Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha
Catalog link: https://jainqq.org/explore/001144/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीआत्मानन्दजैनग्रन्थरत्नमालायाः त्रिनवतितम (93) रत्नम् । आच्च्.णो-14118 यापनीययतिग्रामाग्रणीभदन्तशाकटायनाचार्यविरचिते स्वोपज्ञवृत्तिविभूषिते स्त्रीनिर्वाण-केवलिभक्तिप्रकरणे सम्पादकः पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारपूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादमुनिराजश्रीभुवनविजयानामन्तेवासी मुनिजम्बूविजयः 181.044 जम्मू-स्त्रो प्रकाशयित्री भावनगरस्था श्री जैन - आत्मानन्द सभा Page #2 -------------------------------------------------------------------------- ________________ श्रीआत्मानन्दजैनग्रन्थरत्नमालायाः त्रिनवतितमं (93) र्त्न्मा। यापनीययतिग्रामाग्रणीभदन्तशाकटायनाचार्यविरचिते स्वोपज्ञवृत्तिविभूषिते स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणे सम्पादक: पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारपूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादमुनिराजश्रीभुवनविजयानामन्तेवासी मुनिजम्बूविजयः प्रकाशयित्री भावनगरस्था श्री जैन आत्मानन्द सभा Page #3 -------------------------------------------------------------------------- ________________ प्रकाशक श्री खीमचंद चांपशी शाह प्रमुख श्री जैन मात्मानन्द सभा भावनगर प्रत 500 मूल्य 6 ru0 vi0 saM0 2030 वीरनि0 2500 आत्मसं0 78 I0 1974 Page #4 -------------------------------------------------------------------------- ________________ Page #5 -------------------------------------------------------------------------- ________________ परमपूज्य आगमप्रभाकर श्रुतशीलवारिधि मुनिराज श्री पुण्यविजयजी महाराज [वि. सं. 1952 -वि. सं. 2027 ] Page #6 -------------------------------------------------------------------------- ________________ समर्पणम् आगमप्रभाकराणाम् आजीवनं विविवशास्त्रसंशोधकानाम् अनेकज्ञानभान्डागारोद्वारकाणाम् उतारचेतसा मुनिराजमोतिनपनीमहाराजानां ' करकमल तषामित्वं प्रेरणयोपहगया च सम्पन्नमेनं ग्रन्थं . निरमायो अन्यत्वं कृतकृत्यत्वं चामुमति मुक्तिजवीनुपविण्यातकासी मुभिजम्बूविजय Page #7 -------------------------------------------------------------------------- ________________ समर्पण आगमप्रभाकर, आजीवन विविधशास्त्रोना संशोधक, अनेक ज्ञानभंडारना उद्धा, उदारता, मुनिराजश्री पुण्यविज्यजी महाराजना करकमलमां तेओश्रीनी प्रेरणा तथा उपबृहणाथी संपादित थयेला आ ग्रंथने समर्पित करतां धन्यता अने त्यता अनुभवुं छुं, - मुनिराज्यश्री भुवनविज्यान्तवासी मुनि जैमूविजय. Page #8 -------------------------------------------------------------------------- ________________ विषयानुक्रम: सन्दर्भग्रन्थ सूचिः सकेतसूचिश्च प्रकाशकीय निवेदन pU0 paM0 श्रीनेमविजयगणि परिचय pU0 प्रवर्तिनी साध्वीजी श्री दानश्रीजी परिचय प्रस्तावना [संस्कृत] , [गुजराती] स्त्रीनिर्वाणप्रकरणम् [ मूलमात्रम् । केवलिभुक्तिप्रकरणम् [." ] ..., स्त्रीनिर्वाणप्रकरणम् [स्वोपज्ञटीकायुतम् ] केवलिभुक्तिप्रकरणम् [ " ] प्रथमं परिशिष्टम् [स्त्रीनिर्वाणप्रकरणकारिका : ] द्वितीयं परिशिष्टम् [उद्धृताः स्त्रीनिर्वाणचर्चाः] ललितविस्तरान्तर्गता स्त्रीनिर्वाणचर्चा .. सन्मतिवृत्त्यन्तर्गता स्त्रीनिर्वाणचर्चा उत्तराध्ययनबृहद्वृत्यन्तर्गता स्त्रीनिर्वाणचर्चा न्यायावतारवातिकवृत्त्यन्तर्गता स्त्रीनिर्वाणचर्चा, योगशास्त्रवृत्त्यन्तर्गता स्त्रीनिर्वाणचर्चा प्रज्ञापनावृत्त्यन्तर्गता स्त्रीनिर्वाणचर्चा रत्नाकरावतारिकान्तर्गता स्त्रीनिर्वाणचर्चा न्यायकुमुदचन्द्रान्तर्गतः स्त्रीनिर्वाणपूर्वपक्ष : केवलिभुक्तिप्रकरणपरिशिष्टम् [उद्धृताः केवलिभुक्तिचर्चाः सूत्रकृताङ्गवृत्त्यन्तर्गता केवलिभुक्तिचर्चा सन्मतिवृत्त्यन्तर्गता केवलिभुक्तिचर्चा स्याद्वादरत्नाकरान्तर्गता केवलिभुक्तिचर्चा न्यायकुमुदचन्द्रान्तर्गतः केवलिभुक्तिपूर्वपक्ष : स्त्रीनिर्वाणप्रकरणस्य कारिकाणामकारादिक्रमः केवलिभुक्तिप्रकरणस्य कारिकाणामकारादिक्रमः सटीकयोः स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणयोरुद्धता: पाठाः विशिष्टाः शब्दाः शुद्धिपत्रकम् 19 1-7 9-12 13-38 39-52 53-57 58-84 58-60 60-64 64-71 71-74 74-75 75-78 78-81 82-84 85-100 85-88 89-93 93-98 98-100 102 102-103 104-106 107-108 Page #9 -------------------------------------------------------------------------- ________________ सन्दर्भग्रन्थसूचिः सडकेतसूचिश्च प्रन्थनामानि उत्तराध्ययनसूत्र-बृहद्वृत्ति ओपनि0 = ओपनियुक्ति चउप्पन्नमहापुरिसचरियं जीवसमास प्रकाशकसंस्थाविकम् देवचंद लालबाई पुस्तकोसारफंड, सुरत आगमोदयसमिति, सुरत प्राकृत टेष्ट सोसायटी जैन साहित्य और इतिहास जैन साहित्य संशोधक [खंड 2, अंक 4 परिशिष्ट] [लेखक - नाथूराम प्रेमी] हीन्दी ग्रन्थ रत्नाकर कार्यालय, हीराबाग, बम्बई ईस्वीसन 1924 पुना देवचंद लालभाई जैन पुस्तकोबार फंड, सुरत तत्त्वार्थ तत्त्वार्थभाष्य तत्त्वार्थराजवातिक दशव0=दशवकालिकसूत्र भारतीयज्ञानपीठ, काशी आगमोदय समिति, सुरत सन्मति ज्ञानपीठ, मागरा माणिक्यचंद्र दिवम्बर जैन ग्रन्थमाला सिंघी जैन प्रथमाला नन्दीसूत्रवृत्ति [मलयगिरिविरचित] निशीषभाष्य न्यायकुमुदचन्द्र न्यावावतारवातिकवृत्ति पञ्चसं0 = पञ्चसङ्ग्रह [दिगम्बर] pA0=पाणिनिव्याकरणम् प्रज्ञापनासूत्रवृत्ति [मलयगिरिविरचिता] प्रमाणनयतत्त्वालोक प्रमाणवा0प्रमाणवार्तिकम् आगमोदय समिति, सुरत बौद्ध भारती, वाराणसी प्रवच0-प्रवचनसारः " तत्त्वदीपिकावृत्ति प्रशम0 = प्रशमरतिप्रकरणम् बृहट्टिप्पणिका [जैन साहित्य संशोधक, खंड 1 अंक 2] बृहत्कल्पसूत्र भाष्य " टीका बृहत्संग्रहणी [जिनभद्रगणिक्षमाश्रमणविरचिता], ईस्वीसन 1925, पुना जैन आत्मानन्द सभा, भावनगर जैन आत्मानद सभा, भावनगर Page #10 -------------------------------------------------------------------------- ________________ भगवती आराधना स्वामी देवेन्द्रकीर्ति दिगम्बर जैन ग्रन्थमाला कारंजा, वराड मूलाचार मूलाराधना स्वामी देवेन्द्रकीर्ति दिगम्बर जैन ग्रन्थमाला कारंजा, वराड योगशास्त्र-स्वोपनवृत्ति जैनधर्मप्रसारकसभा, भावनगर मलितविस्तरा दिव्यदर्शन साहित्य समिति, अमदाबाद रत्नाकरावतारिका लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर, अमदाबाद वाक्यप0 = वाक्यपदीय विशेषावश्यकभाज्य-स्वोपशटीकासहित लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर, अमदाबाद शाकटायनव्याकरण भारतीय ज्ञानपीठ, काशी, 1973 10 मुनषड्दर्शनसमुच्चयगुणरत्नसूरिविरचितटीका, भारतीयज्ञानपीठ काशी सन्मतितर्कवृत्ति [अभयदेवसूरिविरचित ] मुजरात पुरातत्त्व मन्दिर, अमदाबाद R- सिडहेमशम्मानुशासनम् [हेमचन्द्रसूरिविरचितं व्याकरणम् ], आर्हतमत प्रभाकर कार्यालय, पुना .. u0% उद्देशः tu0 = तुलना paM0-पक्तिः pR0 = पृष्ठम् sU0% सूत्रम् Page #11 -------------------------------------------------------------------------- ________________ प्रकाशकनुं निवेदन जाणीता शाकटायन व्याकरणना रचयिता श्री शाकटायनाचार्ये रचेल "स्त्रीनिर्वाणप्रकरण तथा केवलिभुकित" ए बे प्रकरणीने समावतो आ शास्त्रीय ग्रंथ अमारी "श्री आत्मानंद जैन graMtharatnamAlA"nA 93मां ग्रंथ तरीके प्रगट करतां अमने आनंद थाय छे. - श्वेताम्बर जैन संघ अने दिगंबर जैन संघ वच्चे जे केटलीक मान्यताओ के जे केटलाक सिद्धांतोनी बाबतमां मतभेद प्रवर्ते छे, तेमां "स्त्रीने मोक्ष मळे के नही" अने "केवळज्ञानी कवळाहार करे के नहीं" - ए बंने बाबतोनो पण समावेक थाय छे. श्वेताम्बरो स्त्रीना मोक्षनो अने केवळज्ञानीना कवळाहारनो - ए बन्ने बाबतोनो स्वीकार करे छे, त्यारे दिगंबरो ए बंने बाबतोनो इनकार करे छे. आ कारणे बंने संघोना सिद्धांतग्रंथो के धर्मशास्त्रोमां आ बंने बोबतोनी चर्चा करवामां आवी होय ए स्वाभाविक. श्री शाकटायनाचार्य विरचित आ ग्रंथरत्न श्वेताम्बर मान्यतानुं समर्थन अने दिगंबर मान्यतानुं निरसन करे छे. श्री शाकटायनाचार्य न श्वेताम्बर संघना हता, न दिगंबर संघना; पण तेओ यापनीय संघना हता. एने तेओ विक्रमनी नवमी-दसमी सदीमां थई गया. आ यापनीय संघे श्वेताम्बर अने दिगंबर ए बंने संघोनी अमुक अमुक मान्यताओनो स्वीकार कर्यो हतो. अने स्त्रीमुकित अने केवलिभुकितनी बाबतमां ए श्वेताम्बर संघने मान्य वलण धरावतो हतो, ए वात आ ग्रंथ उपरथी पण सुनिश्चितपणे जाणी शकाय छे. आजे तो यापनीय संघ नामशेष बनीने ईतिहास के पुरातत्त्वनो विषय बनी gayo che. A to A ग्रंथना कर्ता अने ग्रंथना विषय अंगे केटलीक बहु सामान्य वात थई; अने ए अंगे विशेष कहेवानो अमारो अधिकार पण न कहेवाय. आ ग्रंथना विद्वान संपादक परमपूज्य मुनिराज श्री जंबूविजयजी महाराजे, पोतानी अभ्यासपूर्ण, आधारभूत अने माहितीसभर प्रस्तावनामां ग्रंथ अने ग्रंथकार अंगे विगते चर्चा-विचारणा करी छे, साथे साथे बीजी पण केटलीक आनुषंगिक बाबतोनी एमां समावेश कर्यो छे, एटले विद्वानो, अभ्यासीओ अने जिज्ञासुओने एमांथी आ अंगेनी पूरेपूरी माहिती मळी रहे एम छे. विशेष आनंदनी वात to e che ke तेओश्रीए आ प्रस्तावनामां विशेष विस्तारथी गुजराती भाषामां अने कंईक संक्षेपथी संस्कृत भाषामां - एम चालु लोकभाषामां अने प्राचीन शास्त्रभाषामां -e रीते बने भाषामां लखी छे. आथी तेओनी विद्वत्ता अने संशोधनदृष्टिनो लाभ, संस्कृतभाषा नहीं जाणनार जिज्ञासुवर्गने पण अमुक प्रमाणमां मळी शकशे. आ आ प्रथा एक उपयोगी अने अनुकरणीय प्रथा छे. पोतानी जीवनसाधना, ज्ञानसाधना अने शास्त्रसंशोधननी अनेकविध प्रवृत्तिओ वच्चे, आ ग्रंथनुं संशोधन-संपादन करवा जेवा जटिल अने श्रमसाध्य कार्यनी जवाबदारी परमपूज्य मुनिवर्य श्री जंबूविज्यजी महाराजे, अमारा परम उपकारी गुरुदेव स्वर्गस्थ पूज्यपाद आगमप्रभाकर, श्रुतशीलवारिधि मुनिप्रवर श्री पुण्यविज्यजी महाराज साहेबना अनुरोधथी स्वीकारी हती. तेओश्रीए पोतानी आ जवाबदारी केवी सांगोपांग पार उतारी छे, एनी साक्षी आ ग्रंथ पोते ज पूरे छे, एटले ए अंगे अमारे विशेष कहेवापणुं रहेतुं नथी. आ ग्रंथना संपादन माटे आटली बधी जहेमत उठाववा बदल अने अमारी सभा प्रत्ये आवी ममता बताववा बदल अमे तेओश्रीनो अंत:करणथी खूब खूब उपकार मानीए छीए. अमे उपर सूचव्युं तेम, आ ग्रंथना प्रकाशनना प्रेरक पूज्यपाद मुनिवर्यश्री पुण्यविजयजी महाराज हता. तेओश्री तो अमारी सभाना प्राण अने सर्वस्व हता; अने सभाना एक एक कार्य उपर तेओश्रीनी पवित्र स्मृति अंकित थयेली छे. आ ग्रंथना प्रकाशन माटेनी आर्थिक सहाय स्वर्गस्थ परमपूज्य अनुयोगाचार्य पंन्यासजी महाराज श्री नेमविजयजी महाराज तेमज पूज्य पंन्यासश्री चंदनविजयजी महाराजनी प्रेरणाथी सभाने मळी छे. आ सहाय पोतानां सांसारिक भगिनी - साध्वीजी महाराज स्वर्गस्थ प्रवर्तिनी श्री दानश्रीजी महाराजना श्रेयनिमित्ते अनुयोगाचार्य पं. श्री नेमविजयजी महाराजे अपावी हती. आजे ज्यारे आ ग्रंथ छपाईने प्रगट थई रह्यो छे त्यारे पूज्यपाद पुण्यविजयजी महाराज तथा पूज्य पंन्यास श्री नेमविजयजी Page #12 -------------------------------------------------------------------------- ________________ महाराज- ए बंने पूज्य पुरुषो विदेह थया छे, ए वातनी नोंध लेता अमे घेरा विषाद अने दु:खनी लागणी अनुभवीए छीए; अने ए बंने पूज्य प्रत्ये अमारी UMDI कृतज्ञतानी लागणी दर्शावीने ए बंने धर्मपुरुषोने अमे भावपूर्वक वंदना करीए छीए. - स्व. पूज्य प्रवर्तिनी साध्वीजी महाराज श्री दानश्रीजी महाराजनी पुण्यस्मृति निमित्ते प्रगट थता आ ग्रंथ माटे अमने नीचे मुजब सहाय मळी छे : 1000- परमपूज्य अनुयोगाचार्य पंन्यास श्री नेमविज्यजी महाराजनी प्रेरणाथी साध्वी समुदायना उपदेशथी. 1000/- श्री आत्मानंद जैन उपाश्रय श्रीसंघ, वडोदरा. 107 - पूज्य साध्वीजी श्री मृगावतीश्रीजी महाराजनी प्रेरणाथी श्रीसंघ, दिल्ही. 501/- - पूज्य प्रवर्तिनी साध्वीजी श्री दमयंतिश्रीजी महाराजनी प्रेरणाथी श्रीसंघ, जयपुर. 300/- पूज्य साध्वीजी श्रीकुसुमश्रीजी महाराजनी प्रेरणाथी श्री श्राविकासंघ, डभोई. 201/- परम पूज्य पंन्यासजी महाराज श्री चंदनविजयजी गणिनी प्रेरणाथी शेठश्री फूलचंदभाई शामजी, मुंबई. 101/- पूज्य साध्वीजी श्री विद्याश्रीजी महाराजनी प्रेरणाथी श्रीसंघ, वरतेज. 101/- शेठ श्री भीखमचंदजी फोजमलजी, वडोदरा. 200/- कपडवंजना पूज्य साध्वीजी श्री भद्राश्रीजी महाराज आदिना उपदेशथी श्री माणेक शेठाणीना श्राविका उपाश्रयना श्राविका संघ तरफथी. 4404 - आ ग्रंथना प्रकाशनमां आटली रकम उपरांत जे कंई वधु खर्च थाय ते, वडोदराना श्री आत्मानंद जैन उपाश्रयना श्रीसंघ तरफथी मळी रहेवानुं छे. आ सहाय माटे प्रेरणा-उपदेश आपनार सौ मुनिवरो तथा साध्वीजी महाराजोनो तेम ज सहाय आपनार श्रीसंघो तथा महानुभावोनो अमे हार्दिक आभार मानीए छीए. आवी उदार सहाय मळवाने कारणे ज आ पुस्तकनी किंमत पडतर किंमतथी पण घणी ओछी अमे राखी शक्या छीए. अनेक मुद्रणकार्योना भरावा वच्चे अमदावादना सुप्रसिद्ध प्रेस नवजीवन मुद्रणालये आ ग्रंथनुं सुघड मुद्रणकार्य करी आप्युं छे. भाई रमेशचंद्र द. मालवणियाए ग्रंथनां प्रफो वांची आपवानी जवाबदारी संभाळी छे. अने ग्रंथ शुद्ध छपाय ए माटे पंडित श्री दलसुखभाई मालवणियाए पुरतो सहकार आप्यो छे तेम ज आ ग्रंथ छपाववा तेमज तेने लगती घणी व्यवस्था करवामां श्री रतिभाई दीपचंद देसाई सारी रीते सहायभूत थया छे. आ बधानो अमे आभार मानीए छीए. श्री जैन आत्मानंद राभा, भावनगर Page #13 -------------------------------------------------------------------------- ________________ आ प्राचीन ग्रंथरत्नना प्रकाशनना प्रेरक पूज्य अनुगाचार्य पंन्यास श्री नेमविजयजी गणि पोताना संसारी नानां बहेन स्वर्गस्थ साध्वीजी श्री दानश्रीजी महाराजना श्रेयार्थे परमपूज्य पंन्यासजी महाराज अयोगाचार्य श्री नेमविजयजी गणिए, पूर्वाचार्य श्री शाकटानाचार्ये रचेल आ ग्रंथरत्न माटे पूरी सहाय मेळवी आपी हती. अने आ ग्रंथनुं छापकाम तेओनी हयातीमां ज शरू थयुं हतुं. पण आ ग्रंथ पूरो छपाईने प्रकाशित थाय ते पहेलां ज, कमनसीबे, तेओश्रीनो स्वर्गवास थयो; एटले अमारा उपकारी ए मुनिभगवंतनो संक्षिप्त परिचय अहीं आपी तेओने अमे अमारी श्रद्धांजलि अर्पण करीए छीए. गुजरातना फळद्रुप चरोतर विभागनुं धर्मपरायण नार गाम तेओनुं वतन. वि. सं. 1936ना कारतक सुदी 10ना रोज तेओनो जन्म. पितानुं नाम मूळजीभाई. मातानुं नाम हरिबाई. ज्ञाति पाटीदार. एमनुं पोतानुं नाम नाथाभाई. एमना मोटा भाईनुं नाम उमेदभाई. तेओ एमनाथी 3 वरस मोटा हता. एमनां बहेननुं नाम झवेरबहेन. ए उंमरमां नाथाभाई करतां त्रण वरस नानां. एमना वडील काका ते हाथीभाई. आखुं कुटुंब जैन धर्ममां आस्थावाळुं. - काका हाथीभाई घरमांय त्यागी-वैरागीनी जेम रहेता. एकवार एमनुं मन संसार उपरथी ऊठी गयुं. अने वि. सं. 1956ना मौन एकादशी (मागसर सुदी 11)ना पर्वदिवसे, तेओए उत्तर गुजरातना विजापुर गाममां, आचार्य महाराज श्री विजयकमलसुरीश्वरजी (पंजाबी) पासे दीक्षा लीधी. तेओनुं नाम राख्युं हतुं मुनि हिंमतविजयजी. नाथाभाईनां लग्न तो सोनाबहेन साथे थयेलां. बीजी बाजु झवेरबहेनने पण परणाववामां आव्यां हतां. पण नाथाभाई अने एमनां बहेन झवेरबहेन - बंनेना आत्मा संसारना रंगे नहीं पण वैराग्यना रंगे रंगायेला हता. एटले संसारनो त्याग करवानो समय पाके एटली ज वार हती. अने एवो समय पण आवी पहोंच्यो नाथाभाईना काका हाथीभाई मुनि हिंमतविज्यजी बनीने, दीक्षा पछी तरत ज, नार गामे पधार्या. नाथाभाईनां वैरागी मनने जाणे मनगमतो अवसर मळी गयो. त्यागी बनेला काका - मुनि हिंमतविजयजीनो संग अने उपदेश नाथाभाईना मनमां वसी गयो. अने एमणे पेटलाद गामनी पासेना खेडासा पीपली गामे वि.सं. 1956ना महा सुदी पांचम (वसंत पंचमी)ना रोज आचार्य महाराजश्री विजयकमलसूरि (पंजाबी) पासे दीक्षा लीधी. तेओनुं नाम मुनि नेमविजय राखवामां आव्युं, अने तेओ आचार्य महाराजना शिष्य बन्या. झवेरबहेन पोताना भाई अने सोनाबहेन पोताना पति नाथाभाईनुं नेमविजयजी रूपे परिवर्तन थयेलुं जोईने ए बंने नणंद-भोजाइए पण संसारनो त्याग करवानो संकल्प कर्यो. अने सारा काममां सो विदन ए कहेवत मुजब पोताना आ पुण्य संकल्पनो अमल करवा ए ज वि.सं. 1956ना वर्षमां, वैशाख सुदी छठ्ठना रोज पंजाबमां, होशियारपुर मुकामे, आचार्यश्री विज्यवल्लभसूरिजी महाराज पासे, ते काळना शासन प्रभावक साध्वीजी श्री देवश्रीजीना शिष्याओ तरीके दीक्षा लीधी. झवेरबहेननुं नाम दानश्रीजी अने सोनाबहेननुं नाम दयाश्रीजी राख्युं. आ दान-दयानी जोडी, ते काळे, संयम पालनने माटे प्रेरणा पामवा माटे कहेवत रूप बनी गई हती. दवे दीवो पेटाय एम त्याग द्वारा त्यागने वधारवानी आ प्रक्रिया हजीय आगळ वधी. मुनि नेमविजयजीना मोटाभाई नार गाममां रहेता हता ते महाराजश्रीने वंदन करवा वडोदरा आव्या हता. श्री नेमविज्यजी महाराजे एमने प्रतिबोध करीने विशेष जाग्रत कर्या अने वि.सं. 1956ना अषाड सुदी 11ना रोज वडोदरामां तेओए आचार्यश्री विजयकमलसूरि (पंजाबी) पासे दीक्षा लीधी. तेओनुं नाम मुनि उत्तमविजयजी राखीने एमने एमना काका-साधु मुनिश्री हिंमतविज्यजीना शिष्य बनाववामां आव्या. पोताना मोटी उंमरना जेठने तेमज पोताना बे पुत्रो, पोतानी पुत्री अने पोतानी पुत्रवधु- एम पोताना घरनी बीजी चार व्यकितओने, यौवनमां डग मांडती साव नानी उमरे घर संसारनो त्याग करतां जोईने कोनुं अंतर द्रवी न ऊठे? आ बधा Page #14 -------------------------------------------------------------------------- ________________ परमपूज्य अनुयोगाचार्य पंन्यासजी महाराज श्री नेमविजयजी गणि [वि. सं. 1936 -वि. सं. 2029] Page #15 -------------------------------------------------------------------------- ________________ Page #16 -------------------------------------------------------------------------- ________________ त्यागी आत्माओना त्यागनो रंग नाथाभाईनां मातुश्री हरिबाईना अंतरने पण स्पर्शी गयो. अने एमणे वि.सं. 1957मां, पंजाबना पट्टी गाममां, आचार्य श्री विज्यवल्लभसूरिजी पासे दीक्षा लीधी. एमनुं नाम क्षमाश्रीजी राखीने एमने साध्वीजी श्री देवश्रीजीनां शिष्या जाहेर करवामां आव्यां. आ कटुंबनो संयम - वैराग्यनो रंग पण कोई अजब अने मान मुकावे एवो हतो. एक ज वर्षमां एक ज घरनी छ व्यकितओ संसारनो त्याग करी, त्यागी बनीने चाली नीकळी हती! | मुनिश्री नेमविजयजीनुं मन तो त्याग-वैराग्यने ज झंखतुं हतुं एटले ए तो शास्त्रवचनमां अने संयमपालनमां एकाग्र बनी गया. साधुधर्मना व्रतो अने नियमोनुं अप्रमत्तभावे पालन करवुं, अने बाकीनो वखत स्वाध्यायमां - अध्ययनमां विताववो; न कोईनी निंदा-कूथलीमां पडवुं के न राग-द्वेषनी परिणतिने वेग मळे एवुं कंई करवुं. are, teone शिष्यो वधारवानो मोह पण एटलो ओछो हतो के, 73 वर्ष जेटला सुदीर्ध दीक्षा पर्यायमां पोताना शिष्य तरीके मात्र त्रण महानुभवोने ज दीक्षा आपी हती. एमांनां मात्र पंन्यास श्री चंदनविजयजी गणि अत्यारे हयात छे; अने एमणे वि.सं. 1984थी ते वि.सं. 2020 सुधी लांबा वखत सुधी पोताना गुरुवर्यनी निष्ठाथी भकित करीने पोताना साधुजीवनने सफळ बनाव्युं छे. बाकी एक अनुयोगाचार्य तरीके, बीजानां शिष्य-शिष्या बननार अनेक व्यकितओने तेओए दीक्षाओ आपी हती. श्री नेमविजयजी महाराजे गुजरात, सौराष्ट्र, राजस्थान, माळवा, बिहार आदि प्रदेशोमां विचरीने तीर्थयात्राओ करवा साथे धर्मनी प्रभावना करी हती. संस्कृत, प्राकृत भाषा अने न्याय वगेरे विषयोनो तेओए अभ्यास कर्यो हतो. तेओनो स्वभाव निजानंदमां मस्त, प्रसन्न अने शास्त्रवाचनमां लीन रहेवानो हतो. काळ कर्यो त्यां सुधी तेओ कोईक ने कोईक धर्मग्रंथनुं वाचन करता ज रह्या हता. आ रीते तेओनी परिणति छेक छेल्ली घडी सुधी स्वस्थ अने निर्मळ रही शकी हती. पोताना गुरुदेवना काळधर्म पछी तेओए पोताना समुदायना वडा तरीके आचार्य महाराजश्री विजयवल्लभसूरिजी महाराजनी निश्रा स्वीकारी हती. वि.सं. 1986ना मागसर सुदी पांचमे पाटणमां तेओने गणिपद अने ए ज वर्षमां चैत्र वदी पांचमे चंत्राणा तीर्थमां पंन्यासपद आपवामां आव्युं हतुं. तेओए राजस्थानमां पहेलवहेला उपधान तपनी आराधना करावी हती; अने एमां खरतरगच्छनां बहेनोए पण भाग लीधो हतो. ए ज रीते पाटणमां पण, प्रवर्तक श्री कांतिविजयजी महाराजनी निश्रामां, उपधान तप कराव्युं हतुं. पोताना शरीरनी अस्वस्थता अने वृद्धावस्थाने कारणे पंन्यासश्री नेमविजयजी महाराज, छलां दस वर्षथी, वडोदरामां स्थिरता करीने रह्या हता. वि.सं. 2020नुं चोमासु आचार्य विजयसमुद्रसूरिजी महाराज आदि 16 साधुभगवंतो अने एमनी आज्ञामां रहेनार 47 साध्वीजी महाराज वडोदरामां चोमासु रह्यां हतां. वयोवृद्ध मनुवर्यश्री नेमविजयजीने माटे पोतानी छेल्ली अवस्थामां ए योग बहु आवकारदायक अने अहलादकारी थई गयो. वि.सं. 2029ना आसो सुदी 8ना रोज महाराजजीनी यत वधारे बगडी. अने आटला विशाळ साधु-साध्वी समुदाय तथा वडोदराना भाविक संघनी हाजरीमां, धर्म श्रवण करतां करतां अने निर्धामणानी भावना भावतां भावतां, आसो सुदी 11ना रोज सवारना पांच वागतां,पंन्यास श्री नेमविजयजी महाराज स्वर्गे सीधावी गया! वडोदराना श्रीसंघे एमना पवित्र जीवनने अनुरूप एमने अंतिम मान आपवा भव्य स्मशान यात्रा काढी हती. स्मशानयात्रामां जैन-जैनेतर जनताए मोटी संख्यामां हाजरी आपी हती अने ए वखते उपज पण घणी सारी थई हती. अने पछी गुणानुवाद सभामां चतुर्विध श्रीसंघ, आचार्य महाराज श्री विज्यसमुद्रसूरिजी महाराजना सांनिध्यमां, भावभरी अंजलि आपी हती. तेओना श्रेयनिमित्ते वडोदरामां अष्टोत्तरी शांति स्नात्र सहित अठ्ठाई महोत्सव करवामां आव्यो हतो, बीजां पण सकत करवामां आव्यां हतां अने जयपुर वगेरे स्थानोमां ओच्छव करवामां आव्या हता. ए वयोवृद्ध अने चारित्रवृद्ध मुनिवरने अमे भावपूर्वक वंदना करीए छीए, , प्रकाशक Page #17 -------------------------------------------------------------------------- ________________ पूज्य प्रवतिनी साध्वीजी श्री दानश्रीजी महाराज दक्षिण गुजरातनो नंदनवन जेवो रळियामणो अने फळद्रुप प्रदेश चरोतर. ए चरोतर प्रदेशनुं एक गाम ते नार. आ गामनी विशेषता ए छे के ए धर्मनां रंगे खूब रंगायेलुं छे. अने पाटीदार कोमनां भाईओ-बहेनो पण जैन धर्म उपर आस्था धरावे छे अने धर्मनां व्रतो अने नियमोनुं उल्लासथी पालन करे छे. आ गामनां अनेक भाईओ-बहेनो दीक्षा लईने त्याग मार्गना पुण्य प्रवासी बन्या छे अने त्यां श्रीमद राजचंद्रनो आश्रम स्थपायो छे, ए बीना पण एना धर्मानुरागनी साक्षी पूरे छे. नार गाममां पटेल नागरदास लालदासनुं कुटुंब जैनधर्म पाळतुं हतुं. ए कुटुंबमां वि. सं. 