Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बहुसुयपुज्ज]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[बारसावय
माव० ७९३ ।
४८४ । भग० ६१६ । बादरं-प्रभूतप्रदेशोचितम् । बहुसुयपुज्ज-बहुश्रुतपूज्यं-उत्तराध्ययनेष्वेकादशममध्यय- प्रज्ञा० २६३, ५०२ । पादर:-गुरुतरः अतिबहलतरो नम् । उत्त० ६ ।
वा । जीवा० ३४४ । बादर:-असार: पुद्गलः । जीवा. बहुसुयपूजा-उत्तराध्ययनेषु एकादशममध्ययनम् । सम०
बायालीसं-द्वाचत्वारिंशत्-द्वाचत्वारिंशत्तमः । सूर्य ०३३ । बहुसुयषूया-बहुमूत्रपूजा बहोः सूत्रस्य पूजा श्रुतस्य वा पूजा बार-द्वारम् । आव० ३२३ । बहुश्रुतपूजा । उत्त० ३४२ ।
बारजक्खणी-द्वारपक्षावासः । आव० ६८० । बहसुया-बहुश्रुताः-ये गीतार्थाः श्रुतधराः, गणिवाचकादि. बारत्तत-नामविशेषः । अन्त० २३ । शशब्दाभिधेयाः । बृ० ह० प्र० २०७ आ।
बारमासो-द्वाराभ्यासः । आव० ३५५ । बहसुषमा-
।ठाणा० ७६ ।
बारवइ-द्वारिका । आव० ३५८ । द्वारिका-वनविक्यां बहुस्सुस-बहुश्रुतः-आकणिताधीतबहुशास्त्रः । बहुसुतो वा बुद्धौ पुरी। आव० ४२४ । द्वारावती-वासुदेवपुरी । बहुपुत्रो बहुशिष्यो वा । प्रभ० ११६ । बहुश्रुत:- आव० १६२ । द्वारावती-द्वारिका-कृष्णराजधानी। दशः बह्वागमः, महाकल्पादिश्रुतधरः । आव० ५३१ । । ३६ । नि० चू० द्वि० १०४ आ। बहुस्सुआ-बहुश्रुता-विविधागमश्रवणावदातीकृतमतयः । बारवइणयरी-द्वारावतीनगरी-द्वारिकानगरी । दश०३६। उत्त० २५३ ।
बारवई-द्वारावती-द्वारिका । दश० १६ । द्वारावतीबहुस्सुए-बहुश्रुताः । ज्ञाता० १२३ ।
कृतिकर्मदृष्टान्ते पुरी। आव० ५१३ । द्वारावती-कृष्णबहुस्सुया-युगप्रधानागमाः । बृ० द्वि० ८० आ । वासुदेवस्य नगरी । अन्त० १८ । ज्ञाता० ९६, २०७ । बाउस-बाकुशिक:-विभूषणशीलः । ओघ० १३१ । द्वारावती-सुराष्ट्रजनपदे आर्यक्षेत्रम् । प्रज्ञा० ५५ । नि. बाउसिअ-बाकुशिक:-विभूषणशीलः । ओघ० १७२ । चू० प्र० ४४ अ। द्वारवती-नेमिजिनस्य प्रथमपारणक. बाडगरहिअ-वाटकरहितः । आव० ७३९ ।
स्थानम् । आव० १४६ । द्वारावती-पूरीविशेष:-नेमि. बाढं-अत्यर्थं करोमि आदेशं शिरसि स्वाम्यादेशमिति । नाथजिनस्य स्थानम् । आव० १३७ । कृष्णस्य राजआव० १७६ ।
धानी । निरय० ३६ । द्वारावती पुरीविशेषः । आव. बाढक्कार-बाढङ्कारं एवमेतद् नाऽन्यथेति ब्रूयादित्यर्थः । १४ । विशे० ३०४ ।
बारवती-द्वारावती-अरिष्टनेमिजिनस्य समवसरणस्थानम् । बाणगुम्मा-बाणगुल्मा:-गुल्मविशेषः । जं० प्र० ६८। अन्त० ५ । द्वारावती-वसुदेव राजस्य नगरी । अन्त०४। बाणारसी-अलक्ष्यभुपतेर्न गरी । अन्त० २५ ।
द्वारिका-वादेवराजधानी। आव २७२ । कण्ठस्स बादर-प्रभूतप्रदेशोपचितम् । प्रज्ञा० ५.२ ।
णयरी । बृ० प्र० ५६ छ । द्वारावती-कृष्णवासुदेवबादरक्षेत्रपल्योपम-क्षेत्रपल्योपमे प्रथमो भेदः । ठाणा० | राजधानी । अन्त० १ ।
बारवाला-
। नि० चू० प्र० २७२ अ । बादरबोन्दिधराणि-पर्याप्तकत्वेन स्थूराकारधारीणि । बारसावत्त-द्वादशावतः । आव० ५१५ । द्वादशावर्ताश्च ठाणा० २६५ ।
इमे वराहोक्ता:-'ये प्रपाणगलकर्णसंस्थिताः, पृष्ठमध्यनय. बाधित-जरसोसादिणा । नि० चू० प्र० ६६ मा ।। नोपरिस्थिताः । ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाट. बायर-बादरनाम यदुदयाज्जीवा बादरा भवन्ति । ठाणा० सहिताः सुशोभनाः ॥१॥ जं. प्र. २३६ । २६५ । बादरत्वं परिणामविशेषः । प्रज्ञा० ४७४ । बारसावय-द्वादशावत्त:-सूत्राभिधानगर्भः कायव्यापारबादरमेवातिचारजातमालोचयति न सूक्ष्मम् । ठाणा०/ विशेषो यस्मिन् सः ! आव० ५४२ । ( अल्प. ९७)
(७६९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 286