Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ बंधति] आचार्यश्रोआनन्दसागरसूरिसङ्कलित: [बंभवत्त २२१ । वासुदेवपिता । आव० १६३ । सम० १५२ । ब्रह्म:बंधति-वध्नति । आव० ६५० । कुशलानुष्ठानम् । ठाणा० ४४४ । ब्रह्म:-ब्रह्मसम्बन्धित्वाद बंधवा-बान्धवा:-निकटवर्तिनः स्वजनाः। उत्त० ३८६ ।। ब्रह्मः-स्थावरकायः पृथिवीकायः । ठाणा० २६२ । ब्रह्म:बंधाबघ-प्रज्ञापनायां चतुविशतितमं पदम् । भग० | ईषत्प्रारभारापृथिवीनाम-सिद्धिशीलानाम । सम० २२ । ७.२ । ब्रह्मा-दशममुहूर्त्तनाम । जं० प्र० ४६१ । सूर्य० १४६ । बंधावेद-प्रज्ञापनायां पञ्चविंशतितमं पदम् । भग० बंभइज्ज-ब्राह्मणानामिज्या-यजनं यस्मिन् सोऽयं ब्रह्मज्यः। ७०२ । उत्त० ३५८ । बंधिसु- श्लथबन्धनबद्धान् गाढबन्धनबद्धान् कृतवन्तः । बंभकंतं-लोकान्तकल्पे देवविमानविशेषः । सम० १६ । ठाणा० २८६ । बंभकूडं लोकान्तकल्पे देवविमानविशेषः। सम० १६ । बंधु-मायामागणिमाइओ। नि० चू० द्वि० ६६ । | बंभचेरंसि-ब्रह्मचर्य-संयमस्तकोषित्वा आचारो वा ब्रह्मबंधुजीवग- गुल्मविशेषः । प्रज्ञा० ३२ । जं० प्र० ९८ । चर्यम् । आचा० २५० । भग ८०३ । बंभचेर-ब्रह्मवयं-सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तच्च. बंधुजीवगगुम्मा-बन्धुजीवकगुल्माः, यत्पुष्पाणि मध्यान्हे | यंते-अनुष्ठीयते यस्मिनु तत्, मौनीन्द्रं प्रवचनम् । सुत्र० विकसन्ति । जं० प्र० ९८ । ३७१ । ब्रह्मचर्य-श्रामण्यम् । सूत्र० २९६ । ब्रह्मचर्या बंधुजीवगण-धुजीवावनम् । भग० ३६ । भिधानं चतुर्थ संवरद्वारम् । प्रश्न० १३२ । संयमः । बंधुद्देसो-बन्धौद्देशक:-प्रज्ञापनायां चतुर्विंशतितमं पदाम् ।। आचा० २५० । मैथुनविरतिवाचकः । आव० ५१६ । भग० २८३ । ब्रह्म:-कुशलानुष्ठानं तच्च तच्चयं चासेव्यमिति ब्रह्मचर्यबंधुमति-मल्लिजिनस्य प्रथमा साध्वी । ज्ञाता० १५४ ।। संयमः । ठाणा० ४४४ । कुशलानुष्ठानं ब्रह्मचर्य तत्प्रति. बंधुमती-बंधुमती-आधायाः परावर्तितद्वारे तिलकवेष्ठि- पादकान्यध्ययनानि ब्रह्मचर्याणि तानि चाचाराङ्गप्रथमदुहिता । पिण्ड० १०० । गोबरग्रामे आभीराधिपति श्रुतस्कन्धप्रतिबद्धानीति । सम० १६ । सम० ७१। गोशङ्कीनामकोटाम्बकपत्नी । आव० २१२ । राजगृहे- बंभचेरगुत्ती- ब्रह्मचर्य गुप्तिः । आव० ७७८ । ऽर्जुनमालाकारस्य भार्या । अन्द० १८ । बंभचेरपोसह-वरणीयं चयं ब्रह्म-कुशलानुष्ठानं, ब्रह्म बंधुया- म्लेच्छविशेषः । प्रज्ञा० ५५ । च तत् चयं चेति ब्रह्मचर्य तन्निमित्तं पोषधो ब्रह्मचर्यबंधुर-मनोहरम् । चउ० । पौषधः । आव० ८३५ । बंधुवतो-मरनाथजनस्य प्रथमा शिष्या । सम० ११२। वंभचेरविग्ध-ब्रह्मचर्यविघ्न:-मैथुनविरमणव्याघातः, अबबं विपहीणो बन्धुविषहीण--विद्यमानबन्धवविप्रमुक्तः ।। ह्मणः षड्विशतितमं नाम । प्रश्न० ६६ । प्रश्न. १९ । बैभज्झय-लोकान्तकल्पे देवविमानविशेषः । सम० १९ । बंधुसिरी बन्धुश्री:-मथुरायां श्रीदामराशी । विपा० ७०। बंभण- ब्राह्मण:-विशुद्धब्रह्मचारी साधुः । दश० २६२ । भ-ब्रह्म:-नान्सककरूपे देवविमानविशेषः । सम० १९ बमणगाम-ब्राह्मणग्रामः । आव २०१ । ब्रह्मः-पाञ्चालजनपदे काम्पिल्यनगरनृपतिः। उत्त० ३७७ | बंमणिज्ज-ब्राह्मणानामिज्या-पूजा यस्मिनु स ब्राह्मणेज्यः। कुशलानुमानम । आव० ८३६ । ब्रह्म:-मैथुनविसति- उत्त० ५३२ । रूपम् । ज० प्र० १४० । ब्रह्म:-शुद्ध तफः । दश० बमण्णए-ब्राह्मणाः ब्राह्मणसम्बन्धिन उपनिषदों वेद२६१ । ब्रह्मः-मोक्षः । सूत्र० ३९५ । ब्रह्मा-ब्रह्म- ग्रन्थाः । भग० ११२ । दत्तस्य पवमः प्रासाद: । उत्त० ३८५ । ब्रह्मा-ब्रह्म- बंभण्णय-ब्राह्मणक:-वेदव्याख्यानरूमः । औप० ६३ । रत्तपिता । सम० १५२ । आव० १६१ । ब्रह्मा-दिपृष्ठ- 'बंमदत्त-ब्रह्मदत्तः-चुलनीसुतः । जीवा० १२१ । ब्रह्मदत्तः (७६०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 286