1939ना फागण सुदि 8ना रोज एक पुत्रीनो जन्म थयो. एना पितानुं नाम मूळजीभाई अने मातानुं नाम हरिबाई. दीकरीनुं नाम झवेरबहेन. एनुं रूप पण झवेरात जेवुं अने तेज पण झवेरात जेवुं. बुद्धि पण एवी ज तेजस्वी : भणवामां पहेले नंबर पास थाय! झवेरबहेन परणाववा लायक थयां एटले पिताए एमनां लग्न कर्या. मूळजीभाईए लग्न सारी रीते उजव्यां अने करियावर पण सारो आप्यो. पण आ तो पटेल कोम! कन्या करतां करियावरने वधारे महत्त्व आपे. वेवाईने एटला करियावरथी संतोष न थयो; एटले लग्न थवा छतां झवेरबहेनने सासरे जवानुं न थयुं. केटलाक वखत पछी वेवाईने पोतानी भूल समजाई अने एमणे झवेरबहेनने पोताने त्यां मोकली आपवा मूळजीभाईने कहेवराव्युं. पण भवितव्यता कंईक जुदी ज हती. झवेरबहेने संसारीओने माटे आपत्तिरूप गणाती आ घटनाने इष्ट अने पोताना माटे हितकारी गणीने मनोमन नक्की करी लीधुं हतुं के सर्युं हवे सासरे जवाथी! have to तीर्थकर भगवाने बतावेला संयम-वैराग्यना त्याग मार्गनुं अने धर्मनुं शरण लईने जीवनने पवित्र बनाववानो प्रयत्न करवो. मनमां आ संकल्प दृढ बनी गयो हतो, अने झवेरबहेनने हंमेशां एना ज विचारो आवता रहेता हता. एटले पछी सासरे जईने घरसंसार शरू करवानी तो वात ज क्यां रही? ए बधुं एमने नरी जंजाळ जेवुं अकारुं लागतुं हतुं. एवामां एमना पिताजी वीसस्थानक पदना चारित्र पदनी ओळीनी आराधना करतां करतां बीमार थई गया. वीश स्थानकनी विधिने माटे देरासरमां खमासणां देतां देतां एमने पेटमां एकाएक दुखावो ऊपड्यो. कुटुंबीजनोए एमनी बनती बधी सारवार करी पण तेओ साजा न थया. मरण पथारीए पण मूळजीभाईने पोतानी पुत्रीना भावीनी चिंता सताव्या करती हती. चतुर झवेरबहेन पिताजीना मनने पारखी गयां. एमणे कह्युं : आपने मारी चिंता करवानी जरूर नथी. आपे आपेला धर्मसंस्कारो जरूर मारा भविष्यने सुधारशे. हुं हवे मारी जातने धर्मने चरणे सोंपी देवानी छुं. पछी चिता केवी? माटे आप स्वस्थ रहेशो अने मनमां भगवाननुं ज ध्यान राखशो. शाणी धर्मशील पुत्रीनी वात सांभळ्या पछी मूळजीभाईए शांतिथी देह छोड्यो! मूळजीभाईनो स्वर्गवास झवेरबहेनने संसारनी असारतानो अने जीवननी क्षणभंगुरतानो विशेष ख्याल आपी रह्यो. झवेरबहेननुं मन संसारनो त्याग करवा वधु उत्सुक बनी गयुं. झवेरबहेनना काका हाथीभाई अने भाई नाथाभाई पण बहु धर्मश्रद्धाळु हता. हाथीभाईए वि. स. 1956ना मागसर सुदि 11ना रोज (मौन अगियारशना पर्व दिन) वीजापुरमां आचार्यश्री विज्यकमलसूरिजी महाराज(पंजाबी)ना शिष्य तरीके दीक्षा लीधी. एमनुं नाम मुनि हिंमतविजयजी राखवामां आव्युं. काकानी त्याग भावनानी असर तरत ज भत्रीजा नाथाभाईना मन उपर थई. अने एमणे, काकानी दीक्षा पछी बे महिना करतां पण ओछा समय बाद. वि. स. 1956ना महा सुदि 5 (वसंत पंचमी)ना रोज पेटलाद पासे आवेल खेडासा पीपली गाममां, लग्न थयेल होवा छतां, वीस ज वर्षनी भर युवानवये, आचार्य श्री विज्यकमलरिजी (पंजाबी)ना शिष्य तरीके दीक्षा लीधी. एमनुं नाम मुनि नेमविज्यजी राखवामां आव्युं. (एमनो विशेष परिचय बीजे आप्यो छे.) नाथाभाईनी पत्नीनुं नाम सोनाबाई हतुं. सोनाबाईना पतिए दीक्षा लीधी अने झवेरबहेन परणीने सासरे ज न गयां, एटले भोजाई अने नणंद बंने सहजपणे समदुखियां बनी गयां. बंनेनां हृदयमंदिरमां धर्मभावनानो वास हतो. एटले कोईने Page #18 -------------------------------------------------------------------------- ________________ RA परमपूज्य प्रवर्तिनी साध्वीजी श्री दानश्रीजी महाराज [वि. सं. 1939-वि. सं. 2006] Page #19 -------------------------------------------------------------------------- ________________ Page #20 -------------------------------------------------------------------------- ________________ 13 पोताने संसारनुं सुख भोगववा न मळ्यानो अफसोस न हतो. बंनेनां अंतर धर्मआराधनानी पोताने विशेष मोकळाश मळ्यानी निरांत अनुभवी रह्यां. बंनेए दीक्षा लेवानो निश्चय कर्यो. अने पोताना आ निश्चयने सफळ बनाववा, मुनिराजश्री नेमविज्यजीनी प्रेरणाथी. तेओ छेक पंजाबमां होशियारपुरमां बिराजता आचार्य श्री विज्यवल्लभसूरिजी (ते समये मुनि श्री वल्लभविज्यजी) महाराज पासे पहोंची गयां. अने जे वर्षमां श्री हाथीभाई तथा नाथाभाईए दीक्षा लीधी हती ते ज वि. स. 1956नी सालमां वैशाख सुदि 6ना रोज आचार्यश्रीना हाथे दीक्षा अंगीकार करी. बंनेने साध्वीश्री देवश्रीजी महाराजनां शिष्या बनाववामां आव्यां. झवेरबहेननुं नाम साध्वी दानश्रीजी अने सोनाबाईनुं नाम साध्वी दयाश्रीजी राखवामां आव्युं. ज्ञान-चारित्रनी आराधना अने संयमनी साधना माटे आ दानश्रीजी-दयाश्रीजीनी जोडी आदर्श लेखावा लागी. आ पछी थोडा ज दिवस बाद झवेरबहेनना मोटा भाई उमेदभाईए तेवीस वर्षनी युवान वये पोताना काका-गुरू मुनिश्री हिमतविज्यजीना शिष्य तरीके दीक्षा लीधी. एमनुं नाम राख्युं मुनिश्री उत्तमविज्यजी. पोतानां आटलां बधां संतानो अने कटुंबीओना वैराग्यनी भावना झवेरबहेनना मातुश्री हरिबाईना मनने स्पर्शी गई. अने तेओए पण, पंजाबमां पट्टीगामे वि. स. 1957मां आचार्य श्री विज्यवल्लभसूरिजी महाराजना हाथे दीक्षा लीधी. तेओनुं नाम साध्वी श्री क्षमाश्रीजी राखीने एमने साध्वीजी श्रीदेवीश्रीना शिष्या बनाववामां आव्यां. एकाद वर्षथीये ओछा समयमां जे कुटुंबनां त्रण पुरुषो अने त्रण महिलाओ दीक्षा ले ए कुटुंबनी धर्म प्रीति केवी उत्कट होवी जोईए! वि. स. 1956नी साल तो गुजरातमां 'छप्पनिया दुकाळ" तरीके बदनाम थयेली हती; पण श्री मूळजीभाईना कुटुंबने माटे ए केटलो मोटो धर्मनो फाल आपी गई! दीक्षा लीधा पछी साध्वीजीश्री दानश्रीनुं आंतरिक तेज अने खमीरने विकसवानी जाणे मोकळाश मळी गई. तेओ ज्ञान अने धर्मक्रियानी साधनामां एकाग्र बनी गयां. अने ए रीते संयमयात्रानुं निर्मळपणे पालन करतां एमणे पोतानां गुरूणीजी महाराजना सांनिध्यमां छ चोमासां पंजाबमां जुदां जुदां स्थानोमां कर्यां. सातमुं चोमासुं बीकानेरमां करीने बहेनोमां खूब धर्मजागृति करी. मुनिराज श्री ललितविज्यजी (पछी A.zrI विज्यललितसूरिजी) पासे कल्पसूत्रनां व्याख्यानो धार्या अने कोचर कुटुंबना रंभाबहेनने दीक्षा आपी, एमनुं नाम साध्वी रत्नश्री राख्युं. आ तेओनां प्रथम शिष्या थयां. पछी राजस्थानना कळानां धाम समां आबू वगेरे तीर्थोनी यात्रा करीने तेओए गुजरात तरफ विहार कर्यो. अने गुजरातनां तीर्थोनां दर्शन करीने तेओ गिरिराज श्री शत्रुंज्य महातीर्थनी यात्रा माटे पालीताणां पहोंच्यां. अनंत जीवोना सिद्धिस्थानरूप आ तीर्थनी यात्रा करीने तेओनो धर्ममय आत्मा अपूर्व उल्लास अनुभवी रह्यो. तेओए आठमुं चोमासुं सिद्धगिरिमां ज कर्युं चोमासुं ऊतरतां साध्वीजी श्री दानश्रीजी भावनगर गयां. भावनगरमां शांतिमूर्ति मुनिरत्न श्री हंसविज्यजी महाराजना दर्शन अने परिचयनो लाभ लई तेओ वडोदरा गयां. नवमुं चोमासुं वडोदरामां करी बहेनोमां खूब धर्मजागृति करी. साध्वीजीने ज्ञानोपासना तरफ विशेष अनुराग हतो एटले पोतानी शास्त्राभ्यासनी भावनाने पूरी करवा, भरूचना सुप्रसिद्ध शास्त्रोना जाणकार, स्वनामधन्य श्रावकरत्न श्री अनुपचंदभाई पासे अभ्यास करवा तेओ भरूच गयां; अने एकाग्रताथी खूब अभ्यास कर्यो. साध्वीजीनी तेजस्वी बुद्धि, धर्मतत्त्वनी उत्कट जिज्ञासा अने अभ्यास माटेनी परिश्रमशीलता जोईने श्री अनुपचंदभाई खूब प्रसन्न थया. वि.सं. 1965नुं दसमु चोमासुं एमणे त्यां ज कर्युं. दस वर्षना दीक्षा पर्याय पछी छव्वीस वर्षनी तरवरती--उछरती उंमरे पण, साध्वीजी श्री दानश्रीजीमां आत्मसाधना अने शासन प्रभावना माटेनुं ठरेलपणुं अने पीढपणुं आवी जवाने कारणे तेओ आदर्श अने शासनप्रभाविका धर्मगुरणी तरीकेनुं गौरव मेळवी शक्यां हतां. तेओनी आसपास जाणे धर्मभावनानी सुवास प्रसरी रहेती. भरूचना चोमासाने ज्ञानोपार्जनथी धन्य बनावीने साध्वीजी वडोदरा पधार्या अने 11मुं चोमासुं त्यां ज कर्युं. आ वर्षे ज आचार्य श्री आत्मारामजी महाराजना साधुसमुदायनुं ऐतिहासिक संमेलन वडोदरामां थयुं, ते जोवाना अने समुदायना अग्रणी एवा अनेक मुनिवरोना दर्शननो विरल लाभ एमने मळ्यो. आ अरसामां ज छांणीवाळां मोतीबहेननी दीक्षा थई. एमनुं नाम साध्वी सौभाग्यश्रीजी राखीने एमने साध्वीजीना शिष्या बनाववामां आव्यां. बारमुं अने तेरमुं चोमासुं पण वडोदरामां ज थयुं अने 14मुं चोमासुं तेओए खेडामां कर्युं. Page #21 -------------------------------------------------------------------------- ________________ 14 पछी बोरु, अमदावाद, महुवा, पाटण, महेसाणा, कपडवंज, बीकानेर, फलोधी, पालनपुर जेवां जुदां जुदां स्थानोमां चतुर्मास करीने साध्वीजी श्री दानश्रीजीए ते ते शहेर-गामनां संघोने अने खास करीने श्राविका बहेनोने धर्मभावनानुं खूब पान कराव्युं हतुं. एमणे पंजाब, गुजरात, सौराष्ट्र अने राजस्थानमां विहारो करीने ते ते प्रदेशमां शकय तेटलो धर्मोपकार कर्यो हतो. एमना वि. सं. 1978ना 23मां चोमासामां महेसाणानी बहेनोने तेओए ज्ञानोपासनानो जे रंग लगाड्यो हतो ते चिरस्मरणीय बनी गयो हतो. पोतानां माता साध्वीजी महाराज श्री क्षमाश्रीजीनुं लांबी बीमारीने कारणे वि. सं. 1979थी वि. सं. 1984 सुधीनां छ चोमासां साध्वीजी श्री दानश्रीजीने एकस्थाने कपडवंजमां ज करवां पड्यां हतां. बीमार साध्वीजीनी सेवामां तेओ एवां एकाग्र थई गया हता के एमने गमे ते रीते साता आपवी ए ज एमनुं जीवनध्येय बनी गयुं हतुं. वि. सं. 1984ना चोमासा पछी पहेली ज वार तेओ पोताना वतन नार गाममां पधार्या त्यारे नार गामनी जनताए ए त्यागी अने ज्ञानी साध्वीजीनुं खूब उमळकाथी स्वागत कर्युं हतुं. आ प्रसंगे मुनिराजश्री उत्तमविज्यजीए नारना जिनमंदिरनी प्रतिष्ठा करी एनो तेओए लाभ लीधो. 31मुं चोमासुं वडोदरामां करीने तेओए मारवाडनी पंचतीर्थनी यात्रा करीने 32मुं चोमासुं बीकानेरमां कर्युं. आ चोमासा पछी आचार्य श्री विज्यनीतिसूरीश्वरजी महाराजनी निश्रामां जेसलमेरनो संघ नीकळ्यो एमां साध्वीजीए जेसलमेर तथा लोद्रवा तीर्थनी यात्रानो अने त्यांना अमूल्य ग्रंथभंडारोनां अने ताडपत्रनी विरल हस्तप्रतोनां दर्शननो लाभ लीधो. वि. सं. 1987नुं 33मुं चोमासुं फलोदिमां कर्युं. अने चोमासुं पूरुं थतां, आचार्य महाराजश्री विज्यवल्लभसूरीश्वरजी महाराजनी निश्रामां शेठश्री पांचलालजीए जेसलमेरनो संघ काढयो, एमां साध्वीजी श्री दानश्रीजीए जेसलमेरनी फरी यात्रा करी. पछी तेओ गुजरात पधार्या, पछीना तेओनां 34 थी 49 सुधीना 16 चोमासां पाटण, अमदावाद, कपडवंज अने पालनपुर - एम चार शहेरोमां ज थयां. तेमांय खास करीने साध्वीजीओना अभ्यास माटे वि. सं. 1999थी 2005 सुधीनां छेल्लां छ चोमासां तो कपडवंज शहेरमां ज थयां. कपडवंजना वि. स. 2003ना 47मा चतुर्मास दरम्यान साध्वीजी श्रीदानश्रीजीना गुरणी साध्वीजी श्री देवीश्रीजी आसो सुदि 6ना रोज, पंजाबमां अमृतसरमां, स्वर्गवासी थयाना समाचार जाणीने तेओए पोताना परम उपकारी गुरुना विरहथी मोटो आघात अनुभव्यो. साध्वीजी श्रीदेवीश्रीजी विदुषी. गंभीर. सहनशील, समताळु, नि:स्पृह, तपस्विनी अने विद्याप्रेमी हतां. तेओनो पंजाबनां जैन बहेनो उपर अपार उपकार छे. असंख्य बहेनोने तेओए धर्म पमाडीने पोताना साध्वी जीवनने धन्य अने यशस्वी बनाव्युं हतुं. ए वीर नारीए पंजाबमां जैन धर्मनो उद्योत करवा माटे आ युगमां सौ प्रथम दीक्षा लीधी हती. अने पोताना धर्मप्रभावथी पंजाबना गुजरानवालाना श्री आत्मानंद जैन गुरूकुळ माटे पंजाबमांथी हजारो रूपिया एकत्र कर्या हता. आवां तेजस्वी अने जाजरमान गुरणीने विरह साध्वी श्री दानश्रीजीने बहु वसमो थई पडयो. संसारनी असारतानो विचार करी तेओए पोताना मनने सान्तवन आपवा प्रयत्न कर्यो. कपडवंजनां चोमासा दरम्यान दानश्रीजी महाराजनी आंखोनां तेज ओछां थई गयां, छतां धर्म सांभळवानी एमनी जिज्ञासा खूब जागती हती. आ समय दरम्यान तेओए पोताना साधु-भ्राता पंन्यास श्री नेमविज्यजी महाराज पासेथी कलिकाल सर्वज्ञ श्री हेमचंद्राचार्ये रचेल त्रिषष्टिशलाका पुरष चरित्र नामे महान ग्रंथनुं श्रवण कर्युं अने अन्य साध्वीजीओए पण ए ग्रंथनुं अध्ययन कर्युं. अने ए रीते पोतानी बीमारीना समयने पण सफळ बनाव्यो. वि. सं. 2005ना कपडवंजना छेल्ला चतुर्मासमां तेओनी तबियत बगडी. संघे उपचार घणां कर्या; पण उत्तरोत्तर तबियत वधारे खराब थती गई. छेवटे वि. सं. 2006ना महावदि 11ना रोज आ धर्मप्रभावक साध्वीजी महाराज स्वर्गवास पामी धन्य बनी गयां! 67 वर्षनी उंमरमां 50 वर्ष जेटला लांबा समय सुधी निर्मळ संयमनी यात्रा करीने, हजारो बाळजीवो अने बहेनोने धर्मनो बोध पमाडी, अनेक बहेनोने प्रतिबोध पमाडी दीक्षा आपीने अने पचास जेटली शिष्या-प्रशिष्याओनो बहोळो परिवार श्रीसंघने भेट आपीने, स्वर्गे सिधावेलां ए महान साध्वीजीने आपणी अनेकानेक वंदना हो! -फूलचंद हरिचंद देशी Page #22 -------------------------------------------------------------------------- ________________ श्रीशंखेश्वरपार्श्वनाथाय न्म्ः। आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीसद्गुरुदेवेभ्यो नमः । आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीसद्गुरुदेवेभ्यो नमः । सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मेभ्यो नमः । प्रास्ताविक किञ्चित् परमकृपालोः परमात्मनः सद्गुरुदेवानां च कृपया शाकटायनाचार्यविरचितः स्वोपज्ञवृत्तियुतः स्त्रीनिर्वाणप्रकरण-केवलिभुक्तिप्रकरणात्मकोऽयं ग्रन्थो विदुषां पुरत उप्न्य्स्य्ते। विषयः जनेषु विप्रतिपत्तिद्वयम् - स्त्रियो निर्वाणं गन्तुमर्हन्ति केवलिनश्च कवलाहारं कुर्वत इति श्वेताम्बरजैनाः, स्त्रियो निर्वाणं गन्तुं नाहन्ति केवलिनश्च कवलाहारं नैव कुर्वत इति दिग्म्ब्र्जैना:| श्वेताम्बराणां दिगम्बराणां च मध्येऽयं विवादश्चिरात् - प्रायो वर्षाणां shsrdvyaat-prclti| kintu प्राचीन समये यापनीयाभिधा अपि जैनमुनय आसन् ये त्रिस्थानदोषरहितानां साधूनां वस्त्रग्रहणनिषेधेऽपि त्रिस्थानपतितानां साधूनां वस्त्रग्रहणमन्वमन्यन्त, द्दश्यतां pR0 21-22 / स्त्रीणां तु सर्वासामपि वस्त्रग्रहणमावश्यकम्, अतः साध्व्यो वस्त्रधारिण्योऽपि निर्वाणस्याधिकारिण्य इति स्पष्टमेव तेऽमन्यन्त । 'केवलिनः कवलाहारं कुर्वते' इत्यपि तेऽङगीचक्र : / श्वेताम्बरसम्मताः सूत्र-निर्युक्त्यादयो ग्रन्था अपि तेषां बाढं प्र्मान्न्भूताः। अयं च यापनीयानां सङ्घो दर्शनसारकृतां देवसेनसूरीणाभिप्रायेण 205 विक्रमसंवत्सरे प्रादुर्भुत्ः। इमे यापनीयाः पूर्णरूपेण न श्वेताम्बरा नापि दिगम्बराः, किन्तूभयांशावलम्बित्वादुभयोविवादे मध्यस्थरूपाः सेतुभूता आसन्निति ऐतिहाविद आमनन्ति, तथापि यापनीयसङघान्तर्गताः साधवः सामान्यतो नग्ना अभूवन्निति दिगम्बरेष्यपि तेषामन्तभावः षड्दर्शनसमुच्चयबहदवत्यादौ विहितो विलोक्यते । अत एव यापनीयानां प्रभूतं साहित्यं मन्दिर-जिन-प्रतिमादिकं च कालान्तरेण दिगम्बरेष्वन्त तमिति इतिवृत्तज्ञा अभिद्ध्ति। तथाहि-दिगम्बरेष सम्प्रति अत्यन्तं बहमतः शिवार्यविरचितो मलाराधनाग्रन्थः तदवत्तयश्च यापनीयसङघाभिमतं सिद्धान्तमाश्रित्यैव प्रवृत्ता इति स्पष्टं त्द्विलोक्नाद्व्सीय्ते। किञ्चान्यत्, शाकटायनाचार्यविरचितं सम्प्रति ग्रन्थद्वयमुपलभ्यते-अमोघावृत्तियुतं शाकटायनं व्याकरणम्, स्वोपज्ञवृत्तियुतः स्त्रीनिर्वान्न्-kevlibhuktiprkrnngrnthshc| तत्र शाकटायनव्याकरणवृत्तौ शाकटायनो महता बहमानेन शिवार्यमनकशो nididesh। तथैव स्त्रीनिर्वाणप्रकरणेऽपि [pR0 19] धर्मोपकरणस्यापरिग्रहत्वं साधयन् "अस्मिन्नर्थे भगवदाचार्यशिवस्वामिनः सिद्धिविनिश्चये युक्त्यभिधायि आर्याद्वियमाह- यत् संयमोपकाराय ....... ॥ " इति शिवार्यमतं प्रमाणत्वेन nirdidesh। तथा च शिवार्यस्य यापनीयत्वेऽपि सम्प्रति दिगम्बरेषु तद्विरचितो ग्रन्थः प्रसिद्धो बहुमतश्च । कर्ता तत्समयश्च यापनीय यतिसङ्घसिद्धान्तानुसारिणा विविधशास्त्रपारगामिना यापनीययतिग्रामाग्रण्या शाकटायनाचार्येण अयं स्त्रीनिर्वाणकेवलिभुक्तिसिद्धान्तः पूर्वपक्षोत्तरपक्षविरचनया विशेषतस्तर्कानुसारिशैल्या स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणयोविस्तरेणोपन्यस्तः प्रार्म्भ्काले। ततः परं श्वेताम्बरैरपि प्राधान्येनेते प्रकरणे अनुसृत्य यथायोगं विस्तरेण संक्षेपेण वा स्वीयेषु स्वीयेषु ग्रन्थेषु विशदीकृतोऽयं सिद्धान्त्ः। दिगम्बराचार्या अपि स्त्रीनिर्वाण-केवलिभुक्तिखण्डनं कुर्वन्तः पूर्वपक्षरूपेण एतं शाकटायनीयं ग्रन्थं मनसि निहित्व्न्त्ः। एतज्जिज्ञासुभिरत्र मुद्रितानि परिशिष्टानि विलोकनीयानि । 'किञ्चिद् मूलम्, ततः परं वृत्तिः' इत्येवं मिश्रकवृत्त्या सह विरचितस्यास्य ग्रन्थस्य कर्ता शाकटायनाचार्य इति स्पष्टमुल्लिखितमेवात्र ग्रन्थान्ते, द्दश्यतां pR0 12 / वैक्रमे द्वाद्वशे शतके विद्यमाना वादिदेवसूरयोऽपि एतदेवाहुः स्याद्वादरत्नाकरे, दृश्यतामत्र परिशिष्टे pR0 97 / For Private & Personal use only Page #23 -------------------------------------------------------------------------- ________________ 16 "kevalibhakti-स्त्रीमुक्तिप्रकरणं शब्दानुशासनकृत्शाकटायनचार्यकृतम्, तत्संग्रहश्लोकाश्च 94 / " इति वैक्रमे पञ्चदशे शतके विद्यमानेन केनचिज्जैनविदुषा विरचितायां बृहट्टिपनिकायामपि विलोक्य्ते। "शाकटायनोऽपि यापनीययतिग्रामाग्रणीः स्वोपज्ञशब्दानुशासनवृत्तावादी भगवतः स्तुतिमेवमाह" इति वैक्रमे द्वादशे त्रयोदशे च शतके विद्यमानाः मलयगिरिसूरयोऽपि नन्दीसूत्रवृत्तौ प्राहुः । शाकटायनव्याकरणस्वोपज्ञवृत्तौ "अरुणद् देवः पाण्ड्यम् । अदहदमोघवर्षोऽरातीन्" (4 / 3 / 208) इत्यदाहरणानि पश्यन्तोऽन्यच्च बहतरं परिशीलयन्तो विद्वांसः शाकटायनस्य समयं शकसंवत् 736-789 मध्ये (विक्रमसंवत् 871-924 मध्ये) निर्धारयन्ति । आचाराङगसूत्रवृत्तेः सूत्रकृताङ्गसूत्रवृत्तेश्च कर्तारः शीलाचार्याः सूत्रकृताङ्गवृत्तौ प्राधान्येन शाकटायनविरचितं केवलिभुक्तिप्रकरणमेवानुसृत्य केवलिभुक्ति साधयामासुः, द्दश्यतामत्र परिशिष्टे pR0 85-88 / आचाराङगवृत्तिश्च तैः शकसंवत 784 वर्षे [विक्रमसंवत 919 वर्षे], प्रत्यन्तरान्तर्गतोल्लेखानुसारेण शकसंवत् 798 वर्षे [विक्रमसंवत् 933 वर्षे] वा विरचितेति तैरेव स्पष्टमावेदितम् । अतो विद्वद्भिनिश्चितः शाकटायनसमयः संवदति shiilaacaarysmyenaapi| अस्मिन् विषये नाथूरामप्रेमी-दलसुखभाई मालवणिया- महेन्द्रकुमार शास्त्र्यादिभिरपि तेषु तेषु निबन्धेषु न्यायावतारवार्तिकवृत्तेः प्रस्तावनायां न्यायकुमुदचन्द्रप्रस्तावनायां, जर्मनदेशीयैः PROF. ROBERT BIRWE इत्येभिः paM0 हीरालालजैन-आदिनाथोपाध्यायाभ्यां च शाकटायनव्याकरणस्य आंग्लभाषामय्यां प्रस्तावनायाम् अन्यैश्च विद्वद्धिस्तत्र तत्र यथायोगं विस्तरेण चचितम । अस्माभिरपि अस्य ग्रन्थस्य गुर्जरभाषामय्यां प्रस्तावनायां यथायोग विस्तरेण निर्दिष्टमेतम् । अतस्तत्र विलोकनीयं vishessjijnyaasubhiH| बौद्धाचार्यधर्मकीर्तिविरचितात् प्रमाणवार्तिकादत्र [pR0 30] एका कारिकापि उद्धृता, अन्येषामपि तद्ग्रन्थानां छाया तत्र तत्र विलोक्यतेऽस्मिन् ग्रन्थे । सम्पादनाधारभूता आदर्शा : अस्य ग्रन्थस्य मूलमात्राणां कारिकाणां सम्पादनं विधाय मुद्रणम् इसवीये 1924 वर्षे पुण्यपत्तनात् [POONA] प्रकाशिते जैनसाहित्यसंशोधके परिशिष्टरूपेण श्रीमद्भजिनविजयविहितम् । ततः परम् आगमप्रभाकरैर्मुनिराजश्रीपुण्यविजयजीमहोदयैर्वर्षदशकात् पूर्वं खंभातनगरे श्री शान्तिनाथजैनज्ञानभाण्डागारे स्वोपज्ञवत्तियता अस्य ग्रन्थस्य एकव तालपत्रात्मिका प्र्तिरुप्ल्ब्धा। अतस्तत्संशोधनाद्यर्थं तैरेवं प्रेरितेन मयास्य सम्पादनकार्यमारब्धमासीत् । उपयोगिनी सामग्री अपि तैरेव प्रेस्सिता। अस्य सम्पादने इमे चत्वार आदर्शा अवलम्बिताः P मुनिराजश्रीपुण्यविजयजीमहाभागैरणहिलपुरपत्तने विद्यमानामेकां मूलमात्रप्रतिमवलम्ब्य गृहीताः पात्थ्भेदा:| N बीकानेरनगरे 'अगरचन्दजी नाहटा' समीपे विद्यमानामेकां मूलमात्रां जीर्णप्रतिमवलम्ब्य पुण्यविजयजीमहा भागैरेव गृहीताः पात्थ्भेदाः। S खंभातनगरे श्रीशान्तिनाथजैनज्ञानभाण्डागारे (संख्यांक 273) विद्यमाना स्वोपज्ञवृत्तियुतस्यास्य ग्रन्थस्य 61तमपत्रपर्यन्ता तालपत्रात्मिका प्र्तिः। अस्यां प्रतौ 1, 18, 34, 41, 47, 48, 49, 50 इत्यकानि पत्राणि, 62त आरभ्यान्तिमानि च द्वित्राणि पत्राणि नोपलम्यन्ते । 40 तमं पत्रमप्यर्धं त्रुटितम् । अस्य ग्रन्थस्य सम्पादनमिमामेव एका प्रतिमवलम्ब्य प्राधान्येन सम्पन्नमित्यपि ध्येयम् । अस्यां प्रतौ प्रान्तभागे क्वचित् कानिचिदक्षराणि घृष्टप्रायाणीति न सम्यक् पठितुं पार्यन्ते, तथापि पूर्वापरसम्बन्धाद्यनुसारेण महता चक्षुःश्रमेण च प्रायः सर्वत्रापि पाठा निर्धारिताः॥ अस्यां प्रतौ मुलं तद्वत्तिश्चेति मिश्रमेव व्र्त्ते। 'अपेक्षितमात्र एव मूलकारिकांशः, तदुपरि अपेक्षिता वत्तिः' इत्यनयव सरण्या ग्रन्थोऽयं शाकटायनाचार्येण विर्चित्ः। यावन्ति पत्राणि नोपलभ्यन्ते तत्र विद्यामाना मूलकारिका N.P. प्रती अवलम्ब्यात्र पूरिता :, तथापि तदवगतयेऽत्यन्तमुपयोगिना टीकांशेन वयं वञ्चिता एव । यः कश्चिदेतावन्तं त्रुटितमंशं कुतश्चिदपि शोधधिष्यति स धन्यवादा) भविष्यति । Page #24 -------------------------------------------------------------------------- ________________ 17 आ 'अगरचंदजी नाहटा' समीपे विद्यमानानि सवृत्तिकस्याल्पस्य स्त्रीनिर्वाणप्रकरणान्त्यभागस्य अल्पीयसा केवलिभुक्तिप्रकरणाद्यभागेन सहितानि त्रीण्येव ताल्प्त्रान्नि। N. P. प्रत्योः काश्चन कारिका न विद्यन्ते, पाठा अपि anektraashuddhaaH| 5. प्रतावपि केचित् पाठा ashuddhaaH। A. प्रतावप्येवम् । शुद्धत्वेन सम्भाविताः केचित् पाठाः अत्र ( ) वृत्तकोष्ठके न्यस्ताः । ये तु ग्रन्थान्तराद्याधारेण परिपूरितास्तेऽत्र [ ] चतुरस्रकोष्ठके न्य्स्ताः॥ ___ अस्मिन् कार्ये यथामति प्रयतितेऽपि हस्तलिखितादर्शष्वशुद्ध्यादिबाहुल्यादस्मन्मतिमान्द्याच्च येऽत्र दोषा अवस्थिताः प्रादुभूता वा ते क्षम्यन्तां सज्जनैरिति प्रार्थये । बहुमानावेदनम् मुनिराजश्रीपुण्यविजयजीमहाभागैरेवैतत् सम्पादनं कतुं प्रेरितोऽहम् । वर्षपञ्चकात् प्राक् सम्पन्नमप्येतत् कार्यम् । तथापि विधिवशाद् मुद्रणात् प्रागेव तेषां दिवंगतत्वाद् मुद्रितमिमं ग्रन्थं द्रष्टुं तेऽस्माकं मध्ये न विद्यन्ते । तथापि तेषां करकमले ग्रन्थमिमं मनसा निधाय कृतज्ञतां कृतकृत्यतां चानुभ्वामि। अस्य ग्रन्थस्य मुद्रणं चिरविलम्बितमासीत् । 'प्रो0 खीमचंदभाई चांपशीभाई शाह - रतिभाई दीपचंदभाई देसाई - paM0 दलसुखभाई मालवणिया' इत्येभिर्महोदयैरस्य मुद्रणादौ महत् साहायकमनुष्ठितम् । अन्तेवासिभ्यां मुनिश्रीदेवभद्रविजय-मुनिश्रीधर्मचन्द्रविजयाभ्यामस्य सम्पादनेऽनेकधा साहायकमनुष्ठितम् । एते सर्वेऽपि धन्यवादमर्हन्ति । परमात्मनः, पूज्यानां गुरुदेवानां पितृचरणानां मुनिराजश्रीभुवनविजयजीमहाराजानां च कृपया इत्थं सम्पादितोऽयं ग्रन्थो विदुषां पुरत उपन्यस्यते - इत्यावेदयति विक्रमसंवत् 2029 आचर्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारविजया दशमी आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यसादडी (राजस्थानम्) मुनिराजश्रीभुवनविजयान्तेवासी मुनिज्म्बूविज्य्ः। Page #25 -------------------------------------------------------------------------- ________________ Page #26 -------------------------------------------------------------------------- ________________ श्री शंखेश्वरपार्श्वनाथाय नमः आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीसद्गुरुदेवेभ्यो न्म्:| आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीसद्गुरुदेवेभ्यो न्म्:| सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मेभ्यो नम: / प्रस्तावना परम कृपाळु परमात्मा तथा परम उपकारी श्री सद्गुरुदेवनी कृपाथी शाकटायनाचार्य विरचित स्वोपज्ञवृत्तियुक्त स्त्रीनिर्वाणप्रकरण तथा केवलिभुक्तिप्रकरण आ बे प्रकरणोनो बनेलो आ ग्रंथ प्रकाशित थई रह्यो छे ए अमारे माटे घणो आनंदनो विषय छे. मारी संशोधन प्रवृत्तिना एक महान् प्रेरक, उपबहक अने विविध रीते सहायक, अनेकानेक ज्ञानभंडारोना महान् उद्धारक अने विविध शास्त्रोना आजीवन महान् संशोधक पुण्यनामधेय आगमप्रभाकर sva0 मुनिराज श्री पुण्यविजयजी महाराजे खंभातना श्री शान्तिनाथजी ज्ञानभंडारमा विद्यमान एक मात्र अने कंईक खंडित आ सटीक ग्रंथनी ताडपत्र लिखित प्रतिने आधारे आ ग्रंथन संशोधन-संपादन कार्य केटलांक वर्षों पूर्वे मने सोंपेलं हतुं. देव-गुरु कृपाए यथासंभव संपादन करीने आ ग्रंथ प्रेसमेटर तैयार करीने तेओश्रीनी सेवामां में मोकली आप्यु हतुं. परन्तु तेओश्रीनी तीव्र ईच्छा छतां अनेक कारणोने लीधे तेनुं मुद्रण तेमनी हयातीमां थई शक्युं नहि. तेथी आजे आ ग्रंथ मुद्रित थईने प्रकाशित थई रह्यो छे ए वातनो जेम अमने हर्ष छ तेम आ कार्यना मूलभूत प्रेरक आने जोवा रही शक्या नथी ए वातनुं अमने दुःख पण छे. छतां गमे तेम तो ये एमनी भावना पूर्ण करी शकाई छे ए वातथी अमने आनंद छे. विषय : 'स्त्रीओ मोक्षमां जई शके छे तेमज केवलज्ञानी जरूर जणाय त्यारे कवलाहार le che' e A ग्रंथनो विषय छे. जैनोमां श्वेतांबर जैनो आगम तथा अनुमान प्रमाणथी आ बंने वातो स्वीकारे छे. परंतु दिगंबर जैनो आ बंने वातोनो विरोध करे छे अने ते साहजिक छे. कारणके दिगंबरोए ज्यारथी 'वस्त्र-पात्रनो एकान्ते अभाव होय तो ज पांचमुं अपरिग्रह महाव्रत होई शके' आ वातनो पुरस्कार शरू कर्यो त्यारथी स्त्रीओने पांचमा महाव्रतनो सर्वथा निषेध करवो ज पडे ए परिस्थिति तेमना पक्षे निर्माण थई. केमके स्त्रीओने वस्त्र विना चाली शके ज नहि अने वस्त्र होय तो पांच, महाव्रत ज उडी जाय. पांच महाव्रत न होय तो सर्वविरति चारित्र पण स्त्रीओने न ज होई शके. अने सर्वविरति चारित्र न होय तेथी मोक्ष पण स्त्रीओने न ज होई शके. एटले जे आगमादि शास्त्रोमां साधु-साध्वीओने वस्त्रादि उपधिनुं विधान होय तथा स्त्रीनिर्वाणनो उल्लेख होय ते शास्त्रोने ज 'मूल शास्त्रो लुप्त थई गयां छे' एम कहीने उडावी देवां अथवा प्रमाणभूत न मानवां अने पोते मानेलां प्राचीन शास्त्रोमां पण ज्यां स्त्रीनिर्वाणनो उल्लेख आवतो होय त्यां स्त्रीनिर्वाणनो पाठ ज 'उडावी देवो अथवा स्त्रीनिर्वाणनो अर्थ ज बदली नाखवो आ ज एमने माटे मार्ग रहे ए साहजिक छे. ते ज प्रमाणे भिक्षा-पात्रनो एकान्त अभाव मानवाने लीधे, तीर्थंकरो माटे कोई पण प्रसंगे पात्रमा आहार बीजा कोई पण लावी शके नहि अने तीर्थंकरो केवली थया पछी भिक्षा माटे पोते जाय ए उचित लागे नहि एवा गमे ते कोई पण कारणसर केवलिभुक्तिनो पण एकान्त निषेध आवी पडयो. 