द्वि० १७८ अ । भूभागः । जीवा० ८६ । अर्गलादण्डः । औप० १८ ।' फाणियंगुल-द्र वगुडः । भग० ७४८ । (७५५) Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 286