________________
प्रथमखंग. ब्राह्मणोमें यज्ञक्रिया लिखी दूई है. इस वास्ते अधिक लिखनेसे कुठ प्रयोजन नही.
चौया वेद अथर्वण और तिसके अंतर्गत गोपथ ब्राह्मण इन दोनो ग्रंथो में ऐसा हि विषय है, और बहुलता करके एक वेदके मंत्र दूसरे वेदमें इसी मूजब नेल संजेल दूआ होया है. तिसके जनावने वास्ते गोपय बाह्यरमेंसे तीन वाक्य नीचे लिख दिखा ते है.
१ ॐ मा ५ सीयंन्ति वा आहिताग्नेरग्नयः त एनमेवाग्नेऽभिध्यायन्ति यजमानं य एतमैद्राग्नं पशु षष्टे षष्टे मासे आलभते ॥ गोपथ ब्राह्मण छित्तीय प्रपाठक ॥ २ ॥
नावाधः-प्रत्येक उ उ मासमें ऐज्ञाग्नि देवताकी प्रीति वास्ते पशु बकरेका वध करके यज्ञ करणा. गोपथ ब्राह्मणके २ प्रपाठकमें कहा है.
२ अथातः सवनीयस्य पशोर्विभागं वक्ष्यामः। उद्धृत्यावदानानि ॥ हनू सजिव्हे प्रस्तोतुः कण्ठः सकाकुदः प्रतिहर्तुः श्येनं वक्ष उद्गातुर्दक्षिणं पार्थं सांसमध्वर्योः सव्यमुपगातृणांसव्योऽसः प्रतिप्रस्थातुर्दक्षिणा श्रोणि रथ्या स्त्री ब्रह्मणो वरसक्थं ब्राह्मणाछंसिनः उरुः पोतुः सव्याश्रोणि होतुरवसक्थं मैत्रावरुण्यो रुरछावकस्य दक्षिणा दोर्नेष्ठुः सव्या सदस्यस्य सदञ्चानूकञ्च गृहपते जधिनी पल्यास्तांसा ब्राह्मणेन प्रतिग्राहयति वनिष्टुर्हृदयं सृकौचाङ्गल्यानि दक्षिणो बाद्दुराग्नीध्रस्य सव्य आत्रेयस्य दक्षिणौ पादौ गृहपते व्रतप्रदस्य सव्यौपादौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org