1. दिगंबरोमां अत्यंत पूज्य गणाता षड्खंडागम-धवल ग्रंथनी प्राचीनतम हस्तलिखित प्रतिमां मूळनो स्त्रीनिर्वाण संबंधी पाठ केवी व्यवस्थित रीते उडावी देवामां आव्यो छे ए माटे जुओ-श्री जैन सत्यप्रकाश, वर्ष 15 अंक 9 tA0 15-6-50 क्रमांक 177ना pR0 178-185मां अमारो लेख 'दिगंबर जैनो अने संजद शब्द' Page #27 -------------------------------------------------------------------------- ________________ 20 स्त्रीनिर्वाणनो अने स्त्रीओने सर्वविरति चारित्रनो निषेध करवाथी 'भगवान साधु-साध्वी-श्रावक-श्राविका रूप चतुर्विध संघनी स्थापना करे छे' आ वातनो ज उच्छेद थई जाय छे. साध्वी ज न होवाथी त्रिविध संघ बनो जाय छे. एकान्ते वस्त्रनिषेधक दिगंबरोना पक्षमा आवा अनेक दोषो आवी पड्या. आम छतां प्राचीन समयमां, केटलाक तटस्थ अने विचारक "यापनीय' नामे ओळखाता साधुओ पण हता के जे दिगंबर-नग्न रहेता होवा छतां एकान्ते बस्त्र-पात्रना विरोधी न हता. सामान्य संयोगोमा पोते वस्त्र न पहेरता होवा छतां आपवादिक प्रसंगोमा साधुओ माटे तथा सामान्य रोते बधी साध्वीओ माटे वस्त्रनु परिधान स्वीकारता हता, केवलिभुक्ति पण मानता हता, तथा आचारांगादि आगमो अने तेनी नियुक्ति वगेरेने पण प्रमाणभूत मानता हता. यापनीय संघना साधुओए जे साहित्य रच्युं छे ते पैकीनो आ पण एक ग्रंथ छे. आमां बे प्रकरणो होवा छतां बे स्वतंत्र ग्रंथो समजवाना नथी. एक ज ग्रंथनां बे प्रकरणो अहीं ग्रंथकारने विवक्षित छे. स्त्रीनिर्वाणप्रकरणनी प्रथम कारिका जोतां आ वात स्पष्ट जणाशे. प्रथम कारिकामा स्त्रीनिर्वाण अने केवलिभुक्तिनी रचना करवानी प्रतिज्ञा करीने खरेखर बीजी कारिकाथी ज स्त्रीनिर्वाणनी चर्चानो ग्रंथकारे प्रारंभ कर्यो छे. ए पूर्ण थया पछी केवलिभुक्तिनी चर्चा ग्रंथकारे शरू करी छ [जुओ pR0 39 paM0 1]. तेथी एक ज ग्रंथनां आ बंने प्रकरणो अथवा परिच्छेदो समजवाना छे. कर्ता:- आ ग्रंथना कर्ता शाकटायन छे ए वात आ ग्रंथना pR0 12मां ग्रंथसमाप्तिमा रहेला "इति स्त्रीनिर्वाणकेवलिभुक्तिप्रकरणं (न्ने)| कृतिरियं भगवदाचार्यशाकटायनभदन्तपादानामिति ॥ " आ उल्लेखथी निश्चित छे. स्याद्वादरत्नाकरमा वादी देवसूरिए पण "यदाह शाकटायनः" एम जणावीने केवलिभुक्ति प्रकरणनी प्रथम कारिका उद्धृत करी छे. 1. दर्शनसारना कर्ता दिगंबराचार्य देवसेनसूरिना कथन प्रमाणे विक्रम संवत् 205मां यापनीय संघ अस्तित्वमां आव्यो इतो. जुओ आ अंगे तथा यापनीय साहित्य अंगे खूब ज विस्तारथी विवेचन करतो लेख - 'यापनीय साहित्यकी खोज' [जैन साहित्य और इतिहास, pR0 41-60, लेखक - नाथूराम प्रेमी] 2. हरिभद्रसूरिविरचित षड्दर्शनसमुच्चयनी गुणरत्नसूरिकृत टीकामां जैनमतनिरूपण प्रसंगे यापनीयो माटे नीचे मजब उल्लेख छ-- "अथादौ जैनमते लिङ्ग-वेषा-'ऽचारादि प्रोच्यते । जैना द्विविधाः श्वेताम्बरा दिगम्बराश्च । तत्र श्वेताम्बराणां रजोहरण-मुखवस्त्रिका-लोचादिलिङ्गम् चोलपट्ट-कल्पादिको वेषः; पञ्च समितयस्तिस्रश्च गुप्त्य्स्तेस्सामाचार्ः। . . . . . . अहिंसा-सत्या-'स्तेय-ब्रह्म-'ऽकिञ्चन्यवान् क्रोधादिविजयी दान्तेन्द्रियो निर्ग्रन्थो गुरुः । माधुकर्या वृत्त्या नवकोटीविशुद्धस्तेषां नित्यमाहार : / संयमनिर्वाहार्थमेव वस्त्रपात्रादिधारणम् । वन्द्यमाना धर्मलाभमाचक्षते । दिगम्बरा : पुनर्नाग्न्यलिङ्गाः पाणिपात्राश्च । ते चतुर्धा काष्ठासंघ-मूलसंघ-माथुरसंघ-गोप्यसंघभेदात् । काष्ठासंघे चमरीवालैः पिच्छिका । गोप्या माय्र्पिच्छिकाः। मलसंघे मायरपिच्छइ: पिच्छिका। माथरसंघे मलतोऽपि पिच्छका नादता । आद्यास्त्रयोऽपि संघा वन्द्यमाना धर्मवद्धि भणन्ति, स्त्रीणां मुक्ति केवलिनां भुक्ति सद्वतस्यापि सचीवरस्य मुक्ति च न मन्यन्ते । गोप्यास्तु वन्द्यमाना धर्मलाभं भणन्ति, स्त्रीणां मुक्ति केवलिना भुक्तिं च मन्यन्ते । गोप्या यापनीया इत्यपि उच्य्न्ते|"- pR0 160-161 षट्प्राभृतटीकामा दिगंबराचार्य श्रुतसागरसूरि जणावे छे के - "यापनीयास्तु . . ... स्त्रीणां तद्भवे मोक्षं केवलिजिनानां कवलाहारं . . . . कथयन्ति । " (माणिक्यचन्द्र दिगम्बर जैन ग्रंथमाला प्रकाशित pR0 11) यापनीयोना विचारो कंईक अंश श्वेतांबरोने अने कईक अंशे दिगंबरोने अनुरूप हता छतां तेमना आचारो दिगंबरोने विशेष अनुरूप होवाथी तेमणे रचेलं घणुंखरूं साहित्य दिगंबर साहित्यमां समाई गयुं जणाय छे. आथी यापनीय आचार्य शाकटायने रचेला 'शाकटायन' व्याकरणनो तथा शिवार्ये रचेला आराधना अपरनाम भगवती आराधना (अथवा मूलाराधना) आदि यापनीय ग्रंथोनो दिगंबरोमां ज घणो प्रचार छे. जओ ऽजैन साहित्य और itihAsa'mA प्रकाशित थयेला नाथूराम प्रेमीजीना त्रण लेखो-1 आराधना और उसकी टीकायें (pa0 23-40), 2 यापनीय साहित्यकी खोज (pR0 41-60), 3 शाकटायन और उनका शब्दानुशासन (pR0 150-162). Page #28 -------------------------------------------------------------------------- ________________ 21 विक्रमनी प्राय: चौदमी शताब्दीमां कोई श्वेतांबर जैन विद्वाने तेमना समयमा उपलब्ध जैन ग्रंथोनी एक सूची घणी शोधखोल पूर्वक तैयार करी हतो. तेमां कयो ग्रंथ कई भाषामां कोणे रच्यो हतो तथा तेनु केटलुं परिमाण हतुं इत्यादि वातोनुं संक्षिप्त निरूपण आपलं छे. आनुं नाम 'बहट्रिप्पणिका' छे. ऐतिहासिक आदि दृष्टिए आ बहट्रिप्पनिका घणी महत्त्वनी छे. तेमां आ ग्रंथनो आ रीते परिचय आप्यो छे -- "के वलिभुक्ति-स्त्रीमुक्तिप्रकरणं शब्दानुशासनकृत्शाकटायनाचार्यकृतं तत्संग्रहश्लोकाश्च 94 / " आ उपरथी तेमना समयमां 'आ ग्रंथ तथा शाकटायन व्याकरणना कर्ता शाकटायन एक ज छे' ए वात खूब प्रसिद्ध हती एम जणाय छे. विक्रानो बारमो-तेरमी शताब्दीना महान् विद्वान प्रसिद्ध आचार्य मलयगिरिसूरिए नन्दिसूत्रनी टीकामां नीचे मुजब शाकटायननो उल्लेख कर्यो छे --- "शाकटायनोऽपि यापनीययतिग्रामाग्रणीः स्वोपज्ञशब्दानुशासनवृत्तावादी भगवतः स्तुतिमेवमाह - 'श्रीवीरममृतं ज्योतिर्नस्वादि सर्ववेदसाम् । ' अत्र च न्यासकृता व्याख्या- 'सर्ववेदसां सर्वज्ञानां स्वपरदर्शनसम्बन्धिसकलशास्त्रानुगतपरिज्ञानानामादि प्रभवं प्रथम मुत्पत्तिकारणम्' इति" pR0 16AN शाकटायन व्याकरण उपर शाकटायने स्वोपज्ञ अमोघा नामनी वृत्ति रचेली छे. तेमां शाकटायने आवश्यक, छेदसूत्र, कालिकसूत्रो आदि आगम ग्रन्थोनो तथा नियुक्ति भाष्य आदिनो उल्लेख करेलो छे. घणा ज समयथी दिगंबरो आ आगमादि ग्रंथोने मानता नयो, यापनोयो मानता हता. एटले आचार्यश्री मलयगिरिजीए शाकटायन माटे 'यापनीययतिग्रामाग्रणी' तरीके करेलो उल्लेख बोलकुल यथार्थ छे. आथी आ ग्रंथना प्रारंभमां 'यापनीययतिग्रामाग्रणीभदन्तशाकटायनाचार्यविरचिते स्त्रीनिर्वाण केवलिभुक्तिप्रकरणे' एम अमे पण उल्लेख कर्यो छे. कारणके स्त्रीनिर्वाण-केवलिभक्तिप्रकरणना तथा शाकटायन व्याकरणना कर्ता शाकटायन एक ज छे एम मानवामां अमन कशी बाधा जणाती नथी. बृहट्टिप्पनिकाकारे तो ए प्रमाणे जणावेलुं छे ज तेम ज यापनोय संघना सिद्धांतो साथे पण आ बने प्रकरणो सुसंगत छे. आ बने प्रकरणोना कर्ता शाकटायन जेम एकान्ते दिगंबर नथी तेम एकांते श्वेतांबर पण नथी आ वात बने प्रकरणोनी टीका जोतां स्पष्ट जणाई आवे तेम छे. [ जुओ स्त्रीनिर्वाणटीका pR0 22 वगेरे. ]. आ बने प्रकरणोना कर्ता शाकटायन यापनीय छे ए स्पष्ट छे. उपरांत शाकटायनव्याकरणनी स्वोपज्ञ अमोघा वृत्तिमा आवतो एक महत्वनो उल्लेख पण आ वातने पुष्ट करे छ. शाकटायन व्याकरण 1-3-168नी वृत्तिमा जणाव्यु छ के -- "शोभनः सिद्धेविनिश्चयः शिवार्यस्य शिवार्येण वा|" आ शिवार्यना सिद्धिविनिश्चयनो उल्लेख स्त्रीनिर्वाण प्रकरण [10 19] मां आ रीते छे-- "अस्मिन्नर्थे भगवदाचार्यशिवस्वामिनः सिद्धिविनिश्चये युक्त्यभिधायि आर्याद्वयमाह ------ 'यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहाहन् । / अस्तैन्य-बाहिरव्युत्सर्ग-विवेकैषणादिसमितीनाम् । उपदेशनमपदेशो ह्यपधेरपरिग्रहत्वस्य ॥ " शिवस्वामी अने शिवार्य एक ज छे, उपरनी बंने आर्याओनो उल्लेख पण साधुओने माटे वस्त्रादि उपधिनुं समर्थन करवा माटे करेलो होवाथी शिवार्य यापनीय हता अने व्याकरणकार तथा स्त्रीनिर्वाणकेवलिभुक्तिप्रकरणकार शाकटायन पण एक ज हता अने यापनीय हता इत्यादि अनेक वातो पण उपरना उल्लेखथी स्पष्ट थई जाय छे. शाकटायन व्याकरणना 2 / 1 / 1 / सूत्रनी अमोघावृत्तिमां "इतिशिवार्यम् । तच्छिवार्यम् । अहोशिवायं व्र्त्ते। शिवार्यशब्दो लोके सुष्ठु प्रथत इत्यर्थ: / " आ रोते खूब बहुमानपूर्वक पुनः शिवार्यनो उल्लेख करेलो छे ए जोतां तेम ज आराधना अपरनाम भगवती आराधना मूलाराधनाना कर्ता शिवार्यनी अत्यंत प्रसिद्धि जोतां शाकटायनने अभिप्रेत शिवार्य अने भगवती आराधनाना कर्ता शिवार्य पण एक ज छे एम जणाय छे. 'भगवती आराधनाना कर्ता शिवार्य यापनीय हता' एम अनेक युक्तिओथी नाथूराम प्रेमीजीए प्रतिपादित कर्यु छ. शिवार्य यापनीय हता आथी ज, दिगंबरोमां अत्यंत पूज्य गणाता भगवती आराधनानी - "आचेलक्कुद्देसियसेज्जाहररायपिंडकीकम्मे । वयजेट्रपडिक्कमणे मासं pjjosvnnkppo॥ 421 // " Page #29 -------------------------------------------------------------------------- ________________ 22 A गाथानी अपराजितसूरिए रचेली विजयोदया नामनी प्राचीन टीकामा [उच्छ्वास 4, pR0 611-612] पण यापनीय संघनो विचारधाराने अनसरतो स्पष्ट निर्देश नीचे मुजब जोवा मळे छे-- "अथैवं मन्यसे पूर्वागमेषु वस्त्रपात्रादिग्रहणमुपदिष्टम् । तथा हि आचारप्रणिधौ भणितम् - "प्रतिलिखेत् पात्रकम्बलं ध्रुवम्" इति । असत्सु पात्रादिषु कथं प्रतिलेखना ध्रुवं कियते ? आचारस्यापि द्वितीयोऽध्यायो लोकविच (ज?)यो नाम, तस्य पञ्चमे उद्देशे एवमुक्तम् - "पडिलेहणं पादपुंछणं उग्गह, कडासणं, अण्णदरं उवधि पावेज्ज" इति । तथा वत्थेसणाए वुत्तं - " तत्थ एसे हिरिमणे सेगं वत्थं वा धारेज्ज पडिलेहणगं विदियं । तत्थ एसे जुग्गिदे दे(?) से दुवे वत्थाणि धारिज्ज पडिलेहणगं तदियं । तत्थ एसे परिस्सहं अणधिहासस्स तओ वत्थाणि धारेज्ज पडिलेहणं चउत्थं । " तथा पायेसणाए कथितं - "हिरिमणे वा जुग्गिदे वावि अण्णगे वा तस्स णं कप्पदि वत्थादिकं पादचारित्तए" इति। पुनश्चोक्तं तत्रैव - "अलाबपत्तं वा दारुगपत्तं वा मट्टिगपत्तं वा अप्पपाणं अप्पस (ह)रिदं तथाअ (तह)प्पकारं पात्रन लाभे सति पडिग्गहिस्सामि" इति । वस्त्र-पात्रे यदि न ग्राह्ये कथमेतानि सूत्राणि नीयन्ते ? भावनायां चोक्तम् - "वरिसं चीवरधारी तेण परमचेलके तु जिणे" इति । तथा सूत्रकृतस्य पुण्डरीकेऽध्याये कथितम् - "ण कहेज्जा धम्मकहं वत्थपत्तादिहेदं" इति। निषेधे =निशीथे]'प्युक्तम् - "कसिणाई वत्थकंबलाइं जो भिक्खु पडिग्गहिदि पज्जदि मासिगं लहगं" इति । एवं सूत्रनिर्दिष्टे चेले अचेलता कथम् ? इति। अत्रोच्यते - आर्यिकाणामागमेऽनुज्ञातं वस्त्रम्, कारणापेक्षया भिक्षूणाम्, ह्रीमानयोग्यशरीरावयवो दुश्चर्माऽभिलम्बमानबीजो वा परीषहसहने वा अक्षमः स गृहणाति । " व्याकरणकार शाकटायन यापनीय होवाथी शाकटायनरचित अमोघा वृत्तिमां' आगमादिना उल्लेखो पण सुसंगत छे. समयनी दृष्टिए विचार करतां पण शाकटायन व्याकरण तथा आ ग्रंथना कर्ता शाकटायननो समय बराबर मळी रहे छे. समय -- " ख्याते दृश्ये 4 / 3 / 208 / " आ व्याकरणसूत्रनी टीकामां "अरुणद् देवः पाण्ड्यम् । अदहदमोघवर्षोऽरातीन् । " आ प्रमाणे उदाहरणो शाकटायने आपेलां छे. विद्वानोए 'अमोघवर्षे शत्रुओने बाळी नांख्या' आ बनावनो शिलालेखोने आधारे समय विचारीने शकसंवत् 736 [विक्रम संवत् 871]थी शकसंवत् 789 [विक्रम संवत् 924] वच्चे कोईक समये अमोघा वत्तिनी रचना शाकटायने करी छे एवो निर्णय कर्यो छे. 1. एतकमावश्यकमव्यापय । अथो एनं यथाक्रम सूत्रम् । 1 / 2 / 203 / "मासेन प्राभृतमधीतम् । 1 / 3 / 126 / आम्नाती द्वादशांगे 113 / 171 / सूत्राण्यधीष्व नियुक्तीरधीष्व, / 1 / 4 / 120, 4 / 4 / 140 / स्स्स्द्द्जीव्निकाय्म्धीते। सपिण्डेषणमधीते । 2 / 1 / 18 / भद्रबाहुना प्रोक्तानि भाद्रबाह्वाणि उत्तराध्ययनानि । 3 / 1 / 169 / चन्द्रसूर्योपरागश्च निर्धातो भूमिकम्पनम् |तृतीय्ण् गजितं विद्युदुल्का दाहो दिशां तथा । / 1 ॥ स्मशानाभ्यासमशुचिरुत्सवो दश स्न्ध्य्या|' इति कालिकसूत्रस्यानध्यायदेशकालाः पठिताः 3 / 2 / 74 / अथ त्वं सूत्रमधीष्ट । अथ त्वमनुयोगमाधत्स्व । 4 / 3 / 288-289 / भवान् खलु च्छेदसूत्र बहेत् । 4 / 4 / 133 / प्रागार्यवज्रस्य मतेन नम् भवति 112 / 13 / अनु सिद्धनन्दिनं स्ण्ग्र्हीतार्ः। उप सर्वगुप्तं व्याख्यातार्ः। उप विशेषवादिनं क्व्य्ः। तस्माद्धीना इत्यर्थ : / 1 / 3 / 104 / तीर्थकराणां षोडशः; चक्रधराणां पञ्चमः शान्तिः । . . . . सर्वगुप्तस्याचार्यस्य । 2 / 1 / 50 / शेषात् सिद्ध्न्न्दिन्ः। 2 / 1 / 227 / सिद्धनन्दिन आचार्यस्य 2 / 1 / 229 / श्रुतपालस्तु ग्रहणं मन्यते । 4 / 1 / 252 / भाषायामिति श्रुतपालः । 4 / 1 / 253 / जैननन्दिनः संग्रह : / सिद्धसेनीय : स्तव : 3 / 1 / 186 / दशका उमास्वातीया : 2 / 4 / 182 / कुमारी श्रमणा कुमारश्रमणा 2 / 178 / षड् नयानाहः सिद्धसेनीयाः 1 / 3 / 17 / " - शाकटायन व्याकरण अमोघा वृत्ति। शाकटायनना समय आदि विषे विस्तारथी विचारणा शाकटायनव्याकरणनी प्रस्तावनामां जर्मन प्रोफेसर डओं. ROBERT BIRWE ए करेली छ. प्रो. होरालालजी जैन तथा Do0 आदिनाथ उपाध्येए शाकटायन व्याकरणना आमुखमां बीजी पण घणी जाणवा जेवी माहिती आपेली छे. जिज्ञासुओए त्यां जोई लेवं. Page #30 -------------------------------------------------------------------------- ________________ 23 सूत्रकृतांगनी वृत्तिमां शीलाचार्ये केवलिभुक्तिप्रकरणने आधारे ज लगभग केवलिभुक्तिनी चर्चा करेली छे. आज शीलाचार्ये आचारांग सूत्र उपर पण वृत्ति रचेली छे. विक्रम संवत् 1327मां ताडपत्र उपर खाएली खंभातना श्रीशान्तिनाथ जैन ज्ञानभंडारनी (क्रमांक 4) प्रतिमां आचारांग सूत्रना द्वितीय श्रुतस्कन्धनी 'शीलाचार्यविरचित वृत्तिना अन्तमां नीचे प्रमाणे उल्लेख छ -- "आचारटीकाकरणे यदाप्तं पुण्यं मया मोक्षगमैकहेतुः । तेनापनीयाशुभराशिमुच्चैराचारमार्गप्रवणोऽस्तु लोकः ॥ 1 ॥ शकनपकालातीतसंवत्सरशतेष सप्तसू चतुरशीत्यधिकेषु वैशाखपञ्चम्यामाचारटीका दब्धति । शीलाचार्येण कृता गम्भूतायां स्थितेन त्तीक्स्सा। सम्यगुपयुज्य शोध्या मात्सर्यविनाकृतराय : ॥ 2 ॥ " / विक्रम संवत् 1565मां कागळ उपर लखाएली लालभाई दलपतभाई विद्यामन्दिर (अमदावाद)नी (क्रमांक 3680) प्रतिमां तथा अन्य पण अनेक प्रतिओमां नीचे प्रमाणे उल्लेख छ --- "आचारटीकाकरणे . . . . . . ॥ 1 // शकनपकालातीतसंवत्सरशतेषु सप्तसु अष्टानवतीत्यधिकेषु वैशाखशुद्धपञ्चम्यामाचारटीका कृतेति|" आ बने उल्लेखो जोतां आचारांगसूत्रनी वृत्तिनी रचना शीलाचार्ये शकसंवत् 784 (विक्रम सं. 919) अथवा प्रत्यन्तर प्रमाणे शकसंवत् 798 (विक्रम सं. 933) मां पूर्ण करी हती. सूत्रकृतांगनी टीकानी रचना तो त्यार पछी केटलाक वर्षे आवे. 1. आ वृत्तिना कर्ता- प्रसिद्ध नाम शीलांकाचार्य छ, परन्तु ग्रन्थकारे पोतानुं नाम शीलाचार्य जणावेलं छे तेथी अमे अहीं शीलाचार्य एवो नाम निर्देश कर्यो छे. आगमोदय समिति प्रकाशित आचारांगवृत्तिमा प्रथम श्रुतस्कन्धनी समाप्तिमां नीचे मुजब रचना समयनो पाठ छपायेलो छे-- "द्वासप्तत्यधिकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम् । संवत्सरेषु मासि च भाद्रपदे शुक्लपञ्चम्याम् ॥ 1 ॥ शीलाचार्येण कृता गम्भूतायां स्थितेन त्तीक्स्सा। सम्यगुपयुज्य शोध्यं मात्सर्यविनाकृतैराय~ : ॥ 2 / / कृत्वाऽऽचारस्य मया टीकां यत् किमपि सञ्चितं पुण्यम् । तेनाऽऽप्नुयाज्जगदिदं निर्वृतिमतुलां सदाचारम् ॥ 3 ॥ वर्णः पदमथ वाक्यं पद्यादि च यन्मया परित्यक्तम् । तच्छोधनीयमत्र च व्यामोहः कस्य नो भवति ? ॥ 4 ॥ तत्त्वादित्याऽपरामिधानश्रीमच्छीलाचार्यविहिता वृत्तिर्बह्मचर्यश्रुतस्कन्धस्य आचाराङ्गस्य समाप्ता । " आ पाठ प्रमाणे आचारांगना प्रथम श्रुतस्कन्धनी वृत्तिनी रचना शीलाचार्य गुप्त संवत् 772मां पूर्ण करी हती एम. फलित थाय छे. आ गुप्त संवतना अर्थ विष आज सुधी घणी चर्चाओ चाली छे. (जुओ 'इण्डियन एण्टिक्वेरी' इस्वीसन् 1886 पुस्तक 15 10 188, जैन साहित्य संशोधक ग्रन्थमालामां प्रकाशित जीतकल्पसूत्रनी प्रस्तावना तथा चउप्पन्न-महापुरुसचरियंनी प्रस्तावना वगेरे. डो. फ्लीट इण्डियन एण्टिक्वेरीमा जणावे छे के ऽशीलाचार्ये गुप्त संवत् अने शकसंवत् एक समजीने शकसंवत् अर्थमां गुप्त संवत्नो nirdeza karyo che' vagere) parantu विशेष तपास करतां, सौथी प्राचीन गणी शकाय एवी खंभातनी बे ताडपत्रीय प्रतिओमां तथा ला. द. विद्यामन्दिर (अमदावाद)नी विक्रम सं. 1565 तथा 1668मां लखाएली अमे जोएली प्रतिओमा प्रथम श्रुतस्कन्धनी वृत्तिने अन्ते आवो ऊपर जणावेलो कोई ज पाठ जोवामां आवतो नथी. मात्र बीजा श्रुतस्कन्धनी वृत्तिने अंते समग्र ग्रन्थ समाप्त थाय छे ते प्रसंगे ज रचना समय आपेलो छ जे अमे अहीं दर्शाव्यो che. Page #31 -------------------------------------------------------------------------- ________________ 24 शाकटायनव्याकरण उपर अमोघा वृत्तिनी रचना विक्रमसंवत 871 थी 924 वच्चे कोईक समये थयेली छे एवो विद्वानोनो निश्चित मत अमे पूर्वे जणावी गया छीए. स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणना कर्ता अने व्याकरणकार शाकटायन jo eka ja che to व्याकरणकार शाकटायननो समय ज स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणकार शाकटायननो समय समजवो जोईए. आचारांग तथा सूत्रकृतांगना टीकाकार शीलाचार्यनो समय नक्की करती वखते शाकटायनना समयने पण लक्षमा लेवो जोईए. स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणनी टीकामां अनेक स्थले बौद्धाचार्य धर्मकीर्तिना न्यायबिन्दु आदि ग्रंथोनी छाया छे. धर्मकीर्तिना प्रमाणवातिकमांथी एक कारिका पण उद्धृत करेली छे. एटले आ ग्रंथनी रचना धर्मकीर्तिना ग्रंथो पछी छे तेमज सूत्रकृतांगनी शीलाचार्यकृत टीकानी पूर्वे थयेली ज छे ए वात बीलकुल स्पष्ट छे. धर्मकीर्तिनो समय विद्वानो सातमी शताब्दी आसपास गणे छे. ग्रंथकार-शाकटायन महावैयाकरण तरीके प्रसिद्ध छे ज. तेमना व्याकरणनी अद्भुत छाया हेमचन्द्राचार्ये रचेला सिद्धहेम शब्दानुशासन उपर पडेली छे, ए विषे तुलनात्मक रीते घणुं लखायेलुं छे. ए उपरांत शाकटायन दर्शनशास्त्रोना पण महाविद्वान छे ए वात आ ग्रंथ वाचतां स्पष्ट जणाई आवे छे. संभव छे के स्त्रीनिर्वाण-केवलिभुक्तिनी चर्चानी आवी दार्शनिक शैलीथी रजुआत तेमणे प्रारंभी होय के जेने पाछळना श्वेतांबर आचार्यो अनुसर्या होय. आ ग्रंथमा आवतां अनेकानेक आगमादि शास्त्रोना उद्धरणो जोतां शाकटायन, आगमादि धर्मशास्त्रोन ज्ञान पण विशाळ अने अगाध हतुं ए स्पष्ट जणाई आवे छे. "शब्दानुशासनं शास्त्रमिदं महाश्रमणसंघाधिपतिर्भगवानाचार्यः शाकटायनः प्रार्भ्ते|" अमोघावृत्तिना प्रारंभमां आवता आवा निर्देशथी सिद्ध थाय छे के शाकटायन विशाळ श्रमणसंघना नायक पण हता. आथी ज मलयगिरिआचार्ये शाकटायन माटे यापनीययतिग्रामाग्रणी तरीके करेलो उल्लेख तथा श्रुतकेवलिदेशीय तरीकेनो शाकटायनव्याकरणना पादोनी समाप्ति आदिमां मळतो निर्देश पण यथार्थ छ. शाकटायनव्याकरणनी चिन्तामणि टीकाना रचयिता यक्षवर्मा टीकाना प्रारंभमां स्वस्ति श्रीसकलज्ञानसाम्राज्यपदमाप्तवान् । महाश्रमणसंघाधिपतिर्यः शाकटायन : ॥ 3 ॥ ए रीते शाकटायनने वर्णवे छे. शाकटायन, विविध विषयो- अगाध ज्ञान जोतां आवं वर्णन जोवा मळे ए स्वाभाविक छे. पद्धति-ग्रंथकारे मिश्र पद्धतिथी आ ग्रंथ रचेलो छ जेमां मूळ अने टीकार्नु मिश्रण होय छे-मिश्रण करवामां आवे तो ज जेमा घणीवार अर्थ पण समजाय छे. एक ज ग्रंथमां केटलोक भाग मूळ कारिका रूपे छे अने केटलोक भाग टीका रूपे छे. ए युगमां आ पद्धति प्रचलित हती. जुओ दिङ्नागनो प्रमाणसमुच्चय तथा धर्मकीर्तिना प्रमाणवार्तिकनो स्वार्थानुमानपरिच्छेद वगेरे. मिश्रक टीकानी पद्धतिथी रचायेला ग्रंथोमां मूळ अने टीका मळीने ग्रंथ बने छे. विशिष्टता-A ग्रंथमा घणी घणी विशिष्ट वातो जोवा मले छे. pR0 19 पं. 22-23मां ओघ, अणु अने औपग्रहिक एम त्रण प्रकारनी उपधिनो उल्लेख छे. औधिक अने औपग्रहिक बे प्रकारनी उपधिनो उल्लेख श्वेतांबर ग्रंथोमां घणे स्थले आवे छे. 'अणु' प्रकारनी उपधि ए यापनीय संघनी विशिष्टता लागे छे. आमां जे आगमपाठो उद्धत करवामां आवेला छे तेमां पण विशिष्टता देखाई आवे छे. श्वेतांबर परंपरामां जे आगमोनी पाठ परंपरा प्रचलित छे तेनाथी थोर्3o पाठभेद केटले य स्थळे छ अने तेनो अमे ग्रंथना टिप्पणमा (जुओ pR0 19 Ti0 वगेरे) अथवा परिशिष्टोने अंते अवतरणोनी अकारादिक्रमथी ज्यां सूची आपेली छे त्यां यथासंभव निर्देश करेलो छे. श्वेतांबरोनी जेम यापनीयो आगमादिने जरूर मान्य राखता हता, छतां तेमना पासे आगमादिनी केटलीक विशिष्ट पाठपरंपरा हती ए वात जरूर जणाय छे. ____ आ बंने प्रकरणोनुं अवगाहन करतां आवी अनेक विशिष्टताओ जोवा मळशे. महत्ता-A ग्रंथनो केटलो बधो प्रचार हशे ए वात एटला उपरथी पण समजी शकाय तेम छे के ग्रंथकार यापनीय होवा छतां ते पछीना अनेक महान् श्वेतांबर ग्रंथकारोए स्त्रीनिर्वाणप्रकरण तथा केवलिभुक्तिप्रकरणनो छुटथी उपयोग पोताना Page #32 -------------------------------------------------------------------------- ________________ 25 ग्रंथोमां को छे. प्रमेयकमलमार्तण्ड तथा न्यायकूमदचन्द्र आदि ग्रंथोना कर्ता प्रसिद्ध दिगंबराचार्य प्रभाचन्द्रे पण आ प्रकरणोन मुख्यतया सामे राखीने स्त्रीनिर्वाण तथा केवलिभुक्तिनो पूर्वपक्ष रच्यो छे. केटलीये शताब्दीओ सुधी आ ग्रंथनुं खूब महत्व अन प्रचार हशे ए आ उपरथी समजी शकाय छे. वादिवेताल शांतिसृरिए रचेली उत्तराध्ययनसूत्रनी पाइय टीकामां आवती yuktione आधारे मनिचन्द्रसूरिना शिष्य वादी देवसूरिए दिगंबराचार्य कमदचन्द्रनो पाटणमां पराजय को हतो आ प्रसिद्ध वात छ.' वादिवेताल शांतिसूरिए उत्तराध्ययन सूत्रनी पाइय टीकामां शाकटायनविरचित स्त्रीनिर्वाणप्रकरणने सामे राखीने ते आधार लगभग बधुं लख्यु छे ए वात आ ग्रंथन द्वितीय परिशिष्ट जोबाथी समजाशे. ___ आ संबंधमां पं. दलसुखभाई मालवणियाए न्यायावतारवातिकवृत्तिना टिप्पणमां (pR0 285) जे लख्युं छे ते पण जाणवा योग्य होवाथी नीचे उद्धत करवामां आवे छे-- "स्त्री मोक्षकी दार्शनिक चर्चा संस्कृतमें शाकटायनने सर्वप्रथम की हो ऐसा जान par3अता हैं। उनके पहले चर्चा चल par3I थी इसमें तो संदेह नहीं किन्तु उस चर्चाको व्यवस्थित रूप सर्व प्रथम उन्हींने दिया है यह इसलिए संभव जान par3अता नेवाले श्वेताम्बर दार्शनिक ग्रंथ और स्त्रीमोक्षका निराकरण करनेवाले समस्त दिगम्बर दार्शनिक ग्रन्थ शाकटायनके स्त्रीमुक्ति प्रकरणको ही आधारभूत मान करके चलते हैं। श्वेताम्बर अपने पक्षके समर्थनमें उक्त प्रकरणका उपयोग करते हैं और दिगम्बर उक्त प्रकरणकी प्रत्येक युक्तिको पूर्वपक्षमें रखकर उसका खण्डन करते हैं। आचार्य जिनभद्रने युक्तिपुरःसर वस्त्रका समर्थन करनेका प्रयत्न किया है किन्तु स्त्रीमुक्तिकी चर्चा उन्होंने नहीं की। आचार्य कुन्दकुन्दने इस प्रश्नको उठाया है किन्तु वह दार्शनिक ढंगकी चर्चा न होकर आगमिक मालम होती है । उनके बाद ही इस चर्चाने गंभीर रूप पकर्3A है इसमें तो संदेह है ही न्हीं। पूज्यपाद जैसे आचार्य मात्र निषेध करके ही चुप रह जाते हैं, विशेष युक्ति नहीं देते। अकलंकने भी विशेष चर्चा नहीं की। प्रतीत होता है कि स्त्रीमुक्तिकी चर्चा प्रथम यापनीय और दिगम्बरोंके बीच शुरू ही। यापनीयोंने स्त्रीमोक्षका समर्थन किया। उन्हींकी युक्तिओंको श्वेताम्बरोंने अप्नाया। आचार्य हरिभद्रने इस चर्चाको श्वेताम्बरीय ग्रन्थोंमें प्रविष्ट की हो ऐसा जान par3अता है। आचार्य हरिभद्रने इस चर्चाको यापनीयोंसे लिया है इस विषयमें सन्देह न्हीं। क्यों कि उन्होंने ललितविस्तरामें इस विषय में प्रमाणभूत यापनीय तन्त्रको साक्षी रूपसे उद्धृत किया है। ललितविस्तरा पृ. 