________________
३३
प्रश्रमखम. है. स्वामि दयानंदने जब वेदोंके मंत्रोंके अर्थ स्वकल्पनासें बदल माले तो सूत्रोकी क्या गिनती है. यहतो सत्य है परंतु जो निःपकपाती है वे तो विचार करेंगे कि यह सूत्र दयाधर्मी आस्तिकोंके बनाये है, वा निर्दयोंके बनाये है. प्रथम आश्वलायनश्रौत सूत्रम्
१ दैव्या शमितार आरभत्वं० ३ अध्याय ३ कं. २ दैवतेन पशुनात्वं, ३ अध्याय ७ कं. ३ पाण्मास्यः सांवत्सरोव ३-८
सोऽयं निरूढपशुः षट्सु षट्सु मासेषु कर्तव्यः । संवत्सरे संवत्सरे वा । नारायणवृत्तिः ॥
४ सौत्रामण्यां ३-९
५ आश्विनसारस्वतेंद्राः पशवः वार्हस्पत्यो वा चतुर्थ. ऐंद्र सावित्रवारुणाः पशुपुरोडाशाः ३-९
६ दर्शपोर्णमासाभ्यामि वेष्ठि पशु चातुर्मास्यैरथ सोमे न४-१
७ अथ सवनीयेन पशुनाचरंति ५-३ ८ अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशी वाजपेयो अतिरात्रोऽप्तोर्याम इति संस्थाः ६-११ ९ आग्नेयेंद्राग्नेकादशिना पशवः उत्तरपड्क ३-२ १० वायव्यपशुः उत्तरपड्क ३-२ ११ सज्ञप्तमश्वं पन्यो धून्वंति उत्त०४-८ १२ तस्य विभागं वक्ष्यामः उत्त० ६-९,
अर्थ- पशुको मारो. २ देवतायोंको अलग अलग तरके पशु चाहिये. ३ महिने कि वरसोवरसें निरूढ पशु करणा.
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org