Book Title: Agnantimirbhaskar
Author(s): Vijayanandsuri
Publisher: Atmanand Jain Sabha

Previous | Next

Page 395
________________ हितीयखम. षष्टत्रिंशत्नमे पट्टे सूरिनूरिगुणान्वितः। सर्वदेवानिधः सर्वमुनिवृंदाय सौरव्यदः ॥१२॥ वटवृक्षादधो लागे मूरिपट्टानिषेकतः। चटगच्छेत्यनून्नाम लोके सत्वगुणोनवं ॥ १३ ॥ ततो रम्ये चतुश्चत्वारिंशतितमपट्टके । अनूसूरिर्जगञ्चंः पुष्करे चश्मा इव ॥१४॥ अन्यदा विहरन्सूरिर्मेदपाटस्य मेदनौ ! आघाटपुरतो बाह्यं प्राप्तवान स्थानमुत्तमं ॥१५॥ ततस्तत्पुरनूपस्तु सूरि दृष्ट्वा तपस्विनं। मंत्रिणं पृष्टवान् कोयं घोरेण तपसा कशः ॥ १६ ॥ तन्मुखात्प्राप्तवृत्तान्तः नूपो नक्तिपरायणः । तपागच्छ शतिनाम यथातथ्यं मुदा ददौ ॥ १७ ॥ तत्पट्टे सूरिदेवेंधर्मघोषादयः क्रमात् । श्रीमदीरविजयाद्याः संसेव्या अन्नवन्नृपैः ॥ १७ ॥ ततो वादिकुंरंगाणां शवणे शार्दूलोपमः । अनूहिजयसिंहाव्हः सूरिराड् विजितेंझ्यिः ॥ १५ ॥ तस्य शिष्यः सुधीः सत्यविजयारव्यो मुनीश्वरः। सर्वोत्तमगुणैाप्तः नानाशास्त्र विशारदः ॥७॥ कर्पूर विजयस्तस्य शिष्योऽनून्दूरिशिष्यकः । शास्त्रज्ञः सज्जनो धीमान वादिकंदकुदालकः॥१॥ तस्य शिष्यः सदाचारी शासनोन्नतिकारकः । कमादिगुणसंपन्नः दमाविजय इत्यनूत् ॥२॥ तत्पट्टे कोविदः श्रीमान् विजयो जिनपूर्वकः । वादिवादेंजालं यः जर्जरीकृतवान् कणात् ॥ २३ ॥ तत्पट्टे विजयी श्रीमउत्तम विजयः सुधीः । अनूइिंशे यथा देवैः संसेव्यो मुनिपुंगवैः ॥ २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404