57 / / इसके बाद तो यह चर्चा मुख्य रूपसे श्वेताम्बर और दिगम्बरोंके बीच हुई है। किन्तु दोनोंकी चर्चाकी मूल भित्ति शाकटायनका स्त्रीमुक्तिप्रकरण ही रहा है। उसीके आधार पर अभयदेव, प्रभाचन्द्र, वादीदेवसूरि और यशोविजयजीने इस चर्चाको उत्तरोत्तर पल्लवित की है। 1. जुओ द्वितीय तथा तृतीय परिशिष्ट । 2. उत्तराध्ययनग्रन्थटीका shriishaantisuuribhi:| विदधे वादिनागेन्द्रसन्नागदमनी हि सा ॥ 89 ॥ शिष्येण मुनिचन्द्रस्य सूरेः shriidevsuurinnaa| तन्मध्यत उपन्यस्तस्त्रीनिर्वाणबलादिह ॥ 9 ॥ पुरः श्री सिद्धराजस्य जितो वादे दिगम्बर : / / तदीयवचसां मिश्रा विद्वद्दःसाधसाधिका । / 91 ॥ --प्रभावकचरितमा शान्तिसूरिप्रबन्ध 3. देखो स्त्रीमुक्तिप्रकरणमें पूर्व्प्क्स्स्। 4. विशेषा. गा. 2558से। 5. सूत्रप्राभृत (षट्प्राभृतान्तर्गत) gA0 23-26 / 6. सर्वार्थ. 10.9 / राजवा0 pR0 366 / / 7. सन्मति. TI0 pR0 751 / न्यायकु. pR0 865 / प्रमेयक0 pR0 328 / शास्त्रवा0 यशो0 pR0 424-430 / स्याद्वादर0 (त्रुटित) pR0 1122 / Page #33 -------------------------------------------------------------------------- ________________ 26 प्रस्तुतमें शान्त्याचार्यने भी मुख्यरूपसे शाकटायनके प्रकरणको ही पूर्वोत्तरपक्षकी चर्चाका आधार बनाया है जो तुलनासे स्पष्ट होगा|" न्यायकुमुदचन्द्र द्वितीयभागनी प्रस्तावनामां paM0 महेन्द्रकुमारजीए जे लख्युं छे ते पण जाणवा योग्य होवाथी अहीं नीचे उद्धृत करवामां आवे छे -- "राष्ट्रकूटवंशी राजा अमोघवर्ष के राज्यकाल (ईस्वी. 814-877) मे शाकटायन नामके प्रसिद्ध वैयाकरण हो गए है। ये यापनीय संघके आचार्य थे। यापनीयसंघका बाह्य आचार बहुत कुच्छ दिगम्बरोंसे मिलता जुलता था। ये नग्न रहते थे। श्वेताम्बर आगमोंको आदरकी दृष्टिसे देखते थे। A. शाकटायनने अमोघवर्षके नामसे अपने शाकटायनव्याकरण पर 'अमोघवृत्ति' नामकी टीका बनाई थी। अतः इनका समय भी लगभग I. 800 से 875 तक समजना चाहिये। यापनीयसंघके अनुयायो दिगम्बर और श्वेताम्बर दोनों सम्प्रदायोंकी कुछ कुछ बातोंको स्वीकार करते थे। एक तरहसे यह संघ दोनों सम्प्रदायोंको jor3अनेके लिए शृंखलाका कार्य करता था। आचार्य मलयगिरिने अपनी नन्दीसूत्रकी टीका (pR0 15) में शाकटायनको 'यापनीययतिग्रामाग्रणी' लिखा है- "शाकटायनोऽपि यापनीययतिग्रामाग्रणी : svopjnyshbdaanushaasnvRttau|" शाकटायन आचार्यने अपनी अमोघवृत्तिमें छेदसूत्र नियुक्ति कालिकसूत्र आदि zve0 ग्रन्थोंका bar3e आदरसे उल्लेख किया है। आचार्य शाकटायनने केवलिकवलाहार तथा स्त्रीमुक्तिके समर्थनके लिए स्त्रीमुक्ति और केवलिभुक्ति नामके दो प्रकरण बनाए है। दिगम्बर और श्वेताम्बरोंके परस्पर बिलगावमें ये दोनों सिद्धान्त ही मुख्य माने जाते हैं। यों तो दिगम्बर ग्रन्थोंमें कुन्दकुन्दाचार्य पूज्यपाद आदिके ग्रन्थोंमें स्त्रीमुक्ति और केवलिभुक्तिका सूत्ररूपसे निरसन किया गया है, परन्तु इन्हीं विषयोंके पूर्वोत्तरपक्ष स्थापित करके शास्त्रार्थका रूप A. प्रभाचन्द्रने ही अपने प्रमेयकमलमार्तण्ड तथा न्यायकुमुदचन्द्रमें दिया है। श्वेताम्बरोंके तर्कसाहित्यमें हम सर्वप्रथम हा भद्रसूरिकी ललितविस्तरामें स्त्रीमुक्तिका संक्षिप्त समर्थन देखते हैं, परन्तु इन विषयोंको शास्त्रार्थका रूप सन्मतिटीकाकार अभयदेव, उत्तराध्ययन पाइयटीकाके रचयिता शान्तिसूरि, तथा स्याद्वादरत्नाकरकार वादि देवसूरिने ही दिया है। पीछे तो यशोविजय उपाध्याय, तथा मेघविजयगणि आदिने पर्याप्त साम्प्रदायिक रूपसे इनका विस्तार किया है। इन विवादग्रस्त विषयों पर लिखे गए उभयपक्षीय साहित्यका ऐतिहासिक तथा तात्त्विकदृष्टिसे सूक्ष्म अध्ययन करने पर यह स्पष्ट ज्ञात हो जाता है कि स्त्रीमुक्ति और केवलिभुक्ति विषयोंके समर्थनका प्रारम्भ श्वेताम्बर आचार्योंकी अपेक्षा यापनीयसंघ वालोंने ही पहिले तथा दिलचस्पीके साथ किया है। इन विषयोंको शास्त्रार्थका रूप देनेवाले प्रभाचन्द्र, अभयदेव, तथा शान्तिसूरि करीब करीब समकालीन तथा समदेशीय थे। परन्तु इन आचार्योने अपने पक्षके समर्थन में एक दूसरेका उल्लेख या एक दूसरेकी दलीलोंका साक्षात् खंडन नहीं किया। प्रमेयकमलमार्तण्ड और न्यायकुमुदचन्द्रमें स्त्रीमुक्ति और केवलिभुक्तिका जो विस्तृत पूर्वपक्ष लिखा गया है वह किसी श्वेताम्बर आचार्यके ग्रन्थका न होकर यापनीयाग्रणी शाकटायनके केवलिभुक्ति और स्त्रीमुक्ति प्रकरणोंसे ही लिया गया है। इन ग्रन्थोंके उत्तरपक्षमें शाकटायनके उक्त दोनों प्रकरणोंकी एक एक दलीलका शब्दशः पूर्वपक्ष करके सयुक्तिक निरास । इसी तरह अभयदेवकी सन्मतितर्कटीका, और शान्तिसरिकी उत्तराध्ययन पाइयटीका और जैनतर्कवातिकमें शाकटायनके इन्हीं प्रकरणोंके आधारसे ही उक्त बातोंका समर्थन किया गया है। हा~, वादिदेवसूरिके रत्नाकरमें इन मतभेदोंमें दिगम्बर और श्वेताम्बर दोनों सामने सामने आते हैं। रत्नाकरमें प्रभाचन्द्रकी दलीलें पूर्वपक्ष रूपमें पाई जाती हैं। तात्पर्य यह कि प्रभाचन्द्रने स्त्रीमुक्तिवाद तथा केवलिकवलाहारवादमें श्वेताम्बर आचार्योकी वजाय शाकटायनके केवलिभुक्ति और स्त्रीमुक्ति प्रकरणोंको ही अपने खंडनका प्रधान लक्ष्य बनाया है। न्यायकुमुदचन्द्र (पृ. 869) के पूर्वपक्षमें शाकटायनके स्त्रीमुक्ति प्रकरणकी यह कारिका भी प्रमाण रूपसे उद्धृत की गई है। "गार्हस्थ्येऽपि सुसत्त्वा विख्याता: शीलवत्तया ज्ग्ति। सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ॥ " (स्त्रीनिर्वाण. 37) 1. देखो-पं. नाथूरामप्रेमीका 'यापनीय साहित्यकी खोज' (अनेकांत वर्ष 3 किरण-1) तथा प्रो. e. उपाध्यका 'यापनीय संघ' (जैनदर्शन वर्ष अंक 7) लेख । 2. ये प्रकरण जैनसाहित्यसंशोधक खंड 2 अंक 3-4 में mudrita hue haiN| Page #34 -------------------------------------------------------------------------- ________________ 27 संपादन-ईस्वीसन 1924मां पूनाथी प्रकाशित ययेला 'जैन साहित्य-संशोधक' (खंड 2, अंक 4, परिशिष्ट) मां 'स्त्रीमुक्तिकेवलिभुक्ति-प्रकरणयुग्मम्' ए नामे आ बे प्रकरणोनी मूळ मात्र कारिकाओ छपाई हती. मूळ हस्तलिखित प्रतिमा अनेक अशुद्धिओ होवा छतां, विद्वानोने आ कारिकाओ घणी उपयोगी थई छे. sva0 आगमप्रभाकर मुनिराज श्री पुण्यविजयजी महाराजे लगभग आठ-दश वर्ष पूर्व स्वोपज्ञवत्तिसहित आनं संपादन कार्य मने सोंप्यं हतं. आनी प्रतिओ संबंधमां saM0 2023मां श्रावणसुदि सातमे अमदावादथी लखेला पत्रमा तेओश्रीए नोचे मुजब जणाव्यु हतुं-- "स्त्रोमुक्ति-केवलिभुक्तिनी एक नकल पाटणमां मूळ मात्रनी छे. बीजी एक नकल अतिजीर्ण हालतमा नाहटाजी पासे छ. आ बन्नेय नकलोने में बहु ज चोक्कसाईथी मेळवो छे. टोकानी नकल खंडित जे आपने मोकली छे ते खंभात शान्तिनाथ ज्ञानभंडारनो छे ते अनुमान चौदमा सैकाना पूर्वार्धमां लखेली छे. ते सिवाय बीजी एक ताडपत्रीय प्रतिनां त्रण-चार पानां नाहटाना संग्रहमाथी मळया हता. तेनो नकल आपणे करावी लोधी हती. जे आपणा पासे छे पण ते घणी अशुद्ध छे. आ पानां जोतां ज ख्याल आव्यो हतो के आ बे प्रकरणो उपर टोका पण रचाई छ. ज्यारे खंभात गयो त्यारे आपने जे प्रति मोकली छे ते जोतां आनंद थयो. खंडित होवा छतां घणो भाग होवाथी आनंद मान्यो." A0 pra0 मुनिराजश्री पुण्यविजयजी महाराजे अनेक स्थळोना महत्त्वना प्राचीन ज्ञानभंडारोनो उद्धार करेलो होवाथी क्यों कई महत्त्वनी प्रति छे एनो एमने ज सविशेष ख्याल होवाथो में एमणे मोकलेली सामग्रोने आधारे आ ग्रंथनु संपादन करेलु छे. एकंदरे नीचे मुजब चार प्रतिओनो आधार आमा लेवायो छे. तेनो परिचय आ प्रमाणे छे-- P मुनिराजश्री पुण्यविजयजी महाराजे पाटणनी मळमात्रनी जे प्रतिनो उल्लेख उपरना पत्रमा कर्यो छे अने जेनी साथ मेळवीने-सुधारोने जैनसाहित्यसंशोधकनी मुद्रित कारिकाओ तेओश्रीए मारा उपर मोकली हती तेने आधारे घणां वर्षों पूर्व 'जैन साहित्यसंशोधक 'मां मळ कारिकाओ छपायेली हतो एवी मारी संभावना छे. आ पाटणनो प्रतिनी अमे P संज्ञा राखी छे. N श्रीअगरचंदजी नाहटानी जे मूळ मात्रनी प्रतिने आधारे मुनिराज श्रीपुण्यविजयजी महाराजे जैन साहित्यसंशोधकमा मुद्रित पुस्तकमां पाठांतरो नोंधीने मारा उपर मोकलेला छे तेनी अमे N संज्ञा राखी छे. S खंभातना श्री शान्तिनाथ जैनज्ञानभंडारनी ताडपत्रीय प्रति (नं. 273) नी अमे S संज्ञा राखी छे. आमां प्रथम पत्र, 18, 34, 41, 47, 48, 49, 50 आटलां पत्रो नथी. तथा 61 पछीनां ग्रंथ समाप्ति सुधीनां छेल्लां जेटलां पत्रो होय ते बधां ज पत्रो नथी. उपरांत, 40 मुं पत्र अधु खंडित छे. आ अगरचंदजी नाहटाना ताडपत्रीय संग्रहमांथी मळेला मात्र त्रण पत्रो के जेमां सटीक स्त्रीनिर्वाण प्रकरणनो थोडो अंत भाग तथा सटीक केवलिभुक्तिप्रकरणनो प्रारंभनो अल्प भाग मळे छे. आ 3 पत्रनी अमे आ संज्ञा राखी छे. आ ग्रंथमा जे पाठ अमे कल्पनाथी सुधारेलो छे ते () आवा कौंसमां makelo che, paNa je ame umerelo che te [ ] आवा ब्रेकेटमां मूकेलो छे. कारिका - जैन साहित्य संशोधकमां स्त्रीनिर्वाणप्रकरणनी 47 कारिकाओ तथा केवलिभुक्तिप्रकरणनी 37 कारिकाओ छपायेली छे. स्व. मुनिराजश्री पुण्यविजयजी महाराजे N, P साथे मेळवीने स्त्रीनिर्वाणप्रकरणनी कारिका 49 नोंधी छे. हकीकतमा टीका साथे मेळवतां केटलीक कारिकाओ स्पष्ट रीते आमां छटी जाय छे. 5 प्रतिमां कारिकाओना : साथे मिश्रित छे अने कारिका साथे संख्यांकनिर्देश कोई पण स्थळे करेलो नथी. एटले मळ कारिकाओ कई कई अने केटली? ते नक्की करवानुं अमने घणुं दुष्कर लाग्यु. छतां आ प्रतिमां स्त्रीनिर्वाणनी छेल्ली त्रण कारिकाओ पासे 52, 53, 54 एम अंकनिर्देश करेलो होवाथी ते पूर्वेनी कारिकाओनो संख्यांक अमारी कल्पनाथी गोठवीने स्त्रीनिर्णाणप्रकरणनी मूळ कारिकाओ प्रारंभनां 7 पृष्ठमा तथा 13 थी 38 पृष्ठमा छापवामां आवी छे. जुओ पृ. 1 टि. 2, pR0 37 Ti0 4. आ छपाया पछी बृहट्टिप्पणिकानो उल्लेख अमारा जोवामां आव्यो. जेना आधारे स्त्रीनिर्वाण-केवलिभुक्तिनी बधी मळी 94 कारिकाओ थवी जोईए. अने सटीक ग्रंथ जोतां 94नी संख्या बराबर मळी पण रहे छे. एटले अमे प्रथम परिशिष्टमां ए रीते अंक गोठवीने मूळ स्त्रीनिर्वाण प्रकरणनी 57 कारिकाओ छापी छे. ते पछी परिशिष्टादिमां अमे ए ज अंकोने अनुसर्या छीए. N तथा P प्रतिमा केटलीक कारिकाओ ज नथी तेम ज कोईक कोईक स्थळे कारिकाक्रममा विपर्यास पण छे. (जुओ pR0 6 Ti0 3. pR0 11 टि. 1) एटले आ ग्रंथना संपादनमा अमे S ने ज मुख्यतया अनुसर्या छीए. प्रतिमां अनेक स्थळे पाठो अमने अशुद्ध Page #35 -------------------------------------------------------------------------- ________________ 28 जणाया छे. छतां ज्यांष् प्रतिमा पत्रो ज मळतां नथी त्यां कारिकाओने पूर्ण करवामां N तथा P प्रतिए अमने घणी ज सहाय करी छे. (जुओ पृ. 13 टि. 2 वगेरे). परिशिष्ट-द्वितीय तथा तृतीय परिशिष्टो जोवाथी पूर्वाचार्योए आ ग्रंथने केवो आधारभूत बनाव्यो हतो ते समजाशे. तेमज पूर्वना ग्रंथकारोए एक ज विषय उपर केवी विविध रीते चर्चा-विचारणा करी छे तथा एक बीजा उपर केवी केवी रीते छाया पडी छे ते पण जोवा मळशे. ते ते चर्चा स्त्रीनिर्वाण तथा केवलिभुक्तिना कया कया अंशने मळती आवे छे ए तुलना अमे द्वितीय-तृतीय परिशिष्टना टिप्पणीमां करेली छे. वळी सटीक प्रतिमा केटलांक पत्रो ज नथी तेमां शी वात हशे तेनी पण कल्पना परिशिष्टना केटलाक भाग उपरथी थई शकशे. उपसंहार-A ग्रंथने बने तेटला श्रमथो शुद्ध करवानो तथा पाठान्तर टिप्पण आदि संस्कारो करवानो प्रयत्न करवामां आव्यो छे. छतां एक मात्र, कंईक अशुद्ध अने खंडित प्रतिने आधारे मुख्यतया आय् संपादन थयुं छे, यापनीय संघनी केटलीये विशिष्ट वातो अज्ञात छे इत्यादि कारणे तथा मतिमान्द्यथी आनुं संपादन करवामां जे कोई दोष रही गयो होय के थई गयो होय ते माटे-मिथ्या मे दुस्स्कृत्म्। बहुमान -आगमप्रभाकर मुनिराजश्री पुण्यविजयजी महाराजनी प्रेरणाथी आ ग्रंथ- संपादन में स्वीकार्यु हतुं. पोताना अमूल्य समयनो भोग आपीने घणा परिश्रमपूर्वक अतिदुर्लभ विविध सामग्रीनो संचय करी मारा उपर मोकलीने मारी ग्रंथसंशोधनादि विविध प्रवृत्तिओमां तेओश्री मने घणी ज सहाय अने उपबृहणा सतत करता हता. आ ग्रंथना संपादनमा पण ए रीते ज विविध सहाय अने उपबृंहणा तेमना तरफथी मने मळी छे. तेओश्री प्रति मारो कृतज्ञता अने बहुमाननो उत्कट भाव कया शब्दोथी व्यक्त करुं? / आ ग्रंथ शीघ्र मुद्रित थाय ए माटे तेओश्रीनी तीव्र इच्छा होवा छतां आ ग्रंथ मुद्रित थाय ते पूर्वे ज तेओश्रीनो स्वर्गवास थई गयो. प्रेसोनी मुश्केली अने अमारं ग्रामानुग्राम विहरण आ बंने कारणे आ ग्रंथर्नु मुद्रण घणुं मुश्केल बनी गयूं हतुं. 'जैन आत्मानंद सभा--bhAvanagara'nA प्रमुख प्रो. खीमचंदभाई चांपशी शाहे आमां घणो रस लई अमदावाद नवजीवन प्रेसमां छापवानी व्यवस्था करी आपी. श्री रतिलाल दीपचंदभाई देसाई पण आमां सहायक थया. लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर अमदावादना अध्यक्ष पं. दलसुखभाई मालवणियाए आना अफरीडींग आदिनी व्यवस्था तेमनी देखरेख नीचे गोठवी आपी ते उपरांत प्रस्तावना माटे उपयोगी ऐतिहासिक आदि सामग्री पूरी पाडवामां पण तेमणे घणी सहाय करी छे. तथा तेमना चिरंजीव रमेशभाई मालवणियाए घणा श्रमपूर्वक आ ग्रंथना प्रफरीडींग आदिनी जवाबदारी संभाळी छे. आ बधानी सहायथी आ ग्रंथर्नु मुद्रण-प्रकाशन सरळ थई शक्युं छे. आ सर्वे महानुभावो प्रति अंतःकरणपूर्वक कृतज्ञताथी मारा धन्यवाद छे. अंतमां, परमकृपाळु परमात्मा श्री शंखेश्वर पार्श्वनाथ भगवान तथा मारा अनंत उपकारी पूज्यपाद पिताश्री गुरुदेव 08 भुवनविजयजी महाराजनी असीम कृपाथी ज आ ग्रंथ- संपादन माराथी थई शक्युं छे तेथी तेमना परम पवित्र चरणोमां अनंतशः वंदना पूर्वक आजे परमपूज्य गुरुदेवनी 15मी पुण्यतिथिए आ प्रस्तावना राणकपुरजी तीर्थमां मूलनायक परमकृपालू परमात्मा श्री ऋषभदेव भगवाननी पवित्र छायामां पूर्ण करवामां आवे छे. निवेदकपूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारपूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्य पूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी राणकपुरतीर्थ मुनि जम्बूविजय सं. 2029, महासुदि 8 Page #36 -------------------------------------------------------------------------- ________________ // श्रीशंखेश्वरपार्श्वनाथाय नमः ॥ ॥ श्रीसद्गुरुदेवेभ्यो नमः ॥ पापनीयपतिसङ्काग्रणीभदन्तशाकटायनाचार्थविरचिते ॥ स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणे ॥ तत्राचं ॥ स्त्रीनिर्वाणप्रकरणम् ॥ प्रणिपत्य भुक्ति-मुक्तिप्रदममलं धर्ममहतो दिशतः । वक्ष्ये स्त्रीनिर्वाणं केवलिभुक्ति च सङ्क्षपात् ॥ 1 ॥ अस्ति स्त्रीनिर्वाणं पुंवद् यदविकलहेतुकं, स्त्रीषु । न विरुध्यते हि रत्नत्रयसम्पद् निर्वृतेर्हेतुः ॥ 2 ॥ 1. अत्रेदमवधेयम् - N. प्रतौ P. प्रतौ च केवला मूलकारिका एव सन्ति । A. प्रतौ S. प्रतौ च टीकाप्यस्ति । तत्र सटीकायाम् A. प्रतौ S. प्रतौ च स्त्री निर्वाणप्रकरणस्यान्ते "इति स्त्री निर्वाणपरिच्छेदः समाप्तः" इत्युल्लेखो दृश्यते । केवलिभुक्तिप्रकरणस्यान्त्यभागस्तूभयोरपि A. S. प्रत्योर्न लभ्यते, अतस्तत्र किं लिखितं स्यादिति न ज्ञ्याय्ते। अथापि N. P. प्रत्योः स्त्रीनिर्वाणप्रकरणान्ते "इति स्त्री निर्वाणप्रकरणं समाप्तम् । " इति, केवलिभक्तिप्रकरणान्ते च "इति केवलीभक्तिप्रकरणं ॥ इति स्त्रीनिर्वाण-केवलीर्य (य) भुक्तिप्रकरणं (न्ने)॥ कृतिरियं भगवदाचार्यशाकटायनभदन्तपादानामिति । / " इत्युल्लेखदर्शनादस्माभिरेवं नामोल्लेखोऽत्र विहित्ः। सटीकयोरनयोः प्रकरणयोः प्रारम्भे तु टीकायाम् 'इति स्त्रीनिर्वाणपरिच्छेदः समाप्तः' इत्युल्लेखदर्शनात् 'स्त्रीनिर्वाणपरिच्छेदः' इति, तदनुसारेणैव च 'अथ केवलिभुक्तिपरिच्छेदः' इति नामोल्लेखोऽस्माभिविधास्यत इति ध्येयम् ॥ 2. अत्रेदमवधेयम् -- टीकायां निर्दिष्टाः काश्चन कारिका: N. P. प्रत्यो व dRshynte। अपिच टीकायां व्याख्यानावसरे मूलकारिकाणां यः क्रम आदृतः सोऽपि N. P. प्रत्योरादृतात् कारिकाक्रमात् क्वचित् क्वचिद् भिद्यते । अतोऽस्माभिः S. प्रत्यनुसारेणैव कारिका निर्दिष्टाः क्रमश्च आदृतः; किन्तु i. प्रतौ कुत्रापि मूलकारिकाणां संख्याङ्को न दृश्यते । केवलं पत्रत्रयमितायाम् A. प्रतौ स्त्रीनिर्वाणप्रकरणस्यान्त्यानां तिसणां कारिकाणामन्ते 52, 53, 54 इत्यङ्काः क्रमेण दृश्यन्ते, अतस्तदनुसारेणैव कथञ्चित् सम्भाव्य पञ्चानां संग्रहार्याणां मूलकारिकासु समावेशं च विधाय 52, 53, 54 तः प्राक्तनीमां मूलकारिकाणां संख्याङ्कस्तत्र तत्रास्माभिनिर्देक्ष्यत इत्यवगन्तव्यं सुधीभिः । / Page #37 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यविरचितं रत्नत्रयं विरुद्धं स्त्रीत्वेन यथाऽमरादिभावेन । इति वाङ्मात्रं, नात्र प्रमाणमाप्तागमोऽन्यद् वा ॥ 3 ॥ जानीते जिनवचनं, श्रद्धत्ते, चरति चायिका[5]शबलम् । नाऽस्याऽस्त्यसंभवोऽस्यां, नादृष्टविरोधगतिरस्ति ॥ 4 ॥ सप्तमपृथिवीगमनाद्यभावमव्याप्तमेव मन्यन्ते । निर्वाणाभावेनाऽपश्चिमतनवो न तां यान्ति ॥ 5 ॥ विषमगतयोऽप्यधस्ताद् उपरिष्टात् तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥ 6 ॥ वादविकुर्वाणत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्प-मनःपर्यवविरहेऽपि न सिद्धिविरहोऽस्ति ॥ 7 ॥ वादादिलब्ध्यभाववदभविष्यद् यदि च सिद्धयभावोऽपि । साऽऽसामवारयिष्यत यथैव जम्बूयुगादारात् ॥ 8 ॥ 'strI'ti च धर्मविरोधे प्रवज्यादोषविंशतौ 'strI'ti । बालादिवद् वदेयुर्न गर्भिणी बालवत्सेऽति ॥ 9 ॥ यदि वस्त्रादविमुक्तिः , त्यज्येत तद्, अथ न कल्पते हातुम् । मुक्त्यङ्ग प्रतिलेखनवद्, अन्यथा देशको दुष्येत् ॥ 10 ॥ त्यागे सर्वत्यागो ग्रहणेऽल्पो दोष इत्युपादेशि । वस्त्रं गुरुणाऽऽर्याणां परिग्रहोऽपीति भुक्त्यादौ ॥ 11 ॥ " यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहाऽर्हन् । अस्तैन्यबाहिरव्युत्सर्गविवेकैषणादिसमितीनाम् । उपदेशनमुपदेशो ह्यपधेरपरिग्रहत्वस्य । / " 1. योगशास्त्रस्वोपज्ञवृत्तौ [3-120] उद्धृतेयं कारिका pR0 208 आ ॥ 2. तासामवारयिष्यद् N. P. ॥ 3. गुर्विणी N. 4. दृष्येत P. / दृष्येत् N. ॥ 5. "अस्मिन्नर्थे भगवदाचार्यशिवस्वामिनः सिद्विविनिश्चये युक्त्यभिधायि आर्याद्वयमाह" इति [1019] वक्ष्यमाणटीकाग्रन्थानुसारेण अनयोरार्ययोर्ग्रन्थान्तरादुद्धतत्वादत्र कारिकाङ्कोऽस्माभिर्न दत्त इति ध्येयम् ॥ 6. अस्तेय S. I (अस्तेय?) / Page #38 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणम् । निर्ग्रन्था (न्थी) व्यपदेशः शास्त्रे सर्वत्र नैव युज्येत । उपधेर्ग्रन्थत्वेऽस्याः पुमानपि तथा न निर्ग्रन्थः ॥ 12 ॥ 'अपरिग्रह एव भवेद् वस्त्राभरणाद्यलङ्कृतोऽपि पुमान् । ममकारविरहितः, सति ममकारे सङ्गवान् नग्नः ॥ 13 ॥ ' आचार्याद्यासक्तं स्वयमादित नो मुमुक्षुका लोभात् । उपसर्गाद्यासक्तमिवाम्बरमपरिग्रहस्तस्याः ॥ 14 ॥ काय ममकारेऽपि च सपरिग्रह एव नैव मुक्तः स्यात् । तत्र यथा संलग्ने नो ममकारस्तथा वस्त्रे ॥ 15 ॥ ग्राम गेहं च विशन् कर्म च नोकर्म चाववानोऽपि । अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥ 16 ॥ ' -- इति सङ्ग्रहार्याः । संसक्तौ सत्यामपि चोदितयत्नेन परिहरन्त्यार्या । हिंसावती पुमानिव न जन्तुमालाकुले लोके ॥ 17 ॥ गृहिणो ममत्वयोगात् संयमसाधनगृहीत्यभावाच्च । अयतं चरतश्चरणं न विद्यते तेन नो मोक्षः ॥ 18 ॥ त्रिस्थानोक्ता दोषास्त्रयो[5]पदेशा यते[:] सचेलत्वे । अपरिषहसहिष्णुत्वं ह्रीश्च जुगुप्सा च देहस्य ॥ 19 ॥ वस्त्रं विना न चरणं स्त्रीणामित्यहतीच्यत, विनापि । पुंसामिति न्यवार्यत, तत्र स्थविरादिवन्मुक्तिः ॥ 20 ॥ अर्शीभगन्दरादिषु गृहीतचीरो यतिन मुच्येत । उपसर्गे वा चीरेऽङ्गादिः संन्यस्यते चान्ते ॥ 21 ॥ 1. एताश्चतस्रः सङ्ग्रहार्याः N. P. मध्ये न सन्ति । / 2. योगशास्त्रस्वोपज्ञवृत्तौ [2-106] उद्धतेयं कारिका pR0 142 B 3. योगशास्त्रस्वोपज्ञवृत्तौ [2-106] उद्धृतेयं कारिका pR0 143 आ ॥ 4. 0न्त्यार्याः N. P. ॥ 5. इदं कारिकाद्वयं N. P. नास्ति । / 6. अस्या मूलकारिकात्वे सन्देहः, टीकायामव्याख्यातत्वात् । / 7. 'स्त्रयोपदेशाय ते सचेलत्वे' इति S. टिप्पणानुसारेण पाठः । / Page #39 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यविरचितं मुक्त्यङ्गमचेलत्वं नोच्येत तदन्यथा नरस्यापि । आचेलक्यायोग्याऽयोग्या सिद्धरदीक्ष्य इव ॥ 22 ॥ इति जिनकल्पादीनां मुक्त्यङ्गानामयोग्य इति सिद्धेः । स्यादष्टवर्षजातादिरयोग्योऽदीक्षणीय इव ॥ 23 ॥ संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । योगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी ॥ 24 / / वस्त्राद् न मुक्तिविरहो भवतीत्युक्तं, समग्रमन्यच्च । रत्नत्रयान्न चान्यद् मुक्त्यङ्ग शिष्यते सद्भिः ॥ 25 ॥ प्रवाजना निषिद्धा क्वचित्त रत्नत्रयस्य योगेऽपि । धर्मस्य हानि-वृद्धी निरूपर्याद्भविवृद्धयर्थम् ॥ 26 ॥ अप्रतिवन्धत्वाच्चेत् संयतवर्गेण नायिकासिद्धिः । वन्द्यन्तां ता यदि तेनोनत्वं कल्प्यते तासाम् ॥ 27 ॥ सन्त्यूनाः पुरुषेभ्यस्ताः स्मारणवारणादिकारिभ्यः । तीर्थकराकारिभ्यो न तावता[5]सिद्धि रङ्गगतेः ॥ 28 ॥ अर्हन् न वन्दते न च जिनकल्पादिरिति गणधरादीनाम् । प्राप्ताऽन्यथा[5]विमुक्तिः, स्थानं स्त्रीपुंसयोस्तुल्यम् ॥ 29 ॥ 'ये' यान्न मुक्तिभाजो वन्दन्ते ते तथैव मुच्यन्ते । इत्यप्यवन्दनं स्यानामोक्षोऽवन्दनात् तेन ॥ 30 ॥ ' इति सङ्ग्रहार्या । अपकृष्यते श्रिया स्त्री पुंसः सर्वत्र कि न तन्मुक्तौ । इत्यमुनाऽक्षेप्यस्त्रीपुंसाः सिद्धाः, सममरुक्त्वम् ॥ 31 ॥ मायादिः पुरुषाणामपि देशादिप्रसिद्धयभावश्च । षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि ॥ 32 ॥ 1. 0रदीक्ष इव N. S. ॥ 2. योग्ये N. ॥ 3. न च जिनकल्पादिरिति ग्न्न्ध्रादीनाम्। अर्हन् न वन्दते न तावताऽसिद्धिरङ्गगतेः । / P. ॥ 4. 'अङ्गगतेः' शरीरगमनस्य अशरीरिभावस्येत्यर्थो भाति । अथवा 'अङ्ग' इत्यामन्त्रणे, 'गतेः' सिद्धिग्तेरित्य्र्थ्ः॥ 5. इयं संग्रहार्या N. P. मध्ये नास्ति । Page #40 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणम् । स्त्री नाम मन्दसत्त्वा मुक्त्यङ्गसमग्रता न तेनात्र । तत् कथमनल्पधृतयः सन्ति हि शीलाम्बुनिधिवेलाः ॥ 33 ॥ 'ब्राह्मी सुन्दर्यार्या राजिमती चन्दना गणधरान्या[ :] / अपि देवासुरमहिता विख्याताः शीलसत्त्वाभ्याम् ॥ 34 ॥ gArhasthya'pi सुसत्त्वा विख्याताः शीलवतितमा जगति । "सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ॥ 35 ॥ सन्त्यज्य राज्यलक्ष्मी पति-पुत्र-भ्रातृ-बन्धुसम्बन्धम् । पारिवाज्यवहायाः किमसत्त्वं सत्यभामादेः ॥ 36 ॥ महता पापेन स्त्री मिथ्यात्वसहायकेन, न सुदृष्टिः । स्त्रीत्वं चिनोति, तन्न तदङ्गे पक्षपणेति निर्मानम् ॥ 37 ॥ अन्तःकोटीकोटीस्थितिकानि भवन्ति सर्वकर्माणि । सम्यक्त्वलाभ एवाशेषाघक्षयकरो मार्गः ॥ 38 ॥ 'अष्टशतमेकसमये पुरुषाणाऽमादिरागमः सिद्धौ । स्त्रीणां, न मुख्ययोगे गौणोऽर्थो मुख्यहानिर्वा ॥ 39 ॥ शब्दनिवेशनमर्थः, प्रत्यासत्या क्वचित् कयाचिदसः । तदयोगे, योगे सति शब्दस्यान्यः कथं कल्प्यः ॥ 40 ॥ अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः, सति मुख्य धीः कथं गौणे ॥ 41 ॥ स्तनजघनादिव्यङ्गये स्त्रीशब्दोऽर्थे, न तं विहायैषः । दृष्टः क्वचिद्, अन्यत्र त्वग्निर्माणवकवद् गौणः ॥ 42 ॥ 1. एतास्तिस्रः कारिका योगशास्त्रस्वोपज्ञवृत्तौ [3-120] उद्धृताः pR0 207 B ॥ 2. देवमनुजमहिता: N. P. ॥ 3. न्यायावतारवातिकवृत्तौ [pR0 121] न्यायकुमुदचन्द्रे च [pR0 869] उद्धृतेयं कारिका ॥ 4. शीता N. P. S. ॥ 5. सहाया: N. ॥ 6. क्षपणेऽपि P. ॥ 7. मुख्यहानं वा S. ॥ 8. दपि सः N. / 'दतः P. ॥ 9. इयं कारिका P. नास्ति । Page #41 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यविरचितं आ षष्ठयाः स्त्रीत्यादौ स्तनादिभिः स्त्री स्त्रिया इति च वेदः । स्त्रीवेदः स्त्र्यनुबन्धात् पल्यानां शतपृथक्त्वोक्तिः ॥ 43 ॥ न च पुंदेहे स्त्रीवेदोदयभावे प्रमाणमङ्गं च । / भावः सिद्धौ, पुंवत् पुमान् स्त्र्यपि, न सिध्यतो वेदः ॥ 44 ॥ क्षपकश्रेण्यारोहे वेदेनोच्येत भूतपूर्वेण । 