Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 6
________________ * ॐ अहम् * णमोऽत्थु णं समणस्स भगवओ महावीरस्स । श्रेष्टि-देवचन्द्रलालभाई-जैन-पुस्तकोद्धारे-ग्रन्याङ्कः-१२६ आगमोद्धारक-आचार्यश्रीआनन्दसागरसूरिसङ्कलितःअल्पपरिचितसैद्धान्तिकशब्दकोषः चतुर्थो-विभागः फकारः १२१ अ । फंदइ-स्पन्दते-किञ्चिञ्चलति । भग० १८३ । फड्डगफड्डगं-स्पर्धकस्पर्धकम् । आव० २९३ । फंदिआ-स्पन्दिता-व्यापारिता । जं० प्र. १०१ ।। | फड्डय-फडकं लघुतरो गच्छदेश एव गणावच्छेदकाधिष्ठितः । फंदिय-स्फन्दित:-व्यापारितः । जीवा० २६६ । औप० ४५ । स्पर्धक:-समूहविशेषः । वि० चू० प्र० फंदुतिता ।निक चू०प्र० १२८ आ ।। २६६ । फंदेति-स्पन्दते । ज्ञाता. ६७ । फड्डयफड्डु-फडकफडकः । ओघ ० ६३ । फंसेज-उत्पादयिष्यति । पिण्ड ० १४५ । फड्डा-अवधिज्ञाननिर्गमद्वाराणि, गवाक्षजालादिव्यवहितप्र. फगु-अजितनाथजिनस्य प्रथमा साध्वी । सम० १५२ । दीपप्रभाफडकानीव वा फडकानि । आव० ४३ । अपफरगुण-फाल्गुन:-मासविशेषः । ज्ञाता० १२४ । वरकादिजालकान्तरस्थप्रदीपप्रभानिर्गमस्थानानीवाऽवधिफग्गुणी-गाथापतेर्भार्या । उपा० ५३ । फाल्गुनी-उत्तर ज्ञानावरणक्षयोपशमजन्यान्यवधिज्ञाननिर्गमस्थानानिह फ. फाल्गुनी । जं. प्र. ५०८ । सूर्य. ११४ । डुकान्युच्यन्ते । विशे० ३६३ । फग्गुणीओ-फाल्गुन्यः-उत्तरफाल्गुनीपर्यन्तानि । सूर्य० फणग-फणक:-ककृतकः । उत्त० ४६३ । ११४ । ठाणा० ७७ ।। फणस-पनसः । प्रज्ञा० ३६४ । पनस:-फलविशेषः । फग्गुरक्खिअ-फल्गुरक्षितः-आरक्षितानुजः । आव: प्रज्ञा० ३२८ । वृक्षविशेषः । भग० ८०३ । २६६ । फणा-द: । जीवा० ३६। फागुर क्खित-फल्गुरक्षितः-गच्छप्रधानः । आव० फणिज्जए-हरित विशेषः । प्रज्ञा० ३३ । ३०८ । फल्गुरक्षितः । उत्त. १७३ । फणिस-पनसः-वृक्षविशेषः । प्रज्ञा० ३२ । फग्गुरक्खिय-फल्गुरक्षित:-आर्यरक्षितभ्राता। उत्त० ९६ । फणिह-कङ्कतकः 'कांसको'ति लोके । अनु० २४ । केशफट्टा-मइला । नि० चू० प्र० २१० म । संयमनाथ कङ्कतकम् । सूत्र. ११७ । फडा-फणा । दे० । फणेजा भग० ८०२ । फडाडोव-फटाटोप:-फणासंरम्भः । ज्ञाता० १६२। फरल-दापकाण: । प्रश्न० २५ । स्फटाटोप:-फणाडम्बरः । उपा० २५ । फरित्तु-अफरिध्यत् (?) । उ० मा० गा० १०६ । फड्डगपईए-मुलान्यपल्लीपतयः स्पद्धंकपतयः । बृ० द्वि० फरिहोदए-परिखाया:-खातवलयस्योदकं परिखोदकम् । ( अल्प० ९५) (७५३) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 286