'strI'ti नितराममुख्ये मुख्येऽर्थे युज्यते ऽनतराम् ॥ 45 ॥ मनुषीषु मनुष्ये च चतुर्दशगुणोक्तिरायिकासिद्धौ । भावस्तवोपरिक्षय्यनवस्थोऽनियत उपचारः ॥ 46 ॥ 3अनडुह्याऽनड्वाही दृष्ट्वाऽनड्वाहमनडुहाऽऽरूढम् । स्त्रीपुंसेतरवेदो वेद्यो नाऽनियमतो वृत्तः ॥ 47 ॥ विगतानुवादनीतौ सुरकोपादिषु चतुर्दश गुणाः स्युः । न च मार्गणान्तर इति प्रोक्तं वेदेऽन्यथा नीतिः ॥ 48 ॥ पुंसि स्त्रियां स्त्रियां पुंस्यन्तश्च तथा भवेद् विवाहादिः । यतिषु न संवासादिः स्यादगतौ निष्प्रमाणेष्टिः ॥ 49 ॥ पञ्चेन्द्रियाद्युदयवत् सुरनरगत्यादिकर्मणामुदयः । वेदस्य तत्तदङ्गे नपुंसकादिवंदु नरकादौ ॥ 50 ॥ नाम तदिन्द्रियलब्धेरिन्द्रियनिर्वृत्तिमिव पुमाद्यङ्गम् । वेदोदयाद् विरचयेदित्यतदङ्गे न तद्वेवः ॥ 51 ॥ या पुंसि च प्रवृत्तिः पुंसः स्त्रीवत् स्त्रियाः स्त्रियां च स्यात् । सा स्वकवेदात् तिर्यग्वदलाभे मत्तकामिन्याः ॥ 52 ॥ 1. नेतराम् N. P. ॥ 2. 'वस्थे S. ॥ 3. "पुंसि - - ॥ पञ्चेन्द्रि - ॥ अनडु ... ॥ नाम - - ॥ या पुंसि * * ॥ मनुजगतौ तानु -- ॥ " इति N. प्रतौ क्र्म्ः। P. प्रतावप्येवमेव क्रमः, किन्तु तत्र "पञ्चेन्द्रि - ॥ मनुजगतौ कारिकाद्वयं न विद्यते ॥ 4. व ..सिद्धौ N. ॥ ॥ विग्॥इति Page #42 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणम् । मनुजगतौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् । पुंवत् स्त्रीणां सिद्धौ 'नापर्याप्तादिवद् बाधा ॥ 53 ॥ न च बाधकं विमुक्तेः स्त्रीणामनुशासनं प्रवचनं च । सम्भवति च मुख्येऽर्थे न गौण इत्यायिकासिद्धिः ॥ 54 ॥ ॥ इति स्त्रीनिर्वाणप्रकरणं समाप्तम् ॥ 1. नापर्याप्त्यादि. A. S. ॥ 2. इति स्त्रीनिर्वाणपरिच्छेदः समाप्त: A.S. ॥ Page #43 -------------------------------------------------------------------------- ________________ Page #44 -------------------------------------------------------------------------- ________________ 'atha केवलिमुक्तिप्रकरणम् । अस्ति च केवलिभुक्तिः समग्र हेतुर्यथा पुरा, भुक्तेः । पर्याप्ति-वेद्य-तैजस-दीर्धायुष्कोदयो हेतुः ॥ 1 ॥ *2नष्टानि न कर्माणि क्षुधो निमित्तं, विरोधिनो न गुणाः । ज्ञानादयो जिने किं सा संसारस्थिति स्ति ॥ 2 ॥ तम इव भासो वृद्धौ ज्ञानादीनां न तारतम्येन । क्षुद्धीयतेऽत्र* न च तज्ज्ञानादीनां विरोधगतिः ॥ 3 ॥ अविकलकारणभावे तदन्यभावे भवेदभावेन । इदमस्य विरोधीति ज्ञानं न तदस्ति केवलिनि ॥ 4 ॥ क्षुद् दुःखमनन्तसुखं विरोधि तस्येति चेत् कुतस्त्यं तत् । ज्ञानादिवन्न तज्जं विरोधि न परं ततो दृष्टम् ॥ 5 ॥ आहारविषयकाङ्क्षारूपा क्षुद् भवति भगवति विमोहे । कथमन्यरूपतास्या न लक्ष्यते येन जायेत ॥ 6 ॥ न क्षुद् विमोहपाको यत् प्र्तिस्न्ग्ख्यान्भाव्न्निवा। न भवति, विमोहपाकः सर्वोऽपि हि तेन विनिवर्त्यः ॥ 7 ॥ शीतोष्णबाधतुल्या क्षुत् तत् तत्प्रतिविधानकाक्षा तु । मूढस्य भवति मोहात् 'तया भृशं बाध्यमानस्य ॥ 8 ॥ "तैजसमृदूकृतस्य द्रव्यस्याभ्यवहृतस्य पर्याप्त्या । 6उत्तरपरिणामे क्षुत् क्रमेण भगवति च तत् सर्वम् ॥ 9 ॥ 1. दृश्यतां pR0 1 Ti0 1 ॥ 2. अत्र कतिपयांशस्य टीकायां खण्डितत्वात् * * एतच्चिह्नान्तर्गतः पाठः टीकायां नोपलभ्यते ॥ 3. ज्ञाने N. P. ॥ 4. तथा P. ॥ 5. इतः परं भूयसां टीकापत्राणामनुपलब्धः अष्ट आर्याष्टीकायां नोपलभ्यन्ते । / 6. अनुत्तर N. P. ॥ Page #45 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यविरचितं केवलिभुक्तिप्रकरणम् । ज्ञानावरणीयादेर्शानावरणादि कर्मणः कार्यम् । क्षुत् तद्विलक्षणाऽस्यां न तस्य सहकारिभावोऽपि ॥ 10 ॥ क्षुद्बाधिते ऽन जाने, न चेक्ष3' इत्यस्ति ननु विपर्यासः । तद्वेद्यं सहकारि तु तस्य, न तद् वेद्यसहकारि ॥ 11 ॥ ज्ञानावरणादीनामशेषविगमात् क्षुधि प्रजातायाम् । अपि तज्ज्ञानादीनां हानिः स्यादितरवत् तत्र ॥ 12 ॥ नष्टविपाकः (का) क्षुदिति प्रतिपत्तौ भवति चागमविरोधः । शीतोष्ण-क्षुद्-उदन्यादयो हि ननु वेदनीय इति ॥ 13 ॥ 'उदये फलं न तस्मिन्नुदीरणेत्यफलता न वेद्यस्य । नोदीरणा फलात्मा तथा भवेदायुरप्यफलम् ॥ 14 ॥ अनुदीर्णवेद्य इति चेद् न क्षुद्, वीर्य किमत्र, न हि वीर्यम् । क्षुदभावे, क्षुदभावे न स्थित्यै क्षुधि तनोविलयः ॥ 15 ॥ अपवर्तते[5] कृतार्थ नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्य किं गततृषो भुक्तिः ॥ 16 ॥ ज्ञानाद्यलयेऽपि जिनेऽमोहेऽपि स्यात् क्षुदुद्भवे भुक्तिः । वचन-गमनादिवच्च प्रयोजनं स्वपरसिद्धिः स्यात् ॥ 17 ॥ ध्यानस्य समुच्छिन्नक्रियस्य चरमक्षणे गते सिद्धिः । सा नेदानीमस्ति स्वस्य परेषां च कर्तव्या ॥ 18 ॥ रत्नत्रयेण मुक्तिर्न विना तेनास्ति चरमदेहस्य । भुक्त्या तथा तनोः स्थितिरायुषि नन्वनपवयेऽपि ॥ 19 ॥ 1. णास्यान्न तस्य N. ॥ 2. क्षुद् बाधते N. ॥ 3. 'ननु क्षुबाधिते पुरुषे 'नाहं जाने, न चेक्षे' इति विपर्यासोऽस्तीति चेत्' इत्याशयोऽत्र भाति । तुलना -- "अस्मदादौ हि क्षुत्प्रभवपीडाक्रान्ते ज्ञानादेरभाव: सुप्रतीतः, 'क्षुत्पीडितोऽहं न किच्चिज्जानामि, न किच्चित् पश्यामि, उत्थातुमपि न शक्नोमि' इति प्र्तीतेः|"-- न्यायकुमुदचन्द्रे pR0 861 paM0 23 // 4. विगमा क्षुधि P. ॥ 5. उदयं P. ॥ 6. क्षुदुद्गते भुक्तिः S. ॥ 7. चरमे N. ॥ Page #46 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यविरचितं केवलिभुक्तिप्रकरणम् । 'असति क्षुद्बाधेऽङ्गे लये न शक्तिक्षयो न संक्लेशः । आयुश्चानपवर्त बाधलयौ प्राग्वदधुनापि ॥ 20 ॥ देशोनपूर्वकोटीविहरणमेवं सतीह केवलिनः । सूत्रोक्तमुपापादि न, मुक्तिश्च न नियतकाला स्यात् ॥ 21 ॥ अपवर्त हेत्वभावोऽनपवर्तनिमित्तसंपदायुष्के । स्यादनपवर्त इति तत् केवलिभुक्ति समर्थयते ॥ 22 ॥ आयुरिवाभ्यवहारो जीवनहेतु विनाऽभ्यवहृतेश्च । तिष्ठत्यनन्तवीर्यो विनायुषा[s]कालमपि तिष्ठेत् ॥ 23 ॥ न ज्ञानवदुपयोगो वीर्ये कर्मक्षयेण लब्धिस्तु । तत्रायुरिवाहारोऽपेक्ष्येत न तत्र बाधास्ति ॥ 24 ॥ मासं वर्ष वापि च तानि शरीराणि तेन भुक्तेन । तिष्ठन्ति न चाकालं, 3न वान्यथा पूर्वमपि भुक्तिः ॥ 25 ॥ तैलक्षये न दीपो न जलागममन्तरेण जलधारा । तिष्ठति तनोस्तथा स्थितिरपि न विनाहारयोगेन ॥ 26 ॥ कायस्तथाविधोऽसौ जिनस्य यदभोजने स्थितिरितीदम् । वाङ्मानं नात्रार्थे प्रमाणमाप्तागमोऽन्यद् वा ॥ 27 ॥ अस्वेदादि प्रागपि सर्वाभिमुखादि तीर्थकरपुण्यात् । स्थितनखतादि सुरेभ्यो नाक्षुद् देहान्यता वास्ति ॥ 28 ॥ भुक्तिर्दोषो यदुपोष्यते न दोषश्च भवति निर्दोषे । इति निगदतो निषद्यार्हति न स्थानयोगादेः ॥ 29 ॥ रोगादिवत् क्षुधो न व्यभिचारो वेदनीयजन्मायाः । प्राणिन्येकादश जिन इति जिनसामान्यविषयं च ॥ 30 ॥ 1. अत्र N. P. मध्ये इत आरभ्य कारिकाणामन्यथा क्रमः । तथाहि -- "आयुरिवा ॥ न ज्ञानव ॥ मासं वर्षं - - ॥अस्ति क्षुद्बाधे ॥deshonpuurv .. // अपवर्त ... ॥ कायस्तथा ॥ अस्वेदादि ॥ भुक्तिर्दोषो । - ॥ रोगादिवत् ॥ तद्धेतुकर्म ॥ तैलक्षये ॥ परनाव ॥ " P.I N. प्रतावप्येवमेव क्रमः, किन्तु तत्र "न ज्ञानव ॥ ' इति कारिका नास्त्येव । / 2. 'नपवयं P. / नपवत्यं N. ॥ 3. न चान्यथा N. / चान्यथा P. ॥ 4. यदभोजनस्थिति P. S. ॥ Page #47 -------------------------------------------------------------------------- ________________ 12 शाकटायनाचार्यविरचितं केवलिभुक्तिप्रकरणम् । / तद्धेतुकर्मभावात् परीषहोक्तिर्न जिन उपस्कार्यः । 'नञ् नाऽभावासिद्धेरित्यादेर्न[:] क्षुदादिगतिः ॥ 31 ॥ परमावधियुक्तस्य छद्मस्थस्येव नान्तरायोऽपि । सर्वार्थदर्शने स्यात् न चान्यथा पूर्वमपि भुक्तिः ॥ 32 ॥ इन्द्रियविषयप्राप्तौ यदभिनिबोधप्रसञ्जनं भुक्तौ । तच्छब्द-रूप-गन्ध-स्पर्शप्राप्त्या प्रतिक्षिप्तम् ॥ 33 ॥ छद्मस्थे तीर्थकरे विष्वणनानन्तरं च केवलिनि । 3चिन्ता मलप्रवृत्तौ या सैवात्रापि भुक्तवति ॥ 34 ॥ विग्रहगतिमापन्नाद्यागमवचनं च सर्वमेतस्मिन् । भुक्ति ब्रवीति तस्माद् द्रष्टव्या केवलिनि भुक्तिः ॥ 35 ॥ 'नाऽनाभोगाहारो निरन्तरः सोऽविशेषितो नञ्वत् । "युक्त्याऽभेदे नाङ्गस्थिति-पुष्टि-क्षुच्छमास्तेन ॥ 36 ॥ तस्य विशिष्टस्य स्थितिरभविष्यत् तेन सा विशिष्टेन । यद्यभविष्यदिहैषां शालीतरभोजनेनेव ॥ 37 ॥ ॥ इति केवली (लि) भुक्तिप्रकरणम् ॥ ॥ इति स्त्रीनिर्वाण-केवलीयभुक्तिप्रकरणं (णे) ॥ ॥ कृतिरियं भगवदाचार्यशाकटायनभदन्तपादानामिति ॥ 1. नश्चाभावासिद्धे N. P. ॥ 2. प्रतिव्यूढम् N. P. ॥ 3. चित्तामलप्रवृत्तौ व्यासैवा N. P. / / 4. नानाभोगाहारः सो विशेषितो नाभूत् P. ॥ 5. इतः आरभ्य सटीकाया: S. प्रतेरनुपलम्भात् पाठोऽयं शुद्धोऽशुद्धो वेति ज्ञातुं न पार्यते ॥ 6. केवलीयं P. / / Page #48 -------------------------------------------------------------------------- ________________ / / श्रीशंखेश्वरपार्श्वनाथाय नमः । / ॥ श्रीसद्गुरुदेवेभ्यो नमः ॥ यापनीययतिग्रामाग्रणीभदन्तशाकटायनाचार्यविरचिते स्वोपश्2अटीकालङ्कृते स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणे तत्राद्यः ॥ स्त्रीनिर्वान्न्प्रिच्छेद्ः॥ [प्रणिपत्य भुक्तिमुक्तिप्रदममलं धर्ममहतो दिशतः । वक्ष्ये स्त्रीनिर्वाणं केवलिभुक्ति च संक्षेपात् ॥ 1 ॥ ' अस्ति स्त्रीनिर्वाणं पुंवद् यदविकलहेतुकं ] [2a] स्त्रीषु । न विरुध्यते हि रत्नत्रयसंपद् निर्वृतेर्हेतुः ॥ 2 ॥ सम्यग्दर्शन-ज्ञान-चारित्राणामन्यूनता संसारज्वरविमोक्षस्य हेतुः । यत्र तानि सम्पन्नानि ते संसाराद् विप्रमुच्यन्ते । न चैतेषां स्त्रीषु केनचिद् विरोधः सिद्धो येन निर्वाणकारणवैकल्यमिति स्त्रीषु निर्वाणाभावः स्यात् । रत्नत्रयं विरुद्धं स्त्रीत्वेन यथाऽमरादिभावेन । अथोच्येत -- स्त्रीषु स्त्रीत्वेनैव तावद् रत्नत्रयं विरुध्यते । न चैतन्नास्ति 'रत्नत्रयस्य केनचिद् विरोधः' इति, अभ्युपगम्यते हि देव-नारक-तिर्यग्-भोगभूमिजादिभावेन विरोध इति । 1. दृश्यतां pR0 1 Ti01 ॥ 2. S. आदर्श प्रथमपत्रस्यानुपलब्धेः N. P. आदर्शानुसारेण [ ] एतदन्तर्गतो मूलपाठः परिपूरितः ॥ 3. दृश्यतां pR01 Ti02 ॥ ' Page #49 -------------------------------------------------------------------------- ________________ 14 शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलकृतं स्त्रीनिर्वाणप्रकरणम् । इति वाङ्मानं नात्र प्रमाणमाप्तागमोऽन्यद्वा ॥ 3 ॥ यदेतदुक्तमेतद् वाङमात्रम्, न प्रमाणोपपन्नम् । अविकलकारणस्य हि भवतोऽन्यभावेऽभावाद् 'विरोध इति । स चाभावः प्रमाणात् प्रतिपत्तव्यः । तच्च प्रमाणं प्रत्यक्षमनुमानमागमो[2b] वा स्यात् । न प्रत्यक्षेणात्र प्रतीयते । नानुमानेन, अन्यथानुपपद्यमानस्य लिङ्गस्यानुपलक्षणात् । न च गणधर-प्रत्येकबुद्ध-श्रुतकेवलि-दशपूविणामविगीतं वचनमत्रोपलभामहे यथा देवादिषु सुर-नारएसु चत्तारि होति तिरिए जाण पंचेव [पञ्चसं0 4-10] इति, येनात्र विरोधनिर्णयः स्यात् । न चान्यत्राभाव इत्यत्राप्यभावः । न हि बलाकायां कार्ष्याभाव इति काकेऽपि तदभावः । न चाप्रमाणकं शक्यमभ्युपगन्तुम्, अतिप्रसङ्गात् । जानीते जिनवचनं श्रद्धत्ते चरति 'चायिका[5] शबलम् । जिनवचनस्य यथावदवगमः सम्यग्ज्ञानम्, 'इदमित्थमेव' इति तस्य श्रद्धानं सम्यग्दर्शनम्, तदुक्तस्य यथावदनुष्ठानं सम्यक्चारित्रम्, एतद् रत्नत्रयं नाम । अस्य सम्पत्तौ सर्वकर्मविप्रमोक्षलक्षणो मोक्षः । तदुक्तम् - सम्यग्दर्शन-ज्ञान-चारि[3a]त्राणि मोक्षमार्गः [तत्त्वार्थ. 1 / 1] इति । प्रतीयते चैतत् त्रितयं स्त्रीषु । नास्यास्त्यसम्भवोऽस्याम् नास्य त्रितयस्य स्त्रीष्वसम्भवः प्रतीयते येनास्य स्त्रीषु विरोधोऽभ्युपगम्यते । अथोच्येत - अस्तु नामास्यात्र सम्भवः । न च तावता मुक्तिः, दीक्षानन्तरं सर्वेषां मुक्तिप्रसङ्गात् । अपि तु रत्नत्रयस्य प्रकर्षपर्यन्तप्राप्तौ, सा च न स्त्रीष्विति न तदस्ति । नादृष्टविरोधगतिरस्ति ॥ 4 ॥ रत्नत्रयप्रकर्षपयन्तोऽयोगिचरमक्षणो यदनन्तरं मुक्तिः सोऽस्माकमप्रत्यक्षः, न तादृशस्यास्माभिविरोधः शक्यते ग्रहीतुम् । अप्रतिपन्नविरोधस्य च न तस्य तत्राभावः शक्यो विज्ञातुम् । न चाविरोधी भावो निवर्तयति । 1. अत्र 'विरोधगतिः' इति पाठः शोभन: प्रतीयते । दृश्यतां केवलिभुक्तिप्रकरणे पृ. 43a । तुलना --"द्विविधो हि पदार्थानां विरोधः - अविकलकारणस्य भवतोऽन्यभावेऽभावाद् विरोधगतिः शीतोष्णस्पर्शवत्, परस्परपरिहारलक्षणतया वा भावाभाववत् । " इति बौद्धाचार्यधर्मकीतिविरचिते न्यायबिन्दौ तृतीयपरिच्छेदे ॥ 2. "सुरनारएसु चत्तारि होति तिरिएसु जाण पंचेव । मणुयगदीए वि तहा चौदस गुणनामधेयाणि ॥ " इति सम्पूर्णा गाथा दैगम्बरे पञ्चसंग्रहे चतुर्थे शतकप्रकरणे । अस्या व्याख्या -"अथ मार्गणास्थानेषु रचितगुणस्थानानि गाथाचतुर्दशकेन प्ररूपयति देवगत्यां नरकगत्यां च मिथ्यादृष्टयादीनि चत्वारि गुणस्थानानि । तिर्यग्गतौ मिथ्यादीनि पञ्च गुणस्थानानि त्वं जानीहि । मनुष्यगतौ मिथ्यादृगाद्ययोगान्तानि चतुर्दश गुणस्थानानि भवन्तीति जानीहि त्वं मन्यस्व ॥ " इति दिगम्बरपञ्चसंग्रहान्तर्गतशतकटीकायाम्, पृ. 98 [भारतीय ज्ञानपीठ, काशी] ॥ 3. चायिकाः ॥ 4. सम्यग्ज्ञानचारित्राणि S. ॥ Page #50 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । अथोच्येत - असन्निर्वाणाः स्त्रियः, असप्तमपृथिवीगमनत्वात्, वादादिलब्धिविरहितत्वात्, अल्पश्रुतत्वात्, असज्जिनकल्पत्वात्, मनःपर्यायज्ञानविरहितत्वा[3b]t, अनुपस्थाप्य-पाराञ्चितकशून्यत्वात् । य एवंविधा न ते निर्वान्ति यथा संमूर्छिमादयः, तथाविधाश्च स्त्रियः, तथाहि - समुच्छिमभुजखयरा cuppysppitthijlcrehito| sattasu kamovavajjati niraesu // इत्यादिरागम इति । तदसत् सप्तमपथिवीगमनाद्यभावमव्याप्तमेव मन्यन्ते । निर्वाणाभावेन विद्वांसः । 'साध्यस्य साधनभावे भाव एव, साधनस्य साध्यभाव एव भावः' व्याप्तिः । सा यदा प्रमाणेन निर्णीता तदा साध्येन व्याप्तो हेतु: साध्यमिणि प्रसिद्धस्तत्र साधयं भावरूपमभावरूपं वा गमयति यथा - अस्त्यत्राग्निः धूमात्, वृक्षोऽयं शिंशपात्वात् ; नास्तीह घट उपलब्धिलक्षणप्राप्तस्यानुपलब्धः, नास्तीह शीतस्पर्शः अग्नेः, नेह शिशपा वृक्षाभावात्, नैकान्तेन नित्य[a]मनित्यं वा वस्तु अर्थक्रियाकारित्वादिति । नाव्याप्तिरनिर्णीतव्याप्तिर्वा हेतुः, अतिप्र्स्न्ग्गात्। तत्र नैतेषु साधनेषु व्याप्तिरस्ति, सप्तमपृथिवीगमनादीनां निर्वाणं प्रत्यकारणत्वादव्यापकत्वाच्च । न हि सप्तमपृथिवीगमनादि निर्वाणस्य रत्नत्रयवत् कारणं सिद्धगुणाष्टकवद् व्यापकं वा येन तदभावे निर्वाणाभावः स्यात् । न ह्यकारण-व्यापकस्य तस्मिन्ननियतस्य विनिवृत्त्या नियमेन निवृत्तिर्भवति । न हि 'स गोमान् अनश्वत्वात्, वक्ता वा रागाद्यभावात्' इति नियमेन तथाभावो गम्यते, तथा प्रतिबन्धाभावात् । न केवलं सन्दिग्धव्याप्तिकान्येवैतानि साधनानि, अपि तु निर्णीतश्चात्र व्यभिचारः, तथाहि - अपश्चिमतनवो न तां यान्ति ॥ 5 ॥ येषां ततस्तनोः पश्चिमा तनुर्नास्ति ते चरमदेहास्तेनैव जन्मना मुक्तिभाजो न[4b] तां सप्तमी पृथिवीं गच्छन्ति, अपश्चिमतनुत्वविरोधात्, अथ च मुच्यन्ते । तस्माद् 'असप्तमपृथिवीगमनात्' इत्यनैकान्तिको हेतुः । या चेयमाशा 'सप्तमपृथिवीगमनाभावो हि तन्निवर्तनसमर्थकर्मार्जनसामर्थ्याभावात्, एवं च प्रतिपन्नासामर्थ्या स्त्री यथा तीव्राशुभपरिणामेऽसमर्था तथोत्कृष्टशुभपरिणामेऽपि, उत्कृष्टशुभपरिणामेन च मुक्तिः ' इति सा दुराशा, अनन्तरेणैवास्यासामर्थ्यस्य प्रतिक्षिप्तत्वात् । किञ्च, विषमगतयोऽप्यधस्तादुपरिष्टात् तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥ 6 ॥ 1. न्यायावतारवातिकवृत्तौ [pR0 120] उद्धृतेयं कारिका, तत्र तु 0दधोगतिन्यूनता0 इति पाठः । / Page #51 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । न ह्यधोगतौ स्त्री-पुंसयोरतुल्यं सामर्थ्यमिति शुभगतावप्यतुल्यम्, अशुभपरिणामस्य शुभपरिणामं प्रत्यहेतुत्वात् । तथाहि-तिरश्चां भुजग-खग-चतुष्पात्-सर्प-जलचराणां विषमाऽधोगतिः, शुभगति:[5a] पुनः समाना, सर्वेऽपि ह्येते सहस्रारान्तोपपाताः सन्नितिरिक्खेंहितो साहस्सारंतिएसु देवेसु। उप्पज्जतियरेसु वि सव्वत्थ वि मान्नुसेहितो॥ [ / इति वचनात् । तदधोगतिरूनेति न स्त्रीणां शुभगतिनिर्वाणमपि हीयते । तिरश्चा स्वर्गवत् मनुष्याणां मानुषीणां च निर्वाणमपि शुभगतिः समा स्यात् । वाद-विकुर्वाणत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्प-मनःपर्यवविरहेऽपि न सिद्धिविरहोऽस्ति ॥ 7 ॥ 'वादलब्धिः' इन्द्राद्यास्थानेषु बृहस्पत्यादिष्वपि प्रतिबन्धकेषु छल-जात्यादिपरिहारेण तत्त्वप्रतिपादनसामर्थ्यम् । 'विकुर्वाणत्वं' विक्रिया[5b]लब्धिरिन्द्रादिरूपोपादानशक्तिः । 'Adi'zabdAccAraNAdilabdhiparigrahaH / एता लब्धयो न स्त्रीणां भवन्ति । श्रुतमङ्गप्रविष्टमङ्गबाह्यं च, तद् दशमपूर्वादि आर्यिकाणां नोपदिश्यते । जिनकल्पो निरपेक्षसंयमः, मनःपर्ययज्ञानम् ऋजु-विपुलमतिभेदं संयतस्याऽन्तर्मानुषोत्तरवलयतितिर्यग्-मनुष्यमनोमतार्थपरिज्ञानम्, एतच्च न स्त्रीणामस्ति । एवमेतेषां ज्ञान-चारित्र-तपोविभवजन्मनामृद्धीनां चाभावेऽपि स्त्रीणां न मोक्षाभावः । न हीत्थमेव मोक्षः, ___ श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः । [तत्त्वार्थका0 27] किञ्च, वादादिलब्ध्यभाववदभ[6a]विष्यद् यदि च सिद्धयभावोऽपि । सा[स्स्]सामवारयिष्यत यथैव जम्बूयुगादारात् ॥ 8 ॥ यदि च यथा स्त्रीणां वादाद्यतिशयास्तपोविभवजन्मानो न सन्ति तथा मोक्षोऽपि न स्यात् आगमे वादाद्यतिशयाभाववत् तदभावोऽप्युच्येत । न ह्यस्य परिशेषणे किञ्चिन्निबन्धनमीक्ष्यते । न च निर्वाणनिषेधो नास्त्येव । क्रियते ह्यागमे निर्वाणनिषेधः, सिज्मणा य जंबूहि वोच्छिन्ना [ ] इति । 1. "एकमपि तु जिनवचनाद् यस्मान्निर्वाहकं पदं भवति । श्रयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः ॥ 27 ॥ " इति सम्पूर्णा त्त्त्वार्थ्भास्स्य्कारिका। 2. तो छित्तेत्ति । "यदि जिनवचनं प्रमाणं तेन सम्प्रति दुःषमाकाले व्युच्छिन्नो जिनकल्प इति सत्यमेतत् प्रतिपत्तयं जिनाभिहितस्थात् सम्बनामकाले जिनकल्पास्तित्ववत् । एतदर्थज्ञापनायात्र गाथा Page #52 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । अतः स्त्रीणां निर्वाणाभावोऽप्युच्येत 'स्त्रियो न कदाचिन्निर्वान्ति' इति । न चैवमुच्यते । अतः प्रतिपद्यामहे 'अस्ति स्त्रीनिर्वाणम्' इति । अथ मन्येत - यद्यासां संयमः स्यादस्ति निर्वाणप्राप्तिरिति निषिध्येत, तदभावादेव निर्वाणाभाव इति न निर्वाणनिषेध इति । नैतदस्ति, तथा सति तपोविभवजन्मनां वादादिलब्धीनामपि[6b] निषेधो न क्रियेत । तथाऽन्येषामप्राप्तिमतां क्रियते च । अतो विज्ञायते 'अस्ति संयमः' इति । किञ्च, स्त्रीति च धर्मविरोधे प्रव्रज्यादोविंशतौ स्त्रीति । बालादिवद् वदेयुर्न गभिणी बालवत्सेति ॥ 9 ॥ बाले बुड्ढे नपुंसे य जड्डे कीबे य बाहिए। तेणे राजावकारी य उम्मत्ते य अद्ण्स्न्ने॥ दासे बुट्ठ य मूढे य 'अणत्ते ऽमुंगिय ति y। 'ओबद्धए य भयए सिक्खनिप्फेडिए ति y॥ गम्भिणी बालवत्सेति पव्वावेउं न कप्पइ ॥ [निशीथमाष्ये gA0 3506-8, पञ्चकल्पभाष्ये gA0 198-200] इति विंशतिरप्रव्राज्याः पठ्यन्ते । तत्र यदि स्त्रीत्येव धर्मेण विरुध्यते यथा बालादिः बालवृद्धादिवत् तत्र 'स्त्री' इत्येव पठ्येत 'स्त्री न प्रव्राजनीया' इति, न विशेषो 'गर्भिणी बालवत्सा' इति । विशेषनिषेधो हि विशेषान्तरपरिग्रहे युज्यते । यदि न कस्यचिद् वि[7a]शेषस्य परिग्रहः सामान्येनैव निषिध्येत । अतो न स्त्रीत्येव धर्मविरोधः । एवन्तावत् स्त्रीत्वमनिर्वाणकारणं नेत्युक्तम् । यदि वस्त्रादविमुक्तिः अथैवमुच्येत - वस्त्रपरिग्रहः, स स्त्रीणामस्ति, तस्मान्न ता विमुच्यन्ते । येषां परिग्रहयोगो न ते विमुच्यन्ते यथान्ये गृहस्थाः । अन्यथा पुंसामपि वस्त्रग्रहणं स्यात्, अनर्थकस्त्याग इति । नैतदस्ति, मण-परमोधि-पुलाए आहारग-खवग-उवसमे क्प्पे। संजमतिय-केवल-सिज्झणा य जंबम्मि वोच्छिण्णा । / 3076 / / मणग्रहणाद् वाक्यैकदेशानुकरणाद् मनःपर्यायज्ञानम्, परमावधिरुत्कृष्टमवधिज्ञानम्, पुलाकलब्धिः, आहारकशारीरकलब्धिः, क्षयोपशमश्रेणिद्वयम्, कल्पग्रहणाज्जिनकल्पः, संयमत्रिक परिहारविशुद्धि-सूक्ष्मसम्पराय-अथाख्यातानि, केवलज्ञानम्, सिद्धगमनं c। एतेऽर्था जम्बुनाम्नि सुधर्मगणधरशिष्ये व्य्व्च्छिन्नाः। तस्मिन् सति अनुवृत्ताः, तस्मिन् परिनिर्वाणे व्यवच्छिन्ना इति|" इति स्वोपज्ञटीकासहिते विशेषावश्यकभाष्ये उद्धृतेयं प्राचीना गाथा pR0 594 ॥ 1. ऋणातः S टिप्पण्याम् ॥ 2. क्षत्तांगुल्यादिः S टिप्पण्याम् । / 3. उबद्धए य भडए S ॥ 4. एतत्तावत् ॥ Page #53 -------------------------------------------------------------------------- ________________ 18 शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । त्यज्येत तत् यदि वस्त्रादेनिर्वाणाभावः, तत्त्यागान्निर्वाणं प्राप्नोति । शक्यते च तत् त्यक्तुम् । न हि तत् प्राणाः । प्राणा अपि त्यज्यन्ते, किं पुनरन्यत् । न हि तदभावे मुक्त्युपगतौ मुक्त्यर्थमुत्थितः कश्चिज्जनो मुक्ति विनाश्य बालिशश्चीरं गृहणाति । अथ न कल्पते हातुम् । अथोच्यत -- नो कप्पति निग्गंथीए अचेलाए होत्तए' [बृहत्कल्पे u. 5 sU0 16] [7b]इत्यागमे आप्तैः स्त्रीणां वस्त्रत्यागो निषिध्यते । तस्माद् यद्यपि वस्त्रं त्यक्तुं शक्यते तथापि न वस्त्रत्यागः स्त्रीणामस्तीति निर्वाणाभावः । अथाप्तवचनमुल्लङ्घय वस्त्रं त्यज्येत, न सूत्रोल्लङ्घने चरणम् । आप्तादेशकारिता हि चरणमिति नितरां निर्वाणाभाव इति । एवं तर्हि मुक्त्यङ्ग प्रतिलेखनवत्, / यदि भगवद्भिरर्हद्भिर्मोक्षमार्गप्रणायैः स्त्रीणां वस्त्रमुपदिष्टं वस्त्रत्यागो निषिद्धः तद् । वस्त्रं तासां मुक्त्यङ्गं प्रतिपत्तव्यम्, प्रतिलेखनादिवत् । अन्यथा देशको दुष्येत् ॥ 10 ॥ यदि न तद् मुक्त्यङ्गं परिग्रहो मुक्तेः प्रतिबन्धकः, तत्त्यागो मिथ्यादर्शनादित्यागवद् युक्तः । तं वारयन् ग्राहयन् वस्त्रं मोक्षप्रतिबन्धि हिंसादेरुपदेष्टेव अर्हद्-गणधर-स्थविरादिर्यस्यायमुपदेशः स दोषदूषितः स्यात् । [8a] ततश्च न कस्यचिद् मुक्तिः स्यात् । अथैवं मन्येत -- त्यागे सर्वत्यागो ग्रहणेऽल्पो दोष इत्युपादेशि । वस्त्रं गुरुणाऽऽर्याणां परिग्रहोऽपि, यदि वस्त्रं स्त्रीभिस्त्यज्येत सर्वस्यैव शीलराशेस्त्यागस्ताभिः कृतो भवति, 'अभिभूयन्ते हि प्रायेण विवृताङ्गोपाङ्गसन्दर्शनसञ्जातचित्तभेदैः "पुरुषैरङ्गना अपाकृतप्रावरणा इव घोटिका घोटः । गवारवादावपि सर्वत्र प्रायेण स्त्रीप्रकृतिरभिभाव्या, पुरुषप्रकृतिरभिभाविका । कुलस्त्रियश्च प्रकृत्या लज्जाभूयिष्ठा वस्त्रत्यागे दीक्षामेव त्यजेयुः । वस्त्रे तु वस्त्रस्य परिग्रहरूप 1. "नो कप्पइ निग्गंथीए अचेलियाए हुतए" इति बृहत्कल्पे ॥ 2. "वा ज्वलादि-दु-नी-भू-ग्रहा-'ऽस्रोर्णः" [सि. 5-1-62] इति सूत्रेण बहुलाधिकारात् सोपसर्गादपि नीधातोः णप्रत्यये 'प्रणायैः' इति पाठोऽपि साधुः स्यात् । अत्रारुचौ तु सुधीभि : 'प्रणयः' इति 'प्रणायकैः' इति वा पाठः कल्पनीयः । / 3. अभिभूयते ॥ 4. पुरुस्सैर्न्ण्गाः। ॥ 5. "अभिभूयन्ते प्रायेण विवृतांगोपांगसन्दर्शनजनितचित्तभेदैः पुरुषैरंगना अकृतप्रावरणा भोटिकेव घोटकैः" --- न्यायकुमु0 pR0 873 / Page #54 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । त्वात् सत्यपि दोषे तद् वस्त्रग्रहणमात्रं दोषः, अन्यत् पुनः सर्वमेव शीलमनुपालितं भवतीति तत्त्यागोपादानयोर्गुणदोषाल्पत्वबहु[8b]त्वनिरूपणेन भगवद्भिरर्हद्भिर्वस्त्रग्रहणं स्त्रीणामुपदिष्टं त्यागो निषिद्धः । ततश्च नाप्तस्य दोषः । न च निर्वाणम्, परिग्रहस्य सदोषत्वात् । इति भुक्त्यादौ ॥ 11 ॥ एतद् भुक्त्यादावपि समानम्, एवं पिण्डोपधिशय्यास्वपि वक्तुं शक्यम् । पिण्डोपधिशय्याश्च गृह्यमाणत्वाद् वस्त्रवत् परिग्रहः 'अल्पो दोषो महान् गुणः' इत्युपदिष्टाः स्युः । ततश्च धर्मसाधनानामपि सूत्रविहितानां परिग्रहत्वमिति पिण्डाद्युपादायिनां पुरुषाणामपि मोक्षाभावः स्यात् । तन्न सूत्रविहितस्य यथासूत्रमुपादीयमानस्य धर्मसाधनस्य परिग्रहत्वं शक्यमभ्युपगन्तुम् । अस्मिन्नर्थे भगवदाचार्यशिवस्वामिनः सिद्धिविनिश्चये युक्त्यभ्यधायि आर्याद्वयमाह - यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि त[9a]t साधनमतोऽन्यदधिकरणमाहार्हन् । 'अस्तैन्य-बाहिरव्युत्सर्ग-विवेकैषणादिसमितीनाम् । उपदेशनमुपदेशो ह्युपधेरपरिग्रहत्वस्य ॥ किञ्च, निर्ग्रन्था(न्थी)व्यपदेशः शास्त्रे सर्वत्र नैव युज्यत । उपधेर्ग्रन्थत्वेऽस्याः , आगमे कल्पादौ सर्वत्र आमे तालपलंबे भिन्नेऽभिन्ने वा नो कप्पति निग्गंथीणं परिग्गहित्तए [बृहत्कल्पे u.1 सू.1] इति स्त्रिया निर्ग्रन्था (न्थी)व्यपदेशः श्रूयते, स यद्युपधिः परिग्रहः स्यात् परिग्रहस्य ग्रन्थत्वाद् गृहस्थस्येव नोपपद्येत पुमानपि तथा न निर्ग्रन्थः ॥ 12 ॥ उपधेः संयमसाधनस्य परिग्रहत्वे पुरुषस्यापि निर्ग्रन्थव्यपदेशानुपपत्तिः तस्याप्योघाण्वौपग्रहिकोपधित्रयसद्भा[9b]वात् । 1. अस्त्येयवा0 S । (astey0?)| 2. "no kappai निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे अभिन्ने प्द्दिगाहित्ते। कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे भिन्ने प्द्दिगाहित्ते|" इति बृहत्कल्पे प्रथमोद्देशे प्र्थ्म्-द्वितीय्सूत्रे। अत्र यद्यपि द्वितीयसूत्रे भिन्नं तालप्रलम्बमनुज्ञातम् तथापि भाष्ये वृत्तौ च 'भिन्नमपि न कल्पते' इत्यभिहितं विस्त्रेन्न्। तथाहि -- "जै वि निबंधो सुत्ते तहवि जईणं न कप्पइ आमं । जै गिण्हइ लग्गति सो पुरिमपदनिवारिए दोसे ॥ 1001 / / यद्यपि सूत्रे निबन्धः 'कल्पते भिन्नम्' इतिलक्षणः तथापि यतींनां न कल्पते आमं भिन्नमपि, यदि गृहणाति ततः स पूर्वपदे पूर्वसूत्रे निवारिता ये दोषास्तान् लगति प्राप्नोति |"--बृह्त्क्ल्प्भास्स्य्त्तीका pu0 315 / / Page #55 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । अपरिग्रह एव भवेद् वस्त्राभरणाद्यलकृतोऽपि पुमान् । ममकारविरहितः, सति ममकारे सङ्गवान् नग्नः ॥ 13 ॥ आचार्याद्यासक्तं स्वयमादित नो मुमुक्षुका लोभात् । उपसर्गाद्यासक्तमिवाम्बरमपरिग्रहस्तस्याः ॥ 14 ॥ काये ममकारेऽपि च सपरिग्रह एव नैव मुक्तः स्यात् । तत्र यथा संलग्ने नो ममकारस्तथा वस्त्रे ॥ 15 ॥ ग्राम गेहं च विशन् कर्म च नोकर्म चाददानोऽपि । अपरिग्रहो[s]ममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥ 16 ॥ इति सङ्गहार्याः । एवमपि वस्त्रवत्या वस्त्रे जन्तुत्पत्तेः शयनादिषु हिंसाऽवश्यम्भाविनी । तत्र प्रथमव्रतमेव तावदहिंसालक्षणं नास्ति, कथं मुक्तिरि[10a]ति चेत्, संसक्तौ सत्यामपि चोदितयत्नेन परिहरन्त्यार्या । हिंसावती पुमानिव न जन्तुमालाकुले लोके ॥ 17 ॥ नायं नियमोऽवश्यं चेलग्रहणमात्रेण संसक्तिर्भवतीति । अन्तर्मुहुर्तसिद्धा अनन्ता इति श्रूयन्ते । न च संसक्त्यां सत्यामपि तदैव तत्र जन्तुमरणम् । मरणेऽपि यथा शरीरादौ न प्राणव्यपरोपणं भवति तथा चेलेऽपि स्यात् । न च सत्यपि व्यपरोपणेऽहदुक्तेन यत्नेन परिहरन्त्याः प्रमादाभावे हिंसा भवति । प्रमादो हि हिंसा नाम । तथा च पठन्ति - प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा [तत्वार्थ. 78] इति । अन्यथा पिण्डोपधिशय्यासु स्थान-शयन-गमना-'ऽकुञ्चनप्रसारणा-'ऽमर्शनादिषु च शरीरं क्षेत्रं लोकं च परिभुजानो ऽजले जन्तुः स्थले जन्तुराकाशे जन्तुरेव c। जन्तुमालाकुले लोके कथं bhikssurhiNskH॥ [10b]हिंसकत्वेऽपि अर्हदुक्तयत्नयोगे न बन्धः । तद्विरहे एव य्त्न्ः। तथा च पठन्ति - 'जियौ व मरौ य जीवो अजयाचारस्स निच्छओ ब्ण्धो। पययस्स नत्थि बंधो हिंसामित्तेण दोसेण ॥ 1. तत्त्वार्थराजवातिके [pR0 541] उद्धृतोऽयं श्लोकः । / 2. 'बन्धः' इति पाठः साधुर्भवेत् । / 3. "मरद व जियदु व जीवो अयदाचारस्स णिच्छिदा हिण्सा। पयदस्स णत्थि बंधो हिंसामित्तेण समिदस्स । / 3 / 17 ॥ " इति कुन्दकुन्दाचार्यविरचिते प्रवचनसारे dRshyte। " अथान्तरङ्ग-बहिरङ्गत्वेन छेदस्य द्वैविध्यमुपदिशति-- मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा । पयदस्स पत्थि बंधो हिंसामित्तेण समिदस्स ॥ 3 / 17 / / Page #56 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । अजयं चरमाणस्स पाणभूयाणि हिण्सो। बज्झए पावए कम्मे से होति कडुगे फले ॥ जयं तु चरमाणस्स दयाविक्खिस्स भिक्खुन्नो। नवे न बज्झए कम्मे पोराणे य विधूयए ॥ [ ] इति । तस्माद् यथा त्रैलोक्ये म्रियमाणेषूत्पद्यमानेषु च प्राणिषु पुरुषस्य न दोषसम्बन्धः तद्वदस्या अपि ममत्वरहिताया यत्नवत्याः । चेलसंसर्गेऽपि मोक्षे गृहिणो मोक्षः कस्मा[11]न्न भवतीति चेत्, 'गृहिणो ममत्वयोगात् संयमसाधनगृहीत्यभावाच्च । अयतं चरतश्चरणं न विद्यते तेन नो मोक्षः ॥ 18 ॥ यथाऽऽआया वृत्तं न तथा गृहिणोऽस्ति । न हि गृही तत्र ममत्वरहितः, न च संयमसाधनार्थं वस्त्रं गृह्णाति, न च शास्त्रचोदितयत्नयोगी मिथ्यादर्शनादियोगादिति न तस्य मोक्षः । यद्यार्यिकावद् यत्नवान्, यतिरेव स्यात्, न गृही । तथा च पठन्ति - हिरिमाणे एगेण वत्थेण परिव्वएज्जा [ ] इत्यादि । तथा "त्रिस्थानोक्ता दोषाः 3त्रयोपदेशाय ते सचेलत्वे । अपरिषहसहिष्णुत्वं ह्रीश्च जुगुप्सा च देहस्य ॥ 19 ॥ इति । [म्रियतां वा जीवतु वा जीवो' यताचारस्य निश्चिता हिण्सा। प्रयतस्य नास्ति बन्धो हिंसामात्रेण समितस्य ॥ 3 ॥ 17 ॥ इति छाया] अशुद्धोपयोगोऽन्तरङ्गच्छेदः, परप्राणव्यपरोपो बहिरङ्ग : / तत्र परप्राणव्यपरोपसद्भावे तदसद्भावे वा तदविनाभाविप्रयताचारेण प्रसिध्यदशुद्धोपयोगसद्भावस्य सुनिश्चितहिंसाभावप्रसिद्धः तथा तद्विनाभाविना प्रयताचारेण प्रसिध्यदशुद्धोपयोगासद्भावपरस्थ परप्राणव्यपरोपसद्भावेऽपि बन्धाप्रसिद्धया सुनिश्चितहिंसाऽभावप्रसिद्धेश्चान्तरङ्ग एव छेदो बलीयान्, न पुन्र्भिर्न्ग्ग्ः। एवमप्यन्तरङ्गच्छेदायतनमात्रत्वाद् भिर्न्ग्ग्च्छेदोऽभ्युप्ग्म्य्तेव्|" इति प्रवचनसारस्य. अमृतचन्द्रसूरिकतायां तत्त्वदीपिकाभिधायां वृत्तौ pR0 291-292 / / 1. इयं कारिका N. P. प्रत्योर्नास्ति । / 2. इयं कारिका N. P. प्रत्योर्नास्ति । अतो ग्रन्थकारेण मूलरूपेणेयं कारिका विवक्षिता आहोस्वित् पूर्व "तथा च पठन्ति" इत्युल्लिख्य ग्रन्थान्तरादियमुद्धता इति सन्दिग्धमत्र । किञ्च, अस्याः कापि व्याख्या ग्रन्थकृता न विहिता, अतोऽपि अस्या मूलत्वे स्न्देह्ः। 3. 'ज्ञानदर्शनचारित्ररूपत्रयोपदेशाय, ते दोषाः' इति S. प्रतौ टिप्पण्यां लिखितमस्ति । 'त्रयोऽपदेशा यतेः सचेलत्वे' इति पाठोऽत्र साधुरिति त्वस्माकं मतिः । अपदेशाः प्रत्यया इत्यर्थः । एते च त्रयः प्रत्ययाः स्थानाङ्गे इत्थं निर्दिष्टा: "तिहिं ठाणेहिं वत्थं धरेज्जा, taM0 हिरिपत्तितं दुगुंछापत्तियं परीसहवत्तियं [सू. 3 / 3 / 171] / व्याख्या -- वस्त्रग्रहणकारणान्याह --तिहीत्यादि । ह्री लज्जा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य तत् तथा, जुगुप्सा प्रवचनखिसा विकृताङ्गदर्शनेन मा भूदित्येवं प्रत्ययो यत्र तत् तथा, एवं परीषहाः शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत् तथा, आह च -- "वेउवि वाउडे वाइए य हीरिखद्धपजणणे चेव्। एसिं अणुग्गहट्ठा लिंगुदयट्ठा य पट्टो u" / [ओघनि0 723] तथा "तणगहणानलसेवानिवारणा ध्म्म्सुक्क्झान्न्त्त्त्था। di8 कप्पग्गहणं गिलाणमरणट्ठया चेव ॥ " [ओघनि0 707] इति । "-- इति सटी के स्थानाङ्गसूत्रे तृतीय स्थाने तृतीय उद्देशे pR0 137 ॥ Page #57 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । यदि वस्त्रोपा[11b]दानेऽपि मुक्तिः, किं पुरुषाणामाचेलक्यमुपदिश्यते ? आचेलक्कुद्देसिय सिज्जायर रायपिंड कीकम्मे । [मूलाचारे gA0 909] आचेलक्कं लोचो बोसटुसरीरया य प्द्दिलिह्न्न्ण्॥ एसो खु लिंगकप्पो चउव्विहो होइ उस्सग्गे ॥ [मूलाचारे gA0 908] नो कप्पइ निग्गंथाणं चेलं वा चिलिमिलि वा धारित्तए वा पडिग्गाहित्तए वा [ ] इति । यथैव स्त्रीणां सत्यपि वस्त्रे मुक्तिरेवं पुरुषाणामपि स्यात् । अथ तेषां पुरुषाणां सति वस्त्रे न मुक्तिः स्त्रीणामपि मा भूत्, को वा विशेषो येन स्त्रीणां वस्त्रमुपदिष्टं पुरुषाणां प्रतिषिद्धमिति चेत्, उच्यते - वस्त्रं विना न चरणं स्त्रीणामित्यर्हतौच्यत, विनापि । पुंसामि[12a]ति न्यवार्यत, भगवता स्त्रीणां वस्त्रमुपदिष्टं वस्त्रत्यागो निषिद्धः, पुरुषाणां च येषां विना वस्त्रेण शक्यं धर्मानुष्ठानं त्रिस्थानदोषरहितानां तेषां वस्त्रादानं प्रतिषिद्धं त्रिस्थानपतितानां चोपदिष्टम् । तन्नूनं तेषां धर्मसाधनं येषां भगवता तदुपदिष्टम् । न ह्यन्यथा निष्प्रयोजनं धर्मविरोधं वा भगवानुपादेयमुपदेष्टुमर्हति आप्तत्वविरोधात् । तेषां च निष्प्रयोजनं धर्मान्तरायो वा येषां प्रतिषिद्धम्, न हि धर्मसाधनं भगवान् निषेद्ध मर्हति । न चैकस्य धर्मसाधनं सर्वेषां भवति एकस्याऽभवद्वा सर्वेषां न भवतीति नियमः, अनशनादिषु तथा[5]दर्शनात् । [12b]कथं कारणभेदे मुक्तिलक्षणं कार्यमभिन्नं स्यात् ? अयमेव हि भेदो भेदहेतुश्च यदुत विरुद्धधर्माध्यासः कारणभेदश्च चेत्, तत्र स्थविरादिवन्मुक्तिः ॥ 20 ॥ तत्रैवं सचेलताचेलक्यभेदेऽपि मिथ्यात्वा-संयम-प्रमाद-कषाय-योगप्रतिबन्धिनः सम्यग्दर्शनादिरूपस्य मार्गस्य तत्प्रवृत्तिसाध्यस्य तुल्यत्वाद् मुक्तिस्तुल्यैव भवति, यथा स्थविरकल्पिनां सापेक्षसंयतानां जिनकल्पिनां च निरपेक्षसंयतानां भक्तपरिज्ञेङ्गिनीप्रायोपगमनगतानां षष्ठाऽष्टम-दशम-द्वादश-रत्नावल्याद्युपवासादिनिरतानां तद्विकलानां चेति । यदि चा[13a]यं निर्बन्धो 'वस्त्रग्रहणे न मोक्ष एव' इति, अर्शीभगन्दरादिषु गृहीतचीरो यतिन मुच्येत । अर्शो-भगन्दरादिगलत्पूयेषु व्याधिषु व्रणबन्धाय यतेश्चीरग्रहणमुपदिश्यते, अन्यथा तत्रासंयमः स्यात् । ततश्च तत्र गृहीतचीरः पुरुषोऽपि संयतो न संसारबन्धनाद् मुच्येत । निर्वेदाच्चात्यन्त 1. रादि[स्सु?]॥ Page #58 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । 23 प्रवृद्धसंवेगो विशुद्धिस्थानानि उत्तरोत्तराणि उपगम्य स सेडुमर्हति, न हि तच्चीरं तच्चित्तविशुद्धि प्रतिबध्नाति । तथा उपसर्गे वा चीरे, उपसर्गेण मृगध्वजादाविव कस्मिश्चित् समाहिते यतावासञ्जिते चीरे मुक्तिर्न प्राप्नोति । अथोच्येत - त[13b]त्र भवति मुक्तिः , न हि तच्चीरं स्वयं तेन परिगृहीतम्, अन्येन हि बलादङ्गे संयोजितम्, न चाङ्गसङ्गमानं परिग्रहः, अपि तु मूर्छा परिग्रह इति । यद्येवम्, आर्यापि सर्वसङ्गपरित्यागेन संविग्ना मुक्त्यर्थमुत्थिता गुरुषु निक्षिप्तात्मा तदादेशमाचरन्ती न मोक्षं परित्यज्य स्वयं मूछिता वस्त्रं ग्रहीतुमर्हति, अपि तु अर्हदादेशो वस्त्रग्रहणमिति न परिग्रहः । किञ्च, अङ्गादिः संन्यस्यते चान्ते ॥ 21 ॥ मारणान्तिकी संलेखनां योषिता [तत्त्वार्थ 7 / 17] इति मरणान्ते शरीरमादिं कृत्वा सर्व एव संयोगास्त्यज्यन्ते, तत्र कुतो वस्त्रं प्रच्छन्नप्रदेशगताया वस्त्रेणाङ्गसङ्गेऽपि मोक्ष[14a]प्रतिबन्धिनि मोक्षकामायाः ? सोऽपि परिहर्तुं शक्यत इति । न च वस्त्रात् स्त्रीनिर्वाणाभावः । अथोच्येत - मुक्त्यङ्गमचेलत्वं नोच्येत तदन्यथा नरस्यापि । आचेलक्यायोग्या[5]योग्या सिद्धेरदीक्ष्य इव ॥ 22 ॥ आचेलक्यं मुक्तेः कारणम्, मुक्यर्थिनां कर्तव्यतयोपदिश्यमानत्वात्, मिथ्यादर्शनादित्यागवत् । अन्यथा पुरुषाणामपि तद् नोपदिश्येत, मुक्यर्थिनां मुक्तेरप्रयोजकत्वात्, सम्यग्दर्शनादित्यागवत् । तस्य च मुक्त्यङ्गस्याऽऽचेलक्यस्यायोग्या स्त्री, तस्या [आचेलक्यनिषेधात् । अतश्च मोक्षकारणायोग्यायाः स्त्रियोऽदीक्षाहस्य बालादेरिव मोक्षाभाव इति । इति जिनकल्पादीनां मुक्त्यङ्गानामयोग्य इति सिद्धेः । स्यादष्टवर्षजातादिरयोग्योऽदीक्षणीय इति ॥ 23 ॥ एवं ब्रुवतस्तेऽतिप्रसङ्गः, जिनकल्पादिष्वप्यस्य न्यायस्य तुल्यत्वात् । तथाहि - जिनकल्पो यथालन्दविधिः परिहार इति मुक्त्यङ्गम्, मुक्यर्थिनः कर्तव्यतयोपदेशात्, सम्यग्दर्शनादिवत् । अन्यथा मुक्यथिनस्तन्न कस्यचिदप्यादिश्यत, मुक्तेरप्रयोजकत्वात्, सम्यग्दर्शनादित्यागवत् । तस्यैवं मुक्त्यङ्गस्य जिनकल्पादेरयोग्यो यस्याष्टौ वर्षाणि जातस्य तदादिः, 1. वीक्ष इव _N. S. ॥ Page #59 -------------------------------------------------------------------------- ________________ 24 शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । जम्मेण तीसवरिसो परियाए गूणवीसवरिसो उ । परिहारं पट्ठविडं अरिहै मणुसो उ एरिसओ ॥ [ ] इति वचनात् । ततश्च मोक्षकारणा[15a]योग्यस्य त्रिंशद्वर्षजातादेरधस्तनस्यादीक्षणीयस्येव मोक्षाभाव इति समानो न्यायः । न चैवं मोक्षाभावः, अष्टवर्षजातस्यापि मोक्षाभ्युपगमात् । तस्मादन्यायोऽयम् । यथा चात्र नियमो नास्ति 'निरपेक्षसंयतानामेव जिनकल्पादीनां मोक्षो न सापेक्षसंयतानां स्थविराणाम्, स्थविरकल्पानामेव च न जिनकल्पादीनाम्' इति तथा सचेलानामपि यथासूत्रमाचरतामिति । यदि सचेलानामचेलानां च सापेक्षसंयतानां निरपेक्ष संयतानां चोभयेषां मुक्तिः किं दुष्करचर्या शास्त्रे उपदिश्यते ? न हि सुखसाध्येऽर्थे दुःखोपदेशो युक्त इति चेत्, उच्यते . संवर[15b] निर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । योगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी । / 24 / / यथा द्रव्य-क्षेत्र-काल-भावाश्रयो द्रव्यादीनामनेकरूपत्वाद् आरोग्यरूपे एकस्मिन्नपि कार्ये विविधदोषरोगावस्थाविषयोऽनेकोपयोगकालप्रकारोऽनेको योग उक्तश्चिकित्साशास्त्रे कस्यचिदातुरस्य कश्चित् कथञ्चिदुपकारी भवतीति तथाऽध्यात्मशास्त्रेऽपि विविधशक्तिकर्मापेक्षस्तपोविधिरनेकः सर्वोऽपि सञ्चितकर्मनिर्जरा -'ऽगामिककर्मनिरोधलक्षण उक्तः । एवं स्त्रीनिर्वाणप्रतिषेधसाधनाभावं प्रतिपाद्ये [16]दानीं केन स्त्रीनिर्वाणाभाव इत्याह - वस्त्रान्न मुक्तिविरहो भवतीत्युक्तं समग्रमन्यच्च । रत्नत्रयान्न चान्यद् मुक्त्यङ्गं शिष्यते सद्भिः ॥ 25 ॥ ' वस्त्रं नाम परिग्रहः, तद्योगादस्याः संयमस्थानमेव नास्ति, कुतो मोक्षः ?' इत्येतावन्निराकृतम् । इदानीं यदन्यत् पुरुषेषु मुक्तिसाधनतयाऽङ्गीक्रियते तत् सर्वं स्त्रीष्वप्यविकलम् । तद्धि रत्नत्रयम् । न च तस्य वैकल्यं तत्रोपलभ्यते । न च तस्मादन्यत् पौंस्नमन्यद्वा मुक्ते: कारणम् । मुक्तेर्हि कारणमार्या रत्नत्रयमेवाहुः सम्यग्दर्शन- ज्ञान- चारित्राणि मोक्षमार्गः [ तत्त्वार्थ 0 1|1] इति । ज्ञानं सुमार्गदीपं सम्यक्त्वं तदपराङ्मुखत्वाय । चारित्रमाश्रवघ्नं क्षपयति कर्माणि तु तपो' [16b]ग्निः ॥ नाणं पयासयं सोहओ तवो संयमो य गुत्तिकरो । तिहंपि समायोगे मोक्खो जिणसासणे दिट्ठी ॥ [Ava0 ni0 103] इति 'तदक्षतम् । 1. 0षरागा0 S. 11 2. पौस्तम0 S. 11 3. तदन्त्यतं S. / ( तदन्यूनम् ? ) ॥ Page #60 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । 25 यद्येतावता मुक्तिः कि केषाञ्चित् स्तेन-राजापकारि-द्वयक्षरादीनां तद्योगे प्रव्राजना निषिद्धा ? यान्तु ते मोक्षिकी दीक्षां प्रतिपद्य मोक्षम्, कस्तत्र भवतो मत्सरः ? इति । अतो रत्नत्रयादन्येनापि मुक्त्यङ्गेन भवितव्यं यदभावात् प्रतिषिद्धदीक्षा: सत्यामपि दीक्षायां न मुच्यन्त इति चेत्, उच्यते - प्रवाजना निषिद्धा क्वचित्तु रत्नत्रयस्य योगेऽपि । धर्मस्य हानि-वृद्धी निरूपयद्भिविवृद्धयर्थम् ॥ 26 ॥ स्तेन-राजापकार्यादीनां केषाञ्चित् प्रव्राजनायां तेषां प्रव्रजितानां प्रव्राजयितुः सङ्घस्य च[17a[ प्रत्यपायः स्यात् । द्वयक्षर-भृतकादीनां प्रव्राजने धर्मस्य महाजनमध्ये लाघवं सर्व एवैते एतादृशा इति । ततश्च न कश्चित् कुलपुत्रो जुगुप्सया 'धर्मं प्रतिपद्यत इति धर्मस्य हानिः, तत्परिहारे तु वृद्धिरिति धर्मस्य हानि-वृद्धी निरूपयद्भिर्भगवद्भिस्तेषां प्रव्राजना निषिद्धा । न तु रत्नत्रयादन्यत् तत्र पौरुषेयं मोक्षकारणमस्ति । यदि च स्यात् तदपि तत्रैव मा भूद् यत्र प्रतिषेधः, नान्यत्र, अतिप्रसङ्गात् । अप्रतिवन्धत्वाच्चेत् संयतवर्गेण नायिकासिद्धिः । अथैवं मन्यत - यदि 'पुरुषा[:] स्त्रियोऽपि संयता मुक्तिभाजः उभये[17b]'पि गुणेन सदृशा भवन्ति ततः किं स्त्रियः शतवर्षप्रव्रजिता अप्यद्यप्रव्रजितस्य साधोर्वन्दिका भवन्ति प्रतिवन्दनं च न लभन्ते ? ततो मन्यामहे - न तासां मोक्ष इति । वन्द्यन्तां ता ['यदि तेनोनत्वं कल्प्यते तासाम् ॥ 27 ॥ ] यदि सम्पन्नेऽपि रत्नत्रये वन्दनाभावान्न स्त्रीणां निर्वाणं वन्दनमप्येवं सम्यग्दर्शनादिवद् मुक्त्यङ्गं वन्द्यन्तां ता भवद्भिरेवंवादिभिरायिकाः । न हि तासां तावता वन्दनाभावमात्रेणात्रभवद्भिर्मोक्षं विनाशयितुं युक्तम् । न च भवतां तावता काचित् क्षतिः । वयं पुनः संयतवर्गवन्दनेनैव कर्मनिर्जराकारिणा तासां मोक्षः, न प्रतिवन्द्यत्वेन । न ह्यन्यथा भगवानेवं व्यवस्थां कर्तु ........................................................................ [सन्त्यूनाः पुरुषेभ्यस्ताः स्मारणवारणादिकारिभ्यः । तीर्थकराकारिभ्यो न तावताऽसिद्धिरङ्गगतेः ॥ 28 ॥ अर्हन् न वन्दते न च जिनकल्पादिरिति गणधरादीनाम । प्राप्ताऽन्यथाऽविमुक्तिः]] ...... ...... ....... / . . . . . . . . . . . . . . . . . . . . . . . . . . . मूलादर्शानुसारेण प्रिपूरित्ः॥ 1. धर्मे S. / / 2. (पुरुषा इव ? ) / / 3. अंशोऽयं N. P. 4. इतः परम् अष्टादशं संपूर्णमपि पत्रं S. प्रतौ न विद्यते । 5. कारिकात्मकोऽयमंशः N. P. प्रती अवलम्ब्य पूरितः । / Page #61 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । .....[18a]तिवन्द्यन्त इति स्त्रीणां निर्वाणम् । अर्हन्तं गणधरादयो वन्दन्ते, न तानहन्, न हि तीर्थकरा गार्हस्थ्येऽपि सिद्धव्यतिरेकेणान्यान् वन्दन्ते, 'नमः सिद्धेभ्यः' इत्युक्त्वा श्रामण्यं प्रतिपद्यन्ते । तथा जिनकल्प-प्रतिमाप्रतिपन्नादयोऽपि वन्द्यन्ते न वन्दन्त इति गणधरादीनां स्थविरकल्पस्थादीनां च मुक्त्यभावप्रसङ्गः, अर्हदादीनामेव मुक्तिः स्यात् । अथैवं मन्येत - अर्हन्निति महत् स्थानं न्यूनं गणधरा इति । तथा जिनकल्प[:] स्थविरकल्पश्च......स्तस्मादर्हदादयो न वन्दन्त इति । एवं तर्हि वन्द्यानां मुक्तिभाव (वे') प्रतिवन्द्यानामिति हीनम् । किञ्च, स्थानं स्त्रीपुंसयोस्तुल्यम् ॥ 29 ॥ स्त्रीपुंसयोरप्येतच्छक्यते वक्तुम् - पुरु[18b]ष इति महत् स्थानं स्त्रीति न्यूनमिति । / तच्चोक्तम् - 'सारण-वारण-परिचोयणाइ पुरिसो करेइ [ / ये यान्न मुक्तिभाजो वन्दन्ते ते तथैव मुच्यन्ते । इत्यप्यवन्दनं स्यान्नामोक्षोऽवन्दनात् तेन ॥ 30 ॥ __इति सङ्ग्रहार्या । अपकृष्यते श्रिया स्त्री पुंसः सर्वत्र कि न तद् मुक्तौ । इत्यमुनाऽक्षेपि, यदप्युच्यते कैश्चिद् बालैः - स्वर्गे या महतीन्द्रश्रीः इह च चक्रधर-बलदेव-वासुदेवप्रभृतिमण्डलीकमहामण्डलीकलक्ष्मीः प्रतिगृहं च नायकत्वं पुरुषाणामेव न स्त्रीणामस्ति, एवमिह श्रिया स्त्री पुरुषादपकृष्यमाणा दृश्यते सा मुक्तिश्रियाप्येवं ततः किं नापकृष्यते ? तत्राप्यपकर्ष एवास्या युक्तः, तथा दर्शनात् । ततश्च न स्त्रीनिर्वा[19a]णमिति । एतदपि गणधरादिमोक्षेणैव प्रतिक्षिप्तम् । यदि महत्याः श्रियोऽनर्हस्याऽमुक्तिः महत्यास्तीर्थकरलक्ष्म्या गणधरादयश्चक्रधरादिलक्ष्म्याश्च ब्राह्मणा वैश्याश्चानहर्हाः, क्षत्रिया eva ca te । nrdev-raam-kesv-jinn-nivvi-viri-des-smmttN| रयणप्पभाइसत्तहिमायातोऽणंतरेण ल्भे॥ 1. इतः परं पाठपूर्तिनिर्देशकम् आ इदृशं चिह्न S. प्रतौ विद्यते, किन्तु पाठः क्वचनापि सम्पूरितो न विलोक्यते । अत कश्चिदंशोऽत्र न्यूनः स्यात् । / 2. (मुक्तिभाव्ः?)॥ 3. "सारण-वारण-पडिचोयणाइ पुरिसा करेइ ण हु इत्थी" इति सम्पूर्ण गाथार्धमुद्धृतं न्यायकुमुदचन्द्रे pR0 876 ॥ 4. 0श्चानहक्षित्रिया S.॥ Page #62 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । इति पङ्कप्रभाया अपि पृथिव्या आगतानां मुक्तिः पठ्यते न तीर्थकराद्यर्हतेति तेषां मुक्त्यभावप्रसङ्गः । यथा च तेषां गणधरादीनां तत्तल्लक्ष्मीमनहतामपि मुक्तिस्तथा स्त्रीणामपि स्यात् । न हि तल्लक्ष्मीयोग्यता मुक्तेर्मार्गः, अपि तु सम्यग्दर्शन-ज्ञान-चारित्राणि । [19b]तानि चेत् समग्राणि, किमन्येन ? भवति मुक्तिः । न ह्यविकलकारणं कार्यमभवदास्ते । तानि चेद् विकलानि तदेव वैकल्यं वक्तव्यम्, किमन्येनाप्रयोजकेन कथितेन ? किञ्च, अस्त्रीपुंसाः सिद्धाः । स्त्री श्रिया पुरुषादपकृष्यते इति च स्त्रीपुरुषावस्थायाम्, न तु गत्यन्तरे तद्रूपत्यागे । सिद्धावस्थायां च न स्त्रीपुरुषा(ष)भाव इति न किञ्चिदेतत् । किञ्च, सममरुक्त्व m ॥ 31 ॥ मुक्तिश्री म सकलसंसारज्वरमोक्षः आत्यन्तिकमारोग्यम्, न तु दानाक्षेपादिसमन्वितः पूण्यकर्मविपाको बहिविभवः । तद्यथेह ज्वरादिविगमरूपमारोग्यं स्त्रीणां पुरुषाणां च समानं तथा मुक्तावपि भवितुमर्हति [20a]कारणसम्पदस्तुल्यत्वात् । मायाचापलादिबहुलाः स्त्रियो भवन्ति, तन्न तस्या निर्वाणमिति चेत्, मायादिः पुरुषाणामपि देशादिप्रसिद्धयभावश्च । षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि ॥ 32 ॥ मायादिः पुरुषाणामपि, मोहोदयस्य स्त्रीपुरुषयोरविशेषात् । यथा पुरुषाणां 'मोहशाततः सर्वदोषप्रतिकूल: प्रतिसंख्यानरूपो मार्गस्तथा स्त्रीणामपि । तन्न ततो निर्वाणाभावः । अन्यथा पुरुषाणामपि मा भूत्, तेषामपि मायाद्युपपत्तेः । ननु च यदि स्त्रीणामस्ति निर्वाणं तन्निर्वाणज्ञानोत्पत्तिविहरणभूमयः कालाश्च किं न प्रसिद्धाः यथा पुरु[20b]SANAM चम्पा-सम्मेतो-ज्जयन्तवाड-राजगृहप्रभृतयो भूमयः स्वात्यादयश्च कालाः ? ततो न स्त्रीनिर्वाणमिति । देशादिप्रसिद्धेरतत्कारणव्यापकत्वान्न तन्निवृत्त्या निर्वाणनिवृत्तिः कर्तृस्मरणनिवृत्त्या पौरुषेयत्वनिवृत्तिवदिति प्रतिक्षिप्तम् । प्रसिद्धाश्च रामकल्पा (ल्या? ) दीनाम् । अस्माकं स्त्रीनिर्वाणमनभ्युपगच्छतामप्रसिद्धा इति चेत्, मीमांसक-लोकायतिकादीनां पुरुषनिर्वाणादिप्रदेशा अप्यप्रसिद्धाः । तन्न तत्प्रसिद्धयभावस्तदभावे प्रमाणम् । 1. छहत्तेति0 ॥ 2. (हाना0 ? ) ॥ 3. मोहसाततः S । (मोहसातनः ? ) ॥ Page #63 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । किञ्च, देशादिप्रसिद्धयभावश्च षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि । न हि निर्वाणजुषां सर्वेषामपि तेषां भूम्यादयः प्रसिद्धा एव[21a] भवन्ति, नियमहेत्वभावात् । यदि च त्द्भावाद्निर्वान्न्म्तिप्र्स्न्ग्ग्ः। सन्ति हि भूयिष्ठा अप्रसिद्धनिर्वाणभूम्यादयः । न ह्यत्रात्र इमे इमे निर्वाणा इति षण्णामपि संस्थानानां त्रयाणामपि वर्णानां साकल्येन तद्देशादिप्रसिद्धिरस्ति । अथ तेषां तदभावेऽपि मुक्तिः, कस्तवार्यिकासु प्रद्वेष: ? तस्मात् कारणसाकल्ये न कश्चित् कार्य निषेद्धमीश्वर इति स्त्रीनिर्वाणकारणवैकल्यमेव दर्शनीयम् । तच्चाशक्यम् । अथोच्यते - स्त्री नाम मन्दसत्त्वा मुक्त्यङ्गसमग्रता न तेनात्र । स्त्रियो नाम मन्दसत्त्वा भवन्ति । न हि तासां पुरुषाणामिव सत्त्वाधिकतास्ति । मन्दसत्त्वानां च 'सर्व सत्त्वे प्रतिष्ठितम्' [ ] इति कथं कातरदुर्विगाहं रत्नत्रयं समग्रतामनु भवेदिति । तत् कथमनल्पघृतयः सन्ति हि शीलाम्बुनिधिवेलाः ॥ 33 ॥ इह हि सत्त्वं तपःशील[21b]धारण एषितव्यम्, नान्यदनङ्गत्वात् । तच्चानल्पधृतिबलमार्यासु सुदुर्धरतपःशीलवहासु दृश्यते । प्रसिद्धाश्च सत्त्वेनार्याः शासने श्रूयन्ते - ब्राह्मी सुन्दर्या राजिमती चन्दना गणधरान्या[:] / अपि देवासुरमहिता विख्याताः शीलसत्त्वाभ्याम् । / 34 ॥ ब्राह्मयादीनां भगवतीनामन्यासामपि सकलनरामरलोकमहितानामार्याणां सकलभुवनातिशायि शीलं तदनुमेयं च महत् सत्त्वं विख्यातम् । गार्हस्थ्येऽपि सुसत्त्वा विख्याताः 'शीलवतितमा जगति । "सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ॥ 35 ॥ लोकेऽपि 'सीतादयो गृहस्थाश्रमेऽप्यभेद्यशीला महासत्त्वाः श्रूयन्ते । ता एव कथमशेषसंसारज्वरनिर्वहणी परित्यक्तसर्वभोगां भागवतीं दीक्षां महापुरुषानुत्ती(ची)र्णां सत्त्वविवर्धिनीमुपादाय विसत्त्वाः [22a]विशीलाश्च भवेयुः ? किञ्च, सन्त्यज्य राज्यलक्ष्मी पतिपुत्र भ्रातृ[बन्धु]सम्बन्धम् । पारिवाज्यवहायाः किमसत्त्वं सत्यभामादेः ॥ 36 ॥ नारायणभार्याणां प्रसिद्धपरित्यागमहिमानां निर्व()ढसंयमभराणामशक्तिकल्पनां प्रति कथमप्यविषयाणामुदाहरणेन स्त्रीणामसत्त्वकल्पना प्रतिक्षिप्यते । 1. योगशास्त्रस्वोपज्ञवृत्तौ [3-120 pR0 207 B] न्यायावतारवातिकवृत्ती [pR0 121] चोद्धृतेयं कारिका । न्याय कुमुदचन्द्रेऽपि उद्धृता, तत्र च 'शीलवतया' इति पाठः pR0 869 / / 2. zItASU Page #64 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् महता पापेन स्त्री मिथ्यात्वसहायकेन न सुदृष्टिः । . स्त्रीत्वं चिनोति, तन्न तदङ्ग क्षपणेति निर्मानम् ॥ 37 ॥ स्त्रीत्वनिर्वर्तनं कर्म महत् पापम् । तथाहि - यद्यपि सास्वादनसम्यग्दृष्टिरपि तदर्जयति, सम्यग्दर्शनमवसादयन् मिथ्यादृष्टिरेवेति मिथ्यादर्शनाभिमुखो मिथ्यादर्शनेनैव व्यपदिश्यते, न सम्यग्दर्शने[23b]न । सम्यग्मिथ्यादृष्टयोऽपि तावत् तन्नार्जयन्ति, किमङ्ग सम्यग्दृष्टयः । स्त्रीत्वेनोत्पद्यमानोऽपि मिथ्यात्वपरिणत एवोत्पद्यते जीवः । मणुसीसु तिरिक्खीसु य वंसाइखिईसु जोइस्ण्तीसु। इत्थीसु य पडिसिद्धो सम्मट्टिईण उव्वाओ॥ [ इति वचनात् । तदेवं महापापनिष्पन्ने स्त्रीशरीरे नारकादिशरीरवद् न कर्मणां क्षपणा सम्भाव्यत इति चेत्, तदेतद् निष्प्रमाणकम्, न हि 'अत्र स्त्रीशरीरे क्षपणा न' इत्यत्र प्रमाणमस्ति, स्त्रीत्वेन तुल्ययोगक्षेमेषु संस्थानादिषु क्षपणाभ्युपगमात् । न हि स्त्रीशरीरादन्यत् शरीरं समचतुरस्रसंस्थानाद्वान्यत् संस्थानमिति प्रकर्षपर्यन्तप्राप्तं रत्नत्रयम[24a]शेषकर्मनिर्मूलनैकव्यापारं कर्मराशावग्निवत् तृणराशावुदास्ते । तथाहि - अन्तःकोटीकोटीस्थितिकानि भवन्ति सर्वकर्माणि । सम्यक्त्वलाभ एवाशेषाघक्षयकरो मार्गः ॥ 38 ॥ यदैव जीवः प्रवृद्धविशोधिपरिणामः सम्यग्दर्शनोन्मुखो भवति नाद्यापि सम्यग्दर्शनं प्रतिपन्नस्तदैव सप्ततिसागरोपमकोटीकोटीस्थितिकान्यपि कर्माण्यन्तःसागरोपमकोटीकोटीस्थितिकानि भवन्ति । यदा त्वशेषकर्मद्रुमनिर्दहनो मार्गः स्वोदयनिरस्तमिथ्यात्वा- संयमकषायः सम्पन्नस्तदा किमत्र वाच्यमशेषकर्मक्षयो भवति । न हि सम्यग्दर्शनमनपास्यदेव मिथ्यादर्शनमुदेति ज्ञानं चाज्ञानं चारित्रं चाचारित्रं तां तामवस्थामापद्यमानमसंयम-कषाय-प्रमादयोगान् । न च निर्मूलित[24b]मिथ्यात्वा-'संयम-कषाय-प्रमादयोगस्य जन्मान्तरोपादानं सम्भाव्यते । तथा चाधीयते - मिथ्यात्वा-संयम-कषाय-प्रमाद-योगा बन्धहेतवः [तत्त्वार्थ सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः [तत्त्वार्थ0 1/1] इति । 1. 'स्त्रीशरीरादन्यत्' इति पाठः S प्रतौ चिह्नं कृत्वा केनचिल्लेखकेनाधस्तात् पूरित्ः। 'शरीरादन्यत्' इति पाठस्त्वत्र संगतोऽस्माकं प्रतिभाति । अथवा न हि स्त्रीशरीरं समचतुरस्रसंस्थानाद्वान्यत् संस्थानमिति' इति पाठोऽत्र शोभनो भाति । / 2. 'मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः' [8-1] इति तत्त्वार्थसूत्रे पाठः । / Page #65 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् अन्योऽप्याह - 'दुःखे विपर्यासमतिस्तष्णा चाबन्धकारणम् । जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥ प्रमाणवा. 1/83] निरालोको लोको विषयसुखतृष्णाविलसितै __तेच्छो दुर्वृत्त्या निरधिकृतबुद्धिस्तव म्ते। अरण्यानी मोहादुपसरति हा सद्भवमयीं भवन्वा (न्तं?) त्रातारं शिवममृतयोनि न लभते ॥ यदि रत्नत्रयं स्त्रीषु न सम्पद्येत तदेव वक्तव्यम्, किमन्येन ? इत्युक्तम् । तच्चाशक्यम्, तत्र प्रमाणाभावात् । ननु च मा भूत् स्त्रीणां निर्वाणाभावे प्रमाणम्, तदस्तित्वे किं प्रमाणम् ? न चेदानीमिहोपलभ्यमानमार्गोपलम्भादेव तन्निश्चयः, विप्रकृष्टावस्थानां कारणानां कार्ये व्यभिचारात्, अन्यथेदानीं सर्वेषां मुक्तिप्रसङ्गात् । यदवस्थानन्तरं मुक्तिः तत्र प्रकर्षपर्यन्तप्राप्तौ स्त्रीणां न वः किञ्चन प्रमाणमस्ति, परिणामशक्तीनां दुरवसानत्वादिति चेत् ; एवं ब्रुवाणस्य पुंनिर्वाणेऽपि किं प्रमाणम् ? तत्रापि हि शक्यमेवं वक्तुम् । रत्नत्रयप्रकर्षपर्यन्तप्राप्तिसम्भावना च पुंवत् । स्त्रीष्वपि स्यात् । किञ्च, अत्रागमः प्रमाणं यत्प्रसादादस्माकमयमवष्टम्भः, यतः पराङ्मुखो जन्तुर्जन्मजलधिमतिगाहते । कोऽसावागम इति चेत्, अष्टशतमेकसमये पुरुषाणामादिरागमः सिद्धौ । स्त्रीणाम्, अट्ठसयमेगसम[25b]ये पुरिसाणं निव्वुई स्म्क्खाया। थीलिंगेण य वीसं सेसा वसगं ति बोडन्या ॥ [ इत्यादिरागमः स्त्रीनिर्वाणे प्रमाणम् । अथोच्येत - सत्यम्, स्त्रीनिर्वाणाभिधाय्यागमो विद्यते, नास्माकमत्रापह्नवः, . किन्तु स्त्रीशब्दस्य स्तन-प्रजनवौदिमती स्त्री नार्थः, अपितु पुरुषविशेष एव यत्र स्त्रीवेदोदयः, स्त्री 1. बौद्धाचार्यधर्मकीतिविरचितस्य प्रमाणवार्तिकस्येयं कारिका। "दुःखे विपर्यासमतिस्तृष्णा चाबन्धकारणम् आश्लेषहेतुर्जन्मिनः, तृष्णया आत्मस्नेहोऽप्याक्षिप्तो हेतुवद् वेदित्व्य्ः। यस्य तन्मलितात्मग्रहस्य ते विपर्यासस्तृष्णा च न स्तो न विद्यते न स जन्माधिगच्छति" इति मनोरथनन्दिविरचिताय प्र्मान्न्वातिक्व्त्तौ। प्रमाणवार्तिकपरिच्छेदानां क्रमद्वयं वर्तते । क्रमान्तरे द्वितीयपरिच्छेदे 81 संख्याकोऽयं श्लोकः । / 2. दसछत्ति । न्यायकुमुदचन्द्रे [pR0 869] उद्धृतेयं गाथा तत्र 'दसकत्ति' इति 'दसकंति' इति च पाठान्तरद्वयम् । न्यायावतारवातिकवृत्तावपि [pR0 121] उद्धृतेयं गाथा तत्र च 'दसगं तु' इति 'दसगं च' इति च पाठान्तरद्वयम् । Page #66 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् स्वभावे च पुरुष स्त्रीशब्दो लोके प्रयुज्यते, तथा च पुरुषकारशून्यं क्लीबं दृष्ट्वा वक्तारो भवन्ति 'स्त्री अयम्, न पुरुषः' इति । तदयुक्तम्, न मुख्ययोगे गौणोऽर्थः पुरुषः स्त्रीशब्दस्य गौणोऽर्थः, स्त्र्येव मुख्यः, स्त्रियां च स्तन-प्रजनवौदिमत्यां mukhya'rthe निर्वाणाभावो न प्रतिपन्नः, त[26a]त्र 'गौण-मुख्ययोर्मुख्य कार्यसम्प्रत्ययः' इति न गौणोऽर्थो भवितुमर्हति, मुख्यहानं वा ॥ 39 ॥ न गौणपरिग्रहेऽपि गौणस्यैव परिग्रहेण मुख्य बाधकाभावेन मुख्यस्यार्थस्य त्याग उपपद्यते । किं न मुख्ययोगे गौणोऽर्थ इति चेत्, उच्यते-- शब्दनिवेशनमर्थः प्रत्यासत्त्या क्वचित् कयाचिदसः । तदयोगे योगे सति शब्दस्यान्यः कथं कल्प्यः ॥ 40 ॥ यस्मिन्नर्थे यः शब्दोऽन्वय-व्यतिरेकाभ्यां वृद्धव्यवहारे वाचकत्वेन प्रथमनिविष्टो दृष्टो निवेशितो वा स तस्यार्थः, यथा गवादिशब्दानां सास्नादिमदादयः, अप्रतिपन्नसंबन्धस्यावाचकत्वात्, अन्यथा सर्वः सर्वस्य वाचकः स्या[26b]t कस्यचित् प्रत्यासत्तिविप्रकर्षयोरभावात् । एष मुख्यो नामार्थः । अस्य शब्दात् प्रतिपत्तिआय्या, प्रतिपाद्यत्वेन शब्द प्रति प्रतिपन्नसम्बन्धत्वात् । अस्यायोगे नास्य मुख्योऽर्थः संभवति, अर्थवता चानेन भवितव्यमप्रमत्तवचनत्वात्, दृष्टश्च लोके तथाविधे वचने साहचर्यादिप्रत्यासत्त्या कयाचिदसोऽप्यर्थ इत्यन्योऽप्रतिपन्नसम्बन्धोऽपि लोकदृष्टप्रत्यासत्त्यनतिक्रमेणार्थः कल्प्यते - गौर्वाहीकः, गङ्गायां घोषः, धनुःशतं धावति, दधित्रपुसं प्रत्यक्षो ज्वर इति । स सादृश्यादिनिबन्धनो गौणः । अयं मुख्यासंभवाभावे कल्पयितुं न शक्यते, मुख्यायोगे [27a]एव दृष्टत्वात् । किञ्च, अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः सति मुख्य धीः कथं गौणे ॥ 41 ॥ न हि मुख्यो गौः कदाचिदगौर्भविष्यति, सर्वदा गोत्वस्य शब्दप्रवृत्तिनिमित्तस्याव्यभिचारात् सदा गौरेवासौ । यदापि शब्दान्तराभिधेयतया व्यवहियते शुक्ल: स्थूलो बलिष्ठतया हस्तीति वा तदापि गौः सन्नेव तथोच्यते, न हि तदा गौर्न भवतीति प्रत्ययः, तस्मान्मुख्यः शब्दस्याव्यभिचार्यर्थः, गौणः पुन्र्व्य्भिचारी। तथाहि - तत्र वस्तुतः स्वप्रवृत्तिनिमित्तविकलेऽर्थे वाहीकादौ 1. 0मत्या मुख्योऽर्थो S ॥ Page #67 -------------------------------------------------------------------------- ________________ 32 शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् गोशब्दः प्रवर्तमानः तन्निमित्ताध्यारोपमपेक्षते, स हि गोत्वैकार्थसमवायितिष्ठन्मूत्रण[27b]गच्छन्भक्षणादिधर्मदर्शनाध्यारोपिततद्भावो गौर्भवति, नान्यदा । यदा च बलिष्ठतादिविवक्षया हस्तित्वाद्यध्यारोपः तदा हस्त्यन्य एवोच्येत 'हस्त्ययं वाहीकः' 'अश्वोऽयं वाहीकः', न तदासौ गौः, गोत्वाध्यारोपाभावात् । अविकलश्च मुख्योऽर्थः । न हि मुख्येऽर्थे शब्दप्रवृत्तिनिमित्तस्य वैकल्यमस्ति । गौणः पुनर्मुख्यार्थंकदेशानुगमादध्यारोपिततद्भावः शब्दप्रवृत्तिनिमित्तवैकल्याद् विकलोऽर्थः । असाधारणश्च मुख्योऽर्थः । न ह्यसौ मुख्यो गौर्हस्त्यश्वो वा भवति, गौणः पुनर्वाहीको गौर्हस्त्यश्वश्च भवति । तस्मादसौ शब्दान्तरसाधारणो न तु मुख्यः । अन्तरङ्गश्च मुख्योऽर्थः, अर्थान्तरानपेक्षणात् । न हि तत्र गो[28a] शब्दः प्रवर्तमानोऽर्थान्तरमपेक्षते गौणस्तु मुख्यैकदेशदर्शनात् प्रवर्तमानो मुख्यमपेक्षते इति बहिरङ्गः । लोके च शब्दात् प्रतिपत्तिरव्यभिचारादिप्रतिपत्त्यङ्गसमन्वित एवार्थे तत्सम्भवे दृश्यते । यथादर्शनं च शब्दादर्थप्रतिपत्तिरिति गौणमुख्ययोमुख्य सम्प्रत्ययः, तस्मान्न स्त्रीशब्दादिह सति मुख्य स्तन-प्रजनवादिमत्यर्थे पुंसि श्मश्रु-मेहनादिलक्षणेऽर्थे गौणे युक्तः । स्तन-प्रजनवादिमान् मुख्योऽर्थः, न तत्स्वभावः पुमानिति कुतो ज्ञायत इति चेत्, स्तन-जघनादिव्यङ्गये स्त्रीशब्दोऽर्थे न तं विहायैषः । दृष्टः क्वचित् स्तन-प्रजनवांदिव्यञ्जनेऽर्थे एष स्त्रीशब्दो लोके दृष्टप्रयोगः, न तद्वत् श्मश्रु-मेहनादिव्यञ्जनेऽर्थे । लोके च यानि येष्वर्थेषु प्रसिद्धानि पदानि तानि सति सम्भ[28b]वे तदर्थान्येवेह प्रतिपत्तव्यानि, अन्यथाऽतिप्रसङ्गात् । अन्यत्र त्वग्निर्माणवकवद् गौणः ॥ 42 ॥ यश्च पुंसि पुरुषकारशून्ये 'स्त्री अयम्, न पुरुषः' इति प्रयोगः स तत्तुल्यतयोपचारात्, यथा अग्निशब्दस्य माणवके 'अग्निर्माणवकः' इति । न हि तं लोकः स्तन-प्रजनवादिमतीमिवास्खलितप्रत्ययविषयतया स्त्रियं मन्यते । न चागमे स्त्रीशब्दस्यायं परिभाषितोऽर्थः यथा पाणिनेरादैचो वृद्धिशब्दस्य वृद्धिरादैच् [pA0 1/1/1] इति अर्थापत्त्याधिगतः येन स तस्यार्थो विज्ञायेत । स्तनादिमानेवार्थः शास्त्रे प्रसिद्धः, तथाहि - आ षष्ठयाः स्त्रीत्यादौ स्तनादिभिः स्त्री 1. 'वाहीकः' इति टिप्पन्याम् S ॥ 2. साधारणे ॥ 3. स्मश्रु0 ॥ Page #68 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् इत्थीओ गंति छट्टि पुढवीं [ ] इत्यादौ सर्वत्रागमे स्तनादिमत्येव स्त्री प्रसिद्धा, न तां विहायैष स्त्रीशब्दो दृष्ट: / असति तदर्थस्य बाधकेऽर्थान्तरकल्पना[29a]यां तत्रापि तथा स्यात् । न चैवमिष्यते । अत्र सङग्रहार्या - परिभाषितो न शास्त्रे मनुजीशब्दो न लौकिकोऽपि यतः । अमुतो न तत्र बाधा स्त्रीनिर्वाणं ततो न कुतः ॥ ननु स्त्रीवेद इत्यत्र 'स्तनादिमत्याकारादन्यत्र स्त्रीशब्दो दृष्टो भावे । वेद इति मोहनीयोदयजन्मा चित्तविकारोऽभिलाषरूप' उच्यत इति चेत्, न, स्त्रिया इति च वेदः । स्त्रीवेदः स्त्रीवेद इति यदि स्त्री चासौ वेदश्चेति समानाधिकरण: समासो विज्ञायेत ततोऽन्यत्र स्त्रीशब्दो दृष्टः स्यात् । न चात्र सामानाधिकरण्ये प्रमाणमस्ति । स्त्रियाः स्तनादिमत्या वेदः स्त्रीवेद इतीह षष्ठीसमासेऽप्येतदुपपद्यत एव । न[29b]च दृष्टानतिलङ्घनेनाऽर्थोपपत्तौ 3तदुल्लङ्घनं न्यायविदां मनोरथं पूरयति उपचारेण वा कर्मधारयः । स्यादेतत् - इत्थित्तं पल्लसयपुहत्तं तु [ ] इत्यत्रापि स्त्रीव्यवहारः । न ह्येकस्मिन् शरीरे स्त्रीत्वं पल्यशतपृथक्त्वं भवति 4परेण पर(ण ? ) पण्णु पल्ला य [ ] इति वचनात् । अनेकशरीराश्रये तु तावन्तं "कालमविच्छिन्नस्त्रीवेद उपपद्यत इति चेत्, न, स्त्यनुबन्धात् पल्यानां शतपृथक्त्वोक्तिः ॥ 43 ॥ यद्यप्यभिव्यक्ततदाकारविच्छेदस्तदा न तत्कारणकर्मोदयविच्छेदः, तदनन्तरमेव च पुनः स्त्रीशरीरग्रहणं न च पुंस्त्वादिव्यवधानमिति स्त्रीत्वस्यानुबन्धात् इत्थितं पल्लसयपुहत्तम् [ ] इत्यु[30a]क्तिरुपपद्यते । अपि च भावाश्रयण स्त्रीत्वस्य पल्यशतपृथक्त्वोक्तावपि न च पुंदेहे स्त्रीवेदोदयभावे प्रमाणम् 1. 'स्तनादिमत्याः आकारात्' इत्यर्थः प्रतीयते । 'स्तनादिमत आकारात्' इति चेत् पाठः कल्प्यते तदा शोभनं भाति ॥ 2. 0लापरूप ॥ 3. तदुल्लंघन ॥ 4. 'अग्रत एवाभिधानात्' इति टिप्पन्याम् s । उत्कर्षेण पञ्चपञ्चाशत् पल्योपमा देवीनामायुरित्यर्थोऽत्राभिप्रेतः ॥ 5. कालमवच्छिन्न । Page #69 -------------------------------------------------------------------------- ________________ 34 शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् भावो नाम ते स्त्रीवेदोदयः । न च पुंशरीरे स विद्यते इत्यत्र प्रमाणमस्तीति स्त्रीनिर्वाणवाक्येभ्यः स्तन-प्रजनवादिमत्या एव निर्वाणसिद्धिः । किञ्च, अङ्गं च । भावः सिद्धौ यदि यः स्त्रियां भावः स एव पुंसि भवति तेन च 'पुमान् मुच्यते स भावो मोक्षस्याप्रतिबन्धकः, मोक्षस्य च साक्षाद् भावः कारणम्, परिणामशुद्धया हि मुच्यन्ते, अन्यत् पुनर्भावोपग्राहितया परम्परया मोक्ष उपयुज्यते । एवं चैतेन परिणामेन पंवत् स्त्र्यपि मोक्षमर्हति । न हि तदाका[30b] रस्य मोक्षप्रतिबन्धित्वेन सामर्थ्यमन्वयव्यतिरेकाभ्यामवधारितं यथाऽग्न्यादीनां शीतादौ येन तदकारयोगात् मोक्षाभावः स्यात् । ___यद्यपि स्त्रीवेदस्य कर्मक्षपणां प्रति विरोधोऽङ्गीक्रियते तच्छरीरव्यभिचारिवेदवादिनस्तथापि न स्त्रीनिर्वाणाभावः, यतः पुंवत् पुमान् स्त्र्यपि यथा पुंसि स्त्रीवेदः एवं स्त्रियामपि पुंवेदः स्यात् । न ह्यत्र ते किञ्चिन्नियामकमस्ति येन स्त्रियां न पुंवेदः स्यात् । ततश्च स्त्रीशरीरेणैव पुमान् भूत्वा सिध्यति । उत्कृष्टं हि ते स्त्रीसत्त्वात् पुंसत्त्वम्, सत्त्वं च भावः, यदि स्त्रीसत्त्वेन पुमान् मुच्यते पुंसत्वेन स्त्री किं न [31a]मुच्यत इति स्त्रीनिर्वाणसिद्धिः । यदि च स्त्रीनिर्वाणवाक्येषु स्त्रीशब्दो नाकारमुपादाय प्रवृत्तोऽपि तु वेदं तन्न युज्यते । यतः न सिध्यतो वेदः ॥ 44 ॥ अनिवृत्तिबादरसम्परायप्रविष्टक्षपके नवमगणस्थान एव वेदक्षपणाऽधीयते । अतो न सिध्यत्काले वेदाश्रयस्त्र्यादिव्यवहारमभ्युपगच्छतः स्त्री पुमान् वा स जीव इति तदयोगः । / क्षपकश्रेण्यारोहे वेदेनोच्येत भूतपूर्वेण । स्त्रीति अथोच्यते - यद्यपि निर्वाणकाले नास्ति वेदः, अनिवृत्तिस्थान एव क्षयात्, तथापि क्षपक-2 श्रेणीमारोहन् कश्चित्[31b]स्त्रीवेदेनारोहति तदासौ स्त्री भवति, तेन निर्वाणकाले भूतपूर्वेण 'स्त्री' इत्युच्यते यथा रेचितघृतघटोऽपि घृतघट इति भूतपूर्वगत्योच्यते द्रव्यनयालम्बनेनेति । नितराममुख्ये मुख्येऽर्थे युज्यते नतराम् ॥ 45 ॥ 1. पुमानुच्यते ॥ 2. श्रेणीनामा0 ॥ 3. तदसौ S ॥ 4. लम्बनेति Sh Page #70 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् अहो दुनिखातस्योपरि निखातः, सति हि मुख्य स्तन-जघनादिलक्षणे स्त्र्यर्थे बाधके, श्मश्रु-मेहनादिलक्षणे पुमर्थे तत्र स्त्रीवेदस्य तावदसम्भवः, पुंसि भवतः पुंवेदवत् स्त्रीवेदत्वविरोधात् । नहि क्रोधादयः स्त्रियां पुंसि वाऽविशेषेण भवन्तः स्त्र्यादिभिविशिष्यन्ते । अभ्युपगमेऽपि पुंसि 3तद्वेदोदयस्य न ततः स्त्रीशब्दस्य पुंसि वृत्तिः, स्तन-प्रजनवौदिमदाकारस्य स्त्रीशब्दप्रवृत्तिनि[32a]मित्तस्य तत्राभावात् । तदाकारदर्शनादेव चायं स्त्रीशब्दः प्रयुज्यते लोके, न वेददर्शनात् । चित्रादौ च वेदाभावः । 'स्त्रीनिर्वाणं नास्ति' इति त्वयापि स्त्रीशब्दस्तदाकार एव प्रयुज्यते, वेदे निर्वाणाभ्युपगमात् । तत्र चैकार्थसमवायिनो वेदात् स्त्रीशब्दप्रवृत्तिरुपचारात्, पुनस्तदभावे भूतपूर्वगत्याश्रयेण स्त्रीत्वमित्युपचरितस्योपचारात् । तत्रासति मुख्यार्थबाधने पूर्व एवोपचारस्तावन्न' युक्तः, द्वितीयस्य पुनरुपचारस्यायुक्तिः प्रकर्षमुद्वहति, उपचाराश्रयेऽपि सत्तायोगस्तस्य सः । आगमः स्त्रीनिर्वाणे प्रमाणमुपन्यस्यते मनुषीषु मनुष्येषु च चतुर्दशगु[32b]णोक्तिरायिकासिद्धौ प्रमाणम् । मनुषीषु मनुष्येषु च पृथक् चतुर्दश स्थानानि शिष्यन्ते । तत्र यदि 'मनुषीषु' इत्यपि मनुष्या एवोच्यन्ते 'मनुष्येषु चतुर्दश गुणस्थानानि भवन्ति' इत्येव गतत्वात् 'मनुषीषु चतुदश गुणस्थानानि' इत्यनर्थकम् । न हि ते न मनुष्या भवन्ति ये त्वया 'मनुषीषु' इत्युच्यन्ते, तेषामपि पुंस्त्वात् । तस्माद् -- मनुषीषु' इति स्तन-प्रजनवौदिमत्योऽपुरुषाः स्त्रिय एवोच्यन्ते । तत्र 'मनुष्येषु' इति लिङ्ग विवक्ष्यते इति 'मनुषीषु' इत्यर्थवद् भवति । तदेतज्जीवस्थाने मनुषीषु मनुष्येषु इति च चतुर्दशानां गुणस्थानानामनुशासनमार्यिका[33a]निर्वाणे प्रमाणम् । __ यदि च मनुषीषु मनुष्येषु इति च भावनिबन्धनोक्तिः भावस्तवोपरिक्षयी तवाभिमतो वेदलक्षणो भावः अनिवृत्तिबादरसम्परायप्रविष्टनवमगुणस्थान एव क्षीयमाण: ततः परं नैव विद्यते, कथं तत्र चतुर्दशगुणोक्तिरुपपद्यते । 'मनुषीषु मनुष्येषु' इति च न भावप्रधानो निर्देशः, अपि तु तदुपलक्षितद्रव्यविषयः, तत्र गुणोक्तिरुपपद्यते इति चेत्, 9अनवस्थोऽनियत उपचारः ॥ 46 ॥ 1. स्मश्रु S ॥ 2. तहि S ॥ 3. तद्वदोयस्य C ॥ 4. 'वेदात्' इति टिप्पन्याम् ॥ 5. तावत् युक्तः । (तावदयुक्तः?) / 6. एतस्योपरि = ईदृशं चिह्नं कृत्वा व्याख्यारूपम् 'उपचारात्' इति टिप्पनं S प्रतावधस्ताद् वर्तते । एवं च 'उपचाराश्रयेऽपि सत्तायोग उपचारात् तस्य सः' इत्यर्थः प्रतीयते ॥ 7. 'स आगमः' इत्यपि सम्बन्धो भवेत् । / 8. माणे ॥ 9. अनवस्थेऽनियत S । Page #71 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणोतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् स भाव आसंसारमेकस्मिन् जीवे नियतो नेष्यते पुंसां स्त्रीत्वस्य स्त्रीणां च पुंस्त्वस्य देहान्तरे श्रवणात् । एकस्मिन् पुनर्देहे यदि यावज्जीवं पुंसि स्त्रीत्वमिष्यते तत्र[33b]प्रमाणं वक्तव्यम्, न ह्यत्र प्रत्यक्षमनुमानमागमो वा दृश्यते, यदालम्बनः पुंसि 'स्त्री' इत्युपचारो न स यावज्जीवं नियतो दृश्यते । य एव हि क्लीबतादिसादृश्यात् 'स्त्री' इत्युपचरितः स एव पुनरन्यदा दृष्टपुरुषकारः 'सिंहः पुरुषोऽयम्' इत्युच्यते । भवन्ति च क्वचिद् भीरवः क्वचिच्छूराः । ततः पुंसां स्त्रीत्वानिर्णये न तत् स्त्रीत्वं यावज्जीवं स्यात्, तस्य यावज्जीवमनवस्थानात् विपरीतस्यापि भावात् न ततः स्त्रीवेदनिर्णयः, पुंवेदेऽपि कुतश्चित् सादृश्यादुपचारोपपत्तेः, भवन्नपि अनवस्थित एव स्यात् तत्र । स्त्रीत्व-पुंस्त्वाभ्यामेककर्मवद्रव्यमुपलक्ष्यत इत्यन्यतरेणैवोपलक्षितत्वादिति चेत्, अनर्थकम्, अनडुह्याऽनड्वाहीं दृष्ट्वा[5 नड्वाहमनडुहाऽऽरूढम् । स्त्रीपुंसेतरवेदो वेद्यो नाऽनियमतो वृत्तेः ॥ 47 ॥ विगतानुवादनीतौ सुर-कोपादिषु चतुर्दश गुणाः स्युः । न च मार्गणान्तर इति प्रोक्तं वेदेऽन्यथा नीतिः ॥ 48 ॥ ] [35a]तत्रापि वेदवच्चतुर्दश गुणस्थानानि प्रसज्येरन् । न चैवं नीयते । न च क्वचिद् मार्गणान्तर एवं नीतिर्दृश्यते । सर्वत्र हि यावद्भावमेवमेव नीतिः । को वा विशेषो येन विगतेऽपि वेदे नीयते, न मार्गणान्तरे? तस्माद् ग्रन्थच्छायापि नेया । वेदेऽन्यथा नीतिः । वेदमार्गणावसरे गुणस्थानानि नवैवोच्यन्ते । इति मनुषीषु मनुष्येषु च चतुर्दश गुणस्थानानीति न वेदाश्रयेण, अपि त्वाकारमेवाश्रित्य यस्य सर्वत्र सम्भवः । स्त्रीपुंसयोद्वैते व्यवहारानुपपत्तिः, पुंसि स्त्रियां स्त्रियां पुंस्यन्तश्च तथा भवेद् विवाहादिः । यतिषु न संवासादिः स्यात् यद्याकारेण स्त्र्यप्यन्तः पुरुषः पुरुषोऽप्यन्तः स्त्री तद्वेदोदयात् तथा सति[35b]लोकलोकोत्तरव्यवहारलोपः । लोके विवाहादिव्यवहारस्तथा प्रसज्येत - स्त्रियाः स्त्रिया पुरुषस्य पुरुषेण सह विवाह इति । लोकोत्तरश्च संवासादिर्नोपपद्यते, न हि समये स्त्रीणां पुरुषाणां च सहसंवासादिरस्ति । "तस्मान्न । वेदोदयस्यागम्यत्वादेवं व्यवहार इति चेत्, स्यादगतौ निष्प्रमाणेष्टिः ॥ 49 ॥ 1. 'क्लीबतादेः' इति टिप्पन्याम् S ॥ 2. " स्यात् । तन्न त्रीत्व-पुंस्त्वाभ्यामेककर्मवद् द्रव्यमुपलक्ष्यत इति । अन्यतरेणैवोपलक्षितत्वादिति चेत्, अनर्थकम् ", इत्थमपि पाठोऽत्र भवेदिति सम्भाव्यते । / 3. अनडुह्यस्स् । 4. इत आरभ्य एकं समग्रमपि 34 तमं तालपत्रं S प्रतौ नास्ति । अतः N. P. प्रती अवलम्ब्य [ ] एतदन्तर्गतः कारिकारूप एव भागः पूरितोऽस्माभिः । / 5. 'तस्मान पुरुष स्त्रीवेदोदयः' इत्यर्थो भाति । / Page #72 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् यद्येवम्, निष्प्रमाण एवाकारान्तरे वेदान्तरोदयाभ्युपगमः, अगम्यमानविषयत्वात् । न चात्रागमः प्रमाणमस्ति । प्रत्यक्षानुमाने लोकस्यापि तुल्ये न तत्र गतिरिति । तथा विवाहादिप्रसङ्गः । ननु च नामकर्मणः शरीरनिष्पत्तिः, वेदो नाम मोहनीयोदयः । क[36a]स्तत्र प्रतिबन्धो येन विशिष्टो वेदो विशिष्ट एव शरीराकारे स्यात्, न सर्वः सर्वत्रेति ? उच्यते - पञ्चेन्द्रियाधुदयवत् सुरनरगत्यादिकर्मणामुदयः । वेदस्य तत्तदङ्गे नपुंसकादिवदु नरकादौ ॥ 50 ॥ यथा भिन्नकर्मत्वेऽपि कुतश्चित् प्रतिबन्धात् पञ्चेन्द्रियजात्यादिकर्मोदये एव देवमनुष्यगत्यादिकर्मणामुदयः, अन्यथा सुरनरादीनामनिन्द्रियता एकेन्द्रियादिता वा स्यात् । वेदस्यापि यथा नारकगत्युदये नपुंसकस्यैवोदयः, देवगत्युदये स्त्रीपुंसयोरेव, अहमिन्द्रेषु च पुंवेदस्यैव, एकेन्द्रिय-विकलेन्द्रियोदये च नपुंसकस्यैव, तथा पुमादिशरीरेष्वेव पुमादिवे[36b]दोदयः सम्भाव्यते तथा दर्शनात् । उ इति पादपूरणे । तथा - नाम तदिन्द्रियलब्धेरिन्द्रियनिर्वृत्तिमिव पुमाद्यङ्गम् । वेदोदयाद् विरचयेदित्यतदङ्ग न तद्वेदः ॥ 51 ॥ नामकर्मापि यथा तत्तदिन्द्रियनिर्वृत्तिमावरणक्षयोपशमजन्मानं तत्तदिन्द्रियलब्धि प्राप्यैव करोति तथा पुवेदाधुदयादेव पुंशरीरादिनिष्पत्ति कुर्यादिति सम्भाव्यते नियमोपलम्भादेवेति नापुमाद्यङ्गे पुवेदाधुदयः । / ____ यदि पुमादिशरीर एव पुंवेदाधुदयः कथं पुमादीनां 'पुमादिषु 'स्त्र्यादिष्विव प्रवृत्तिरिति चेत्, उच्यते -- या पुंसि च प्रवृत्तिः पुंसः स्त्रीवत् स्त्रियाः स्त्रियां च स्यात् । सा स्वक[37a]वेदात् तिर्यग्वदलाभे 3मत्तकामिन्याः । / 52 ॥ 4 सा प्रवृत्तिः पुमादीनां पुमादिवेदोदयादेव स्यात्, न स्त्र्यादिवेदोदयात् । यथा मत्तकामिन्यलाभे गोपालादीनां कामितया तिर्यक्षु प्रवृत्तिरुपलभ्यते न सा तेषां तिर्यग्भावेन, अपि तु मनुष्यभावेनैव, तथात्रापि स्यात् । अनेकावस्थो हि वेदोदयः स्यात् । तन्न तत्प्रवृत्त्या पुंसि वेदान्तरोदयकल्पनया स्त्रीनिर्वाणवाक्यनीतिरुपपद्यते । 1. इत आरभ्य केवलं पत्रत्रयमित्ता सटीका आ प्रतिरप्युपलभ्यते । / ..2. स्त्रियादि. A.S. ॥ 3. मत्तकाशिन्याः S ॥ 4. S प्रतौ कुत्रचिदपि कारिकाको नास्ति । केवलम् आ प्रतावित आरभ्य तिसृणां कारिकाणाम् 52, 53, 54 इति संख्याका निर्दिष्टा दृश्यन्ते । तदनुसारेणैव सर्वासां प्राक्तनीनां कारिकाणां संख्याका अस्माभिनिदिष्टा iti dhyeyam । / 5. mttkaashinyte|| Page #73 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् किञ्च, मनुजगतौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् । पंवत स्त्रीणां सिद्धौ नापर्याप्तादिवद् बाधा ॥ 53 ॥ मणुयगईए चोद्दस गुणट्ठाणाणि होंति, पंचेंदिएसु [चोद्दस ] गुणट्ठाणाणि होति, चोद्द[37b]स तसेसु मुणट्ठाणाणि होति, भवसिद्धिका य सव्वट्ठाणेसु होंति [ ] इत्येवमाद्यपि प्रवचनं स्त्रीनिर्वाणे प्रमाणम्, स्त्रीणामपि पुंवद् मनुष्यगत्यादिधर्मयोगात् । ननु चेदं सामान्यविषयं कथं विशेषे स्त्रीविषये प्रमाणं स्यात्, तद्विशेषपरिहारेण विशेषान्तरे भावेऽपि तस्य सावकाशत्वादिति चेत्, तर्हि पुंविषयेऽपि मा भूत्, सोऽपि हि विशेष एव । अथ तस्मिन् विशेषे स्यात्, अत्र कः प्रद्वेषः ? न च विशेषे क्वचिदप्यभावे सामान्यविषयं प्रमाणमर्थवत् स्यात् । न च पुरुषेष्वर्थवत्ताकल्पनया स्त्रीषु तस्याप्रवृत्तिः शक्यते कल्पयितुम्, विपर्ययकल्पना[38a]या अपि प्रसङ्गात् । अतः पुरुषाणामिव स्त्रीणामप्ययमागमोऽविशेषेण चतुर्दश गुणस्थानानि प्रतिपादयन् स्त्रीनिर्वाणे प्रमाणमेव । न 3चैवमपर्याप्तमनुष्यादीनां देव-नारक-तिरश्चामपि निर्वाणप्रसङ्गः, तेषामेतद्वाक्याविषयत्वात् । उत्सर्गस्य हि नियमनिषेधेनापवादविधिविनिर्मुक्तो विषयो भवति, अन्यथा नियमाद्ययोगात् । अत्र च मिच्छविट्ठी अपज्जत्तगा [ 'सुरनारएसु च तारि होति तिरिएसु जाण पंचेव [पंचसं0 4 / 10] इत्यादिरपवादोऽवस्थितः । न चैवमायिकासु किञ्चिदुत्सर्गविधेनिवर्तकं वचनं प्रमाणान्तरं वास्ति । न च निवर्तकाभावे प्रवृत्तस्योत्सर्गस्य विनिवृत्तिरस्ति । अत 6आस्तामाहत्य स्त्रीनिर्वाणविधायी [38b]आगमः स्त्रीनिर्वाणे प्रमाणम् । अयं सामान्यविषयोऽप्यागमः पुंनिर्वाणवत् तत्र प्रमाणमेव बाधकाभावात् । उक्तार्थसंग्रहः - न चे बाधकं विमुक्तेः स्त्रीणामनुशासनं प्रवचनं च । / संभवति च मुख्येऽर्थे न गौण इत्यायिकासिद्धिः ॥ 54 ॥ स्त्रीणां नास्त्येव निर्वाणमिति न शक्यं प्रतिपत्तुं बाधकप्रमाणाभावात्, तदायत्तो हि नास्तिताव्यवहारः । अस्तित्वे तु तस्यागमः प्रमाणमुक्तम् । न च तत्र स्त्रीशब्दस्यान्योऽर्थः शक्यते कल्पयितुं तत्र प्रमाणाभावात् । न हि तत्र मुख्यार्थासम्भवप्रतिपत्तिमन्तरेण गौणार्थकल्पनास्ति । गौणश्च स्त्रीशब्दस्य पुमर्थः । तस्मानिःश्रेयसकामेनाविपरीतं शास्त्रार्थ प्रतिपद्यमानेन अवश्य स्त्रीनिर्वाणं प्रतिपत्तव्यम् । / ___ इति स्त्रीनिर्वाणपरिच्छेदः समाप्तः । / 1. नापर्याप्त्यादि0 आ ॥ 2. भवसिद्धिया सव्वठाणा भवंति आ ॥ 3. "मपर्याप्तकमनु0 आ ॥ 4. नियमनिषेधादविधि आ ॥ 5. दृश्यतां pR0 14 Ti0 2 ॥ 6. अर्हतामाहत्य S । 7. स्त्रीशब्दः पुमर्थः ॥ 8. शुभं bhavatu ॥ Page #74 -------------------------------------------------------------------------- ________________ ||ath केवलिमुक्तिपरिच्छेदः ॥ [39a]एवं स्त्रीनिर्वाणं प्रतिपाद्येदानी केवलिभुक्ति प्रतिपिपादयिषुः पूर्ववद् बाधकप्रमाणाशङ्कापरिहारायोपक्रमते - अस्ति च केवलिभुक्तिः समग्र हेतुर्यथा पुरा नास्ति केवलिभुक्तिः 'विकलकारणत्वात् ' इत्य सिद्धो हेतुः । यत् पूर्वमकेवल्यवस्थायां भुक्तेः कारणं तत् केवल्यवस्थायामपि चिरं विहारिणो भगवतः केवलिनोऽविकलमास्त एव । द्विविधं भुक्तेः कारणम् - 3बाह्यमाभ्यन्तरं च । बाह्यं द्रव्यादि, तत् तावदास्ते, न तत्र विप्रतिपत्तिः । यस्त्वाभ्यन्तरः स पर्याप्ति-वेद्य-तैजस-दीर्घायुष्कोक्यो हेतुः ॥ 1 ॥ भुक्तस्याहारस्य तेजसा मृदूकृतस्य खलरसभावाद्युत्तरोत्तरपरिणामकारणं यतः शरीरेन्द्रियादिनिष्पत्तिः सा पर्याप्ति म कारणम्, वेदनीयं सुख-दुःखवेदनासाधनं कर्म, तैजसमन्तस्ते[39b]जःशरीरोष्मा यतो भुक्तपाकः, 'दीर्घमायुश्चिरजीवनं कर्म, एतदुदयात् क्षुद्वेदनोपजायते । नान्यस्य ज्ञानावरणीयादेरिह सामर्थ्यमवलोक्यते । पर्याप्त्याद्युदयश्च भगवति चिरविहारिणि विद्यत एव केवलिनि । एतदुत्तरत्र निर्देक्ष्यते । एवमन्तरङ्गहेतुतः क्षुधि प्रजातायां भुक्तिप्रवृत्तिरिति विकलकारणत्वमसिद्धम् । किञ्च, भुक्त्यभाववादिना तत्र केवलिनि क्षुदभावो वक्तव्यः, क्षुधि हठाच्चिरविहारिणो भुक्त्यापत्तेः । तत्र नैवागमः प्रसिद्धः 'नास्ति केवलिनि क्षुत्' इति यथा सिद्धेषु । तत्र प्रमाणान्तरान्निषेधः प्रवर्तमानः साक्षात् स्वभावानुपलभ्भादन्यतो वा प्रवर्तेत ? तत्र स्वभावानु - 1. दृश्यतां pR0 1 Ti0 1 ॥ 2. भुक्तिकारणं S ॥ 3. बाह्यमभ्यन्तरं आ ॥ 4. यस्त्वम्य0 आ ॥ 5. जीवितं ॥ 6. पर्याप्त्यादयश्च भगवति चिरविहारिणि विद्युत एव S. ॥ 7. इतः परम् आ प्रतिनं ल्भ्य्ते॥ Page #75 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् पलम्भादभावव्यवहारो यः सत्स्वन्येषूपलभ्भप्रत्ययेषु 'भावः स्वयं सन्नुपलभ्यत एव तस्य कारणान्तरसाकल्ये जा[40a]यमानादुपजायते, अन्यथा वस्तुसत्तायामनुपल स्वभावविप्रकर्षान्न तत्र तादृशोऽनुपलभ्भः प्रत्यक्षविनि ............ 'न्यो विधीयमानो निषिध्यमानो वा स्यात् प्रकारान्तर ..................... रुद्धविधेरभावासिद्धेः । न ह्य विरुद्धो भावः स्वयं संनि ...... परस्परस्यानिवर्तकत्वात् । न ह्येतद् भवति नास्त्यत्र घ ........................ निषिध्यमानश्च भावस्तस्य का ......... [40b]मात्मरूपनिवर्तनसमर्थेऽविकले कारणे सत्यभाव .............. रणनिवृत्तिं गमयति न कारणमात्रनिवृत्तिम् । कारणमात्र ................................. यथा प्रासादादेस्तक्षादि किञ्चिदात्मस्थितेरपि यथा प्रव ................ यं निवर्तयति तदायत्तत्वात् तस्य । व्यापकमपि निवर्तमा ............... वृक्षः शिंशपाम् । न चान्यो निवर्तमानोऽन्यमात्मन्यप्र .............................. निवर्तनमभावस्य नियमेन नि ......... [नष्टानि न कर्माणि क्षुधो निमित्तं, विरोधिनो न गुणाः । ज्ञानादयो जिने किं सा संसारस्थिति स्ति ॥ 2 ॥ तम इव भासो वृद्धौ ज्ञानादीनां न तारतम्येन । क्षुद्धीयतेऽत्र] .... ... [42a] यथा यथा ज्ञानादयो गुणा विवर्धन्ते तथा तथा क्षुधा तारतम्येन हातव्यं यथा प्रकाशवृद्धौ तमसा, अन्यथा विरोधासिद्धेः । न हि स्वप्रवृद्धयनुकारेणान्यत्र हानिमनादधानस्तस्य विरोधी भवति, यथा श्लेष्मादेर्दध्युपयोगादि । न चैवमिह प्राणिषु ज्ञानादिवृद्धयनुकारेण क्षुन्निवृत्तिरुप 1. "तत्रानुपलब्धिर्यथा न प्रदेशविशेषे क्वचिद् घटः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति । उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । यः स्वभावः सत्स्वन्येषूपलभ्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभावविशेष : / 2 / 12-14 / " इति न्यायबिन्दौ द्वितीयपरिच्छेदे ॥ 2. S प्रतौ चत्वारिंशत्तमं तालपत्रमर्धप्रायं खण्डितम् । अतो योऽशस्त्रुटितः स बिन्दुभिरत्र drshitH॥ 3. विधि (?) ॥ 4. S प्रतौ 41 तमं सम्पूर्णमपि तालपत्रं न लभ्यते, अतः N. P. प्रती अवलम्ब्य [ ] एतच्चिह्नान्तर्गतः कारिकात्मक एव भागोत्र पूरितोऽस्माभिः॥ 5. 'अन्वयेन' इति S मध्ये टिप्पनम् । / Page #76 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् लभ्यते । न हि बालादौ ज्ञानाद्यपचये क्षुदुपचयस्ततः प्रभृति च ज्ञानाद्युपचये तारतम्येन . क्षुदपचयो लक्ष्यते । तन्न ज्ञानादिमात्रस्य क्षुधा विरोधः । अथ मन्येत - ये केवलिगता ज्ञानादयः प्रकर्षपर्यन्तप्राप्तास्तेषामेव [42b]क्षुधि विरोध इति, न च तज्ज्ञानादीनां विरोधगतिः ॥ 3 ॥ न च केवलज्ञानादयः क्षुधं विरुन्धन्तीति शक्यं प्रतिपत्तुमतीन्द्रियत्वात् । न ह्यतीन्द्रियस्यार्थस्य केनचित् सह विरोधः प्रतीयते । अविकलकारणभावे तदन्यभावे भवेदभावेन । इदमस्य विरोधीति ज्ञानं न तदस्ति केवलिनि ॥ 4 ॥ कारणवैकल्यमपि वस्त्वभावे निबन्धनम् । अतो विकलकारणस्य वस्त्वन्तरसन्निधावभावेऽपि न विरोधः शक्यते प्रतिपत्तुम्, 'किमेतत्सन्निधावस्याभावः उत कारणवैकल्यात्' इति सन्देहात् । अतोऽविकलकारणस्य भ[43a]वतोऽन्यभावेऽभावाद् विरोधगतिः, तत्र 'अत एवास्याभावः' इति निर्णयात् । न चैवं स्वभावविप्रकृष्टेषु केवलिगुणेषु 'एतत्सन्निधौ हुन्न भवति' इति विरोधप्रतिपत्तिरुपजायते । अतो न ज्ञानादिभ्यस्तत्र क्षुदभावः । क्षुद् दुःखमनन्तसुखं विरोधि तस्येति चेत्, ___ अथ मन्येत - सुखदुःखयोविरोधः । न हि यत्र सुखं तत्र दुःखमेकत्र यौगपद्येनास्ति । क्षुच्च दुःखस्वरूपा । न ह्यन्यथा तत्प्रतीकाराय यत्येत । निवृत्तये हि यत्नो दुःखस्य भवति, सुखस्य प्राप्तये । भगवति चानन्तसुखं सर्वप्रदेशव्यापि अव्याहतमास्ते, तत् सन्निधीयमानं[43b] स्वविरुद्धं दुःखं निवर्तयति यथाग्निः शीतम् । तन्निवृत्तौ च तद्वयाप्यायाः क्षुधो निवृत्तिः । व्यापकनिवृत्तौ हि व्याप्यमवश्यं निवर्तते यथा शीतस्पर्शनिवृत्तौ तुषारस्पर्शः, अन्यथा तयोर्व्याप्यव्यापकभावाभावादिति । कुतस्त्यं तत् । सर्वपातकनिवृत्त्यात्मकमात्मावस्थानं यद्यनन्तसुखं तन्न भुक्तिवादिनस्तत्र सिद्धं क्षुदभ्युपगमात् । तत् सकलकर्मविप्रमुक्तायां निर्वेदनायां सिद्धावस्थायामेव, नार्हदवस्थायाम्, तत्र वेदनीयोदयसम्भवात् । असातोदयश्च 'गोत्तम्हि सत्त भंगा अट्ठ य भंगा हवंति वेद्न्निए। [दि. पञ्चसं0 5/15] इति पठ्यते । 1. सुमतिकीतिविरचितायां दिगम्बरपंचसंग्रहान्तर्गतसप्ततिकाटीकायामियं व्याख्यया सहेत्थं विलोक्यते "गोवेसु सत्त भंगा अट्ठ य भंगा हवंति वेय्न्निए। पण नव नव पण संखा आउचौक्के वि कमसो दु॥5॥15॥ अथ गोत्र-वेदनीया-ज्युषां त्रिकसंयोगभङ्गान भक्त्वा गणस्थानेष योज्य्ति। नीचोच्चगोत्रद्वयस्य असदशभजाः सप्त भ्व्न्ति। सातासातवेदनीयद्वयस्यासदृशभङ्गा अष्टौ भवन्ति । नरकगतौ नारकायुषः असदृशभङ्गाः पंच भवन्ति, तिर्यग्गयां Page #77 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपनवृत्तिलमलकृतं केवलिभुक्तिप्रकरणम् द्वावप्रमत्तयोगिषु सप्तसु भङ्गो हि बेद्नीय्स्य्। [44a] सातासातोदयजौ बन्धोदयसत्त्वं योगस्य ॥ अथ ज्ञानमानन्दरूपम् श्लोकमेकं विजानानः शास्त्रं ग्रन्थार्थतोऽपि वा। हलादते मानुषस्तोत्रं किं पुनः सर्वभाववित् ॥ [ मोहश्च दुःखरूपः । तथा च क्रोधादिना जनस्तीवं दग्ध इव दु:खमनुभवति, तद्विगमे च सुखायते, अतोऽस्य तत् सुखमिति । / ज्ञानादिवन्न तज्जं विरोधि न ज्ञानाद्येव सुखम्, ततोऽर्थपरिच्छेदलक्षणादाह्लादरूपस्य पृथगनुभवात् सुखदुःखहेतोश्च वेदनीयस्य कर्मणः पृथगनुशासनात् तन्मूलमभ्युपगम्यते यदि तत् सुखं क्षुधं विरुणद्धि ज्ञानक्षमादिवृद्धौ तज्जन्मनः सुखस्यापि वृक्ष विवृद्धौ छाया या इव विवृद्धरस्मदादिषु क्षुधो हानिः ज्ञानादिविवृद्धिमनु भवेत् । न चैवम् । तस्मान्न ज्ञानादिवत् तज्जन्म सुखं क्षुधं विरुन्ध्यात् । न परं ततो दृष्टम् ॥ 5 ॥ [44b]अथान्यदेव किञ्चित् तत्र सुखं क्षुद्विरोधि भोजनजन्म वाभ्युपगम्यते, न तत् प्रमाणतो दृष्टं येनाभ्युपगम्येत । प्रमाणमूलो ह्यभ्युपगमः । आहारविषयकाङ्क्षारूपा क्षुद् भवति भगवति विमोहे । कथमन्यरूपताऽस्या न लक्ष्यते येन 'जायेत ॥ 6 ॥ स्वभावविरुद्धोपलब्धेः कारणानुपलब्धेर्वा भगवति केवलिनि क्षुदभावः । क्षुच्चेयमाहारविषयकाङ्क्षास्वभावा, नास्याः स्वभावान्तरमुपलक्षयामो येन वीतमोहेऽपि जायेत । विषयकाङ्क्षा तिर्यगायुषो भङ्गा नव विसदृशा भवन्ति, मनुष्यगत्यां मनुष्यायुषो भङ्गा नव विसदृशा भवन्ति, देवगतौ देवायुषो भङ्गाः पञ्च विसदृशाः स्युः । गोत्रे 7, वेद्ये 8, आयुषि 5, 9, 9, 5 ॥ . . . . . . . वेदनीये गोत्रवत् प्रथमा भङ्गाश्चत्वारो भवन्ति । गोत्रस्य पञ्चमं भङ्गं त्यक्त्वा चत्वार आद्या भङ्गा वेद्यस्य भवन्ति । सातासातैकतरमेव योग्यस्थाने बन्ध उदयो वा स्यात् । सत्त्वं सयोगान्तं द्वे द्वे अयोगे ते उदयागते । तेन वेदनीयस्य गुणस्थानं प्रति भङ्गाः मिथ्यादृष्टयादिप्रमत्तपर्यन्तेषु ते चत्वारो भङ्गाः - सातबन्ध-सातोदय-सातासातोभयसत्त्वमिति प्रथमो भङ्गः । सातबन्धासातोदयोभयसत्त्वमिति द्वितीयो bhnggH। asAtabandhasAtodayobhayasattvamiti tRtIyo bhnggH| asAtabandhodayobhayasattvamiti caturthoM bhnggH| iti चत्वारो भङ्गा : / मिथ्यात्व-सास्वादन-मिश्रा-'विरत-देशविरत-प्रमत्तगुणस्थानेषु षट्सु प्रत्येकं चत्वारो भङ्गा भवन्ति । खलु निश्चयेन अप्रमत्तादिसयोगान्तेषु सप्तसु द्वौ द्वौ भनौ प्रत्येकं भवतः । असातावेदनीयस्य बन्धस्य षष्ठे प्रमत्ते व्युच्छेदत्वादप्रमत्तादि सयोगान्तं केवलसातस्यैव बन्धः । ततः सातस्य बन्धः सातस्योदयः ubhayasatvamiti prthmbhnggH| sAtabandhaH asAtodayaH sAtAsAtasattvamiti dvitiiybhnggH| एवं द्वौ द्वौ भनौ अप्रमत्तादिसयोगान्तं प्रत्येकं भवत: / अयोगस्य द्विचरमसमये बन्धरहितमादिमभङ्गद्वयं भवति,सातोदयः सातासातसत्त्वम् 1 असातोदयः सातासातसत्त्वमिति 2 द्वौ भनौ अयोगस्योपान्त्यसमये भ्व्त्ः। अयोगस्य चरमसमये असातोदयः सत्त्वमप्यसातम् 1 उदये सातं सत्तायां सातं 2 मानाजीवापेक्षया sheymiti। "-pR0 303-308 // 1. जायते ॥ Page #78 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपनवृत्तिसमलङ्कृतं केबलिभुक्तिप्रकरणम् भवति लोभात्मिका तृष्णा मोहः, स निर्मोहस्वभावेन विरुध्यते । निर्मोहश्च भगवान् केवली, 'मोहक्षयादावरणान्तरायक्षयाच्च केवलम् [ तत्वार्थ0 10/1] इति वचनात् । आप्तता वाऽन्यथा हीयेत । [45a]अतो न क्षुद्वान् केवली, क्षुद्विरोधिविमोहतारूपत्वात् । यत्र यद्विरोधि सन्निधीयते न तत्र तत् सन्निहितं भवति यथाग्निसन्निधाने शीतमिति प्रतीयते । तथा विषयकाङ्क्षात्मिका क्षुद् मोहरूपा मोहनीयाद् भवितुमर्हति । तच्च मोहनीयं कर्म कारणं तस्मिन् भगवति साकल्येन विनष्टम् । कारणाभावाच्च कार्याभाव यथाग्न्यभावाद्धमाभाव इति क्षुदभावः । तक्षाद्यभावेऽपि प्रासादादयस्तिष्ठन्ति तक्षादीनां प्रासादाद्यात्मलाभे आत्मलाभकारणानां तस्थितावकारणत्वात् । न चैवं कर्मफलानां कर्माभावेऽप्यवस्थानं सिद्धेष्वपि प्रसङ्गादिति चेत्, न क्षुद्विमोहपाको यत् प्रतिसङ्ख्यानभावननिवर्त्या । न भवति, विमोहपाकः सर्वोऽपि हि तेन विनिवयंः ॥ 7 ॥ [45b]यो यो मोहः स सर्वः प्रतिपक्षभावनया निवर्त्यते यथा क्षमादिभावनया क्रोधादिः । मोहनिग्रहाय हि प्रतिपक्षभावनोपदेशि सर्वमध्यात्मशास्त्रम् । यदि च क्षुदपि मोहात्मिका प्रतिपक्षभावनया कयाचित् क्रोधादिवदुपरमन्ती अनुभूयेत । तथा च तयैव क्षुद् विनिवर्तते निराबाधा च कायस्थितिरमोहाऽनवद्येति शास्त्रं क्षमादिवत् क्षुत्प्रतीकारे प्रतिपक्षभावनामेवोपदिशेत्, न क्लेशभूयिष्ठां ध्यानाध्ययनविघातकारिणीमथिकां पिण्डैषणाम् । न चैवम् । तस्मान्न क्षुद्विमोहरूपा । न च धृतिभावनया क्षुन्निवृत्तिरस्ति । धृत्या हि कियन्तं कालमाहारो [46a] नोपादीयेत, न क्षुदभावः । तथा च धृत्याऽनुपात्ताहाराः क्षुदग्निप्लुष्टकायाः प्राणानुज्झन्ति । न च क्षुदभावेऽनश्नतां शरीरपातो युक्तः । चित्तव्याक्षेपाच्च कदाचितदनाभोगो नाभावात् । तथा च ततः प्रत्युत्थितः सद्यः क्षुधं वेदयते । शीतोष्णबाधतुल्या क्षुत् तत् यत एवं तस्माद्यथा शीतोष्णबाधा न मोहरूपा न च मोहनीयपाकः, वेदनीयादेव तु प्राप्तादुपजायते । न हि तत्र रतेररतेर्वा निमित्तभावः, सामर्थ्यानुपलक्षणात् । क्षुदपि तादृशी बाधारूपा, 3न मोहरूपा, न मोहनीयकार्या, न हि तत्र मोहनीयस्य कश्चिद् व्यापारः शक्यः कल्पयितुं येन मोहनिवृत्तेनिवर्तेत । ननु च क्षुत्पिपासादिता वयमाहारं तदाध्यानपराः काङ्क्षामः । [46b]यदि न मोहरूपा क्षुत् तत् कथम् ? इति चेत्, उच्यते -- 1. " मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम्" --तत्त्वार्थ0 10/1 ॥ 2. अत्र विमोहशब्दस्य 'विशिष्टो मोहः' इत्यर्थः प्रतीयते ॥ 3. न मोहरूपा s. ॥ Page #79 -------------------------------------------------------------------------- ________________ 44 शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् तत्प्रतिविधानकाङ्क्षा तु । मूढस्य भवति मोहात् तया भृशं बाध्यमानस्य ॥ 8 ॥ न क्षुत् स्वयमग्निदाहादितुल्या मोहः । या तु तत्र क्षुत्प्रतिकारिण्यशनपानादौ शीतोष्णबाधाप्रतिकारिणीव वस्तुनि काङ्क्षा सा मोहः, न क्षुत्, क्षुत्कार्यं तु । सापि यस्य मोहनीयं कर्मास्ति तस्य क्षुधा भृशं बाध्यमानस्य तद्धीप्रवृद्धमोहोदयस्य मोहादुपजायते, क्षुत् तत्र तदुबोधने व्याप्रियते । भगवतस्तु क्षुधि समुपजातायामपि मोहनीयाभावाद् मोहरूपा काङ्क्षा नोपजायते, काङ्क्षाकार्यविनिर्मुक्ता केवला क्षुदेव निर्धूम इव पावकः समवतिष्ठते यदि न नष्टकर्म ... [तैजसमृदूकृतस्य द्रव्यस्याभ्यवहृतस्य पर्याप्त्या । 3उत्तरपरिणामे क्षुत् क्रमेण, भगवति च तत् सर्वम् ॥ 9 ॥ ज्ञानावरणीयादेर्शानावरणादि कर्मणः कार्यम् । क्षुत् 'तद्विलक्षणा,'स्यां न तस्य सहकारिभावोऽपि ॥ 10 ॥ 5क्षुद्बाधिते न जाने न चेक्ष इत्यस्ति ननु विपर्यासः । तद्वेद्यं सहकारि तु तस्य, न तद् वेद्य सहकारि ॥ 11 ॥ ज्ञानावरणादीनामशेषविगमात् क्षुधि प्रजातायाम् । "अपि न ज्ञानादीनां हानिः स्यादितरवत् तत्र ॥ 12 ॥ नष्टविपाकः (का?) क्षुदिति प्रतिपत्तौ भवति चागमविरोधः । शीतोष्णक्षुदुदन्यादयो हि ननु वेदनीय इति ॥ 13 ॥ 1. तद्वा प्रवद्ध0 SI 'तया प्रवद्ध' इति 'तदबा[धया प्रवृद्ध' इति वा पाठोऽपि कल्पयितं शक्यते । / 2. S प्रतौ इतः परं पञ्च पत्राणि न प्राप्तानि । अतः N. P. प्रती अवलम्ब्य [ ] एतच्चिह्नान्तर्गतः मूलकारिकात्मक एव भागः पूरितोऽस्माभिः॥ 3. अनुत्तर. N.P. ॥ 4. 0NA स्यान्न तस्य NI 5. क्षुद् बाधते N । 'क्षुद्बाधितो' इत्यपि पाठोऽत्र स्यात् । तुलना -- "क्षुत्पीडितोऽहं न किञ्चिज्जानामि, न किञ्चित् पश्यामि, उत्थातुमपि न शक्नोमि' इति प्रतीतेः" -- न्यायकुमु0 पृ. 861 ॥ 6. विगमा PM 7. अपि तद् ज्ञानादिनां N. P. | "भगवति तु तदावरणादेरशेषस्यापगमात् सत्यामपिआधि न ज्ञानादि क्स्स्य्ः। न ह्यग्न्यभावे सत्यपीन्धने धूमो भवति । तत्कर्मचतुष्टयप्रभवत्वे च क्षुधः "एकादश जिने क्षुत्पिपासादयः परीषहा वेदनीयप्रभवाः" [ ] इत्याग्म्विरोध्ः|" - न्यायकुमु0 pR0 854 ॥ Page #80 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् 'उदयः फलं न तस्मिन्नुदीरणेत्यफलता न वेद्यस्य । नोदीरणा फलात्मा तथा भवेदायुरप्यफलम् ॥ 14 ॥ अनुदीर्णवेद्य इति चेद् न क्षुद्, वीर्य किमत्र, न हि वीर्यम् । क्षुदभावे, क्षुदभावे न स्थित्य, क्षुधि तनोविलयः ॥ 15 ॥ अपवर्तते[5] कृतार्थ नायुर्ज्ञानादयो न हीयन्ते । / जगदुपकृतावनन्तं वीर्य किं गततृषो भुक्तिः ॥ 16 ॥ [51a][ न ज्ञानादिक्षयः, न च वीतमोहस्य रसगृद्धिरस्ति । तन्नास्य भोजने किञ्चित् प्रयोजनमुपलभामहे । न च विना प्रयोजनेन प्रेक्षावतामस्ति प्रवृत्तिरिति न केवलिभुक्तिः । उच्यते-- ज्ञानाद्यलयेऽपि जिनेऽमोहेऽपि स्यात् क्षुदुद्गते भुक्तिः । यदप्युक्तं 'न ज्ञानादिक्षयो वीतमोहत्वाच्च न रसगृद्धिः' तथापि क्षुदुद्गते भवति भुक्तिः, दीर्घकालविहरणात्, अन्यथा तदयोगात् । भवति च रागेण विनौषधपानादिवत् प्रयोजनापेक्षया भुक्तिः, यथा समुद्घातध्यानयोगेन कर्मक्षपणे यत्नः । न च भोजने प्रयोजनं नास्ति । वचनगमनादिवच्च प्रयोजनं स्वपरसिद्धिः स्यात् ॥ 17 ॥ वचनगमनस्थानासनोत्थानादि[51b]षु क्रियान्तरेषु भगवतः केवलिनो यत् प्रयोजनमभ्युपगम्यते स्वसिद्धिः परसिद्धिर्वा तदेव भुक्तिक्रियायामपि प्रयोजनं स्यात् । तथाहि - ध्यानस्य समुच्छिन्नक्रियस्य चरमक्षणे गते सिद्धिः । सा नेदानीमस्ति, स्वस्य परेषां च कर्तव्या ॥ 18 ॥ अयोगिकेवलिनि समच्छिन्नक्रियाऽप्रतिपाति शुक्लध्यानं भवति, तस्य चरमक्षणे गते सिद्धिर्भवति । सा नेदानीमुत्कर्षेण देशोनपूर्वकोटिं विहरति सयोगकेवलिनि भगवतीत्यात्मनः कर्तव्या परेषां च भव्यानाम् । अतस्तत्सिद्धिः प्रयोजनं स्यात् । ननूक्तम् --- अनपवर्तायुः, तत एव तत्सिद्धिर्भवतीति । रत्नत्रयेण मु[52a]क्तिर्न विना तेनास्ति चरमदेहस्य । भुक्त्या तथा तनोः स्थितिरायुषि नन्वनपव]'पि ॥ 19 ॥ 1. उदयं P ॥ 2. 'क्षदभावो न स्थित्यै' इत्यपि पाठोऽत्र साधुर्भवेत् । / 3. चरमे NU Page #81 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलकृतं केवलिभुक्तिप्रकरणम् चरमदेह इति सम्यग्दर्शनज्ञानचारित्रैर्भवन्ती मुक्तिन विना तैर्भवति । चरमदेहत्वं च ध्रुवं मुक्तिकारणानि तस्य सम्पद्यन्त इत्येव विज्ञायते । तथाऽनपवर्तायुष्क इति भुक्त्या भवन्ती कायस्थितिर्न विना तया भवति । अनपवर्तायुष्कत्वमिति च ध्रुवमस्यानपवर्तहेतवः सम्पद्यन्ते ऽनापवर्तहेतव इति विज्ञायते । किञ्च, असति क्षुद्बाधेऽङ्गेऽलये न शक्तिक्षयो न संक्लेशः । / आयुश्चानपवतं बाधलयो प्राग्वदधुनापि ॥ 20 ॥ अनपवर्तायुष्कत्वात् केवली न भुङ्क्ते इति ब्रुवाणस्य चरमदेह[52b]स्य छद्मस्थकालेऽपि भुक्त्यभावप्रसङ्गः, तदाप्यनपवर्तायुष्कत्वस्याविशेषात् । अथ तदा भुक्त्यभावे शक्तिक्षयः स्यात् शक्तिक्षयनिबन्धनस्यान्तरायस्य विद्यमानत्वात्, संक्लेशश्च संक्लेशहेतोर्मोहनीयस्य भावात्, अतस्तन्निवृत्तये भुङ्क्ते इति । स शक्तिक्षयः संक्लेशश्च किं क्षुद्बाधायां तया च शरीरहानौ सत्यां भवति उत असत्यामेव ? असत्यां यदि स्याद् भुक्तावपि सत्यां प्राप्नोति । तदसत्यां क्षुद्बाधायां शरीरहानौ च न शक्तिक्षयो न संक्लेशः । अथ सत्याम्, यथा छद्मस्थावस्थायां सत्यप्यनपवर्तायुष्कत्वे क्षुद्बाधा तया च शरीरविलयः तथा केवल्यवस्थायामपि क्षु[53a]द्बधा तया च -- मा भून्मोहाभावात् संक्लेशः -- शरीरविलयः प्राप्नोतीति । देशोनपूर्वकोटीविहरणमेवं सतीह केवलिनः । सूत्रोक्तमुपापादि न, मुक्तिश्च न नियतकाला स्यात् ॥ 21 ॥ शरीरविलये च 'मासपृथक्त्वेनाष्टाभिश्च वर्षेरूना पूर्वकोटी उत्कर्षेण केवलिविहरणकाल: शास्त्रे पठ्यते' तन्नोपपन्नम् । नियतकाला च मुक्तिस्तस्य केवलिनो देशोनपूर्वकोट्यादेः प्रविहरणकालस्यान्ते भवन्ती 'तत्कालाप्राप्तौ न स्यात्, ओदनपाकादिवत् । अतः अपवर्त हेत्वभावेऽनपवर्तनिमित्तसम्पदायुष्के । स्यादनपवर्त इति तत् केवलिभुक्ति समर्थयते ॥ 22 ॥ a[53b]नपवर्तमायुः अपवर्तहेतवो यदि न सन्निपतेयुः जीवनहेतवश्च यदि सम्पद्येरन्नेवं स्यात्, नान्य्था। भुक्तिश्च जीवनहेतुः, तदभावश्चापवर्तकारणम्, इत्यनपवर्तायुष्कत्वं केवलिनो दीर्घकालविहारस्य भुक्तिमेव प्रतिपादयति, न तदभावम् । 1. नापवर्तन्ते हेतवः S । (नापवर्तने हेतवः?) / 2. तत्काल S. ॥ 3. भावो P.S. ॥ 4. 'दायुष्को P ॥ Page #82 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् अस्मदादीनामाहारेण विना कायस्थितिर्न भवति, स पुनर्भगवान् केवली वीर्यान्तरायापायविजृम्भितानन्तवीर्यलब्धिः, ततो विनाप्याहारेणास्य कायस्थितिर्भवतीति चेत्, न, आयुरिवाभ्यवहारो जीवनहेतु विनाभ्यवहृतेश्चेत् । तिष्ठत्यनन्तवीर्यो विनायुषा[s]कालमपि तिष्ठेत् ॥ 23 ॥ आयुष्कर्मवदाहारोऽपि कायस्थितिकार[54a]णम् । तत्र यद्यनन्तवीर्यत्वाद् विनाहारेण कायस्थितिः स्यात् तहिं विनायुष्केणापि कर्मणा स्यात्, ततश्च न कदाचिच्छरीरवियोग इति मुक्त्यभावप्रसङ्गः । आयुरपेक्षायामेवमाहारापेक्षाप्यस्तु । न ह्यनन्तं वीर्य कायस्थितावाहारकारणे निरपेक्षमन्यत्र सापेक्षमित्यत्र प्रमाणमुपलभामहे । किञ्च, न ज्ञानवदुपयोगो वीर्ये, कर्मक्षयेण लब्धिस्तु । तत्रायुरिवाहारोऽपेक्ष्येत न तत्र बाधास्ति ॥ 24 ॥ अन्तरायक्षयाद् यथावरणक्षयाज्ज्ञानदर्शनोपयोगावेव भवतस्तथा न वीर्योपयोगः, लब्धिस्तु केवला भवति, उपयोगस्तु स्वभावे निमित्तान्तरमपेक्षते, अन्यथा सिद्धानामपि[54b] 'स्यात्, तथा च तत्र सर्वज्ञानोपयोगवत् सर्वव्यापारप्रसङ्गः । तथा च पठन्ति -- विरियंतरायदेसक्खएण सव्वक्खएण वा ल्द्धी। अभिसंधिजमियरं वा तत्तो विरियं सलेसस्स । / सिद्धाण विरियलद्धी लद्धिसविरिया य स्व्व्स्ण्सारी। सेलेसीकरणेणं अविरिय सविरिया य जोगजुया ॥ [ ] इति । तत्र निमित्तान्तरापेक्षायां शरीरधारणे आयुर्वदभ्यवहारस्यापि दृष्टसामर्थ्यस्यापेक्षास्तु, न तत्र किञ्चिद् बाधकं पश्यामः । अथैवं मन्येत -- तच्छद्मस्थकाले भुक्तेनाहारेण सर्वज्ञकालेऽपि कायस्थितिः स्यात, त(य)थेदानी पूर्वगृहीतेनाहारेण मासं चत्वारिंशतं वा दिवसाना[55a]दितीर्थे च वर्ष मध्यमतीर्थेषु च षण्मासानिति । मासं वर्ष वापि च तानि शरीराणि तेन भुक्तेन । तिष्ठन्ति न चाऽऽकालं, न चान्यथा पूर्वमपि भुक्तिः ॥ 25 ॥ __ किं तान्येव शरीराणि विनाहारेण सर्वज्ञकाले स्थितौ मूलमुतान्यत् किञ्चित् तत् ? यदि अन्यत्, तन्न ज्ञानादि कारणम् उक्तवत् । यदि तान्येव शरीराणि, केवलिकालात् पूर्वमपि तथा 1. अस्मिस्ताल पत्रे मध्ये रिक्तभागे केनचिदधस्तादेवं लिखितमस्ति --"श्रीज्ञानवर्धनगणयः मासचतुष्टयान्तराचार्या भविव्यंति निश्चितं श्री 24 t प्रसादात् । " एतत्पुस्तकस्वाम्यादिना केनचिदेतल्लिखितमिति संभाव्यते । / 2. वाकाले षु Page #83 -------------------------------------------------------------------------- ________________ 48 शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् स्थितिः स्यात्, ततश्छद्मस्थानामपि पूर्वकोटिभुक्त्यभावः स्यात् । न च 'एवमस्तु' इत्यभ्युपगन्तुं शक्यं निष्प्रमाणकत्वात् । तस्माच्छद्मस्थकाले यथा तानि शरीराणि तेन तेनाहारेण मासं वर्ष वा तिष्ठन्ति - न सर्वकालं - तावता तदाहारपरिणा[55b]मस्यानिष्ठितेः, एवमुत्तरकालमपि विनाहारेण, न सर्वकालम्, निबन्धनाभावात् । न चाहाराभावे शक्या शरीरस्थितिः कल्पयितुम् । तैलक्षये न दीपो न जलागममन्तरेण जलधारा । तिष्ठति तनोस्तथा स्थितिरपि न विनाहारयोगेन ॥ 26 ॥ दीपज्वालादिकल्पं शरीरिणां शरीरम् । तत्र यथा तैलं दीपज्वालारूपेण परिणमत इति तैलक्षये न दीपज्वालाऽवतिष्ठते, जलं जलधारारूपेणावतिष्ठत इति न जलागममन्तरेण जलधारा स्थितिमास्तिध्नुते, तथा शरीरमपि भुक्ताहारात्मनावतिष्ठत इति भुक्त्यभावे न स्थिति प्रतिपद्यते । तथा च पठन्ति -- जेण करणेण भुत्तमाहारं खलरसं काउं समत्थो हो[56a]i तं करणमाहारपज्जत (त्ती ) त्ति वुच्चै [ ] इत्यादि । कायस्तथाविधोऽसौ जिनस्य यदभोजनस्थितिरितीदम् । वाङ्मानं नात्रार्थे प्रमाणमाप्तागमोऽन्यद्वा ॥ 27 ॥ अस्मदादिशरीरमाहारमन्तरेण न तिष्ठति, केवलिशरीरं पुनस्तथाविधं यदाहारमन्तरेणापि तिष्ठतीति चेत्, वाङ्मात्रमेतत्, नात्राप्तवचनं प्रत्यक्षमनुमानं वा प्रमाणमुपलभामहे । ननु च केवलिशरीरमस्मदादिशरीरविलक्षणमस्वेदममलमष्टोत्तरशतलक्षणालङ्कृतं नवशतव्यञ्जनं समचतुरस्रसंस्थानं वज्रर्षभनाराचसंहननममराणामपि विस्मयनीयशोभं स्निग्धमधुरगोक्षीरपाण्डुररुधिरं सुरभितरुनिःश्वासमरुजं विजयि सुघोषमप्रमितवीर्य स्मर्यते । अस्वे[56b]दादि प्रागपि सर्वाभिमुखादि तीर्थकरपुण्यात् । स्थितनखतादि सुरेभ्यो नाक्षुद् देहान्यता वास्ति ॥ 28 ॥ इदमस्वेदादिगुणं शरीरं केवलज्ञानोत्पत्तेः प्रागप्याजन्मनस्तथाविधमेव तीर्थकरपरमदेवानाम्, तेनाभुक्तौ प्रागप्यभुक्तिप्रसङ्गः । अतीर्थकरकेवलिनां च न तथाविधं शरीरमिति तेषां भुक्तिप्रसङ्गः । सर्वजनाभिमुख्यं पश्यद्वैरविमोचनं समन्ततो योजनव्यापि सर्वजनसाधारणं वचनमिति तीर्थकरनामकर्मोदयाद् भवति । न तस्य क्षुत्प्रतिबन्धि वचनमस्ति । इतरकेवलिषु च का गतिः स्यात् । स्थितनखश्मश्रुकेशं प्रभामण्डलाद्यलंकृतमिति देवविक्रियाजन्माऽपरश्च समवसरणादिर्बहिविभवो न बुभुक्षानिवृत्तये भवति । [57a]न च तावता शरीरान्तरमस्ति, तद्भवमरणाभावात्, जन्मान्तरवदत्रापि च पुनर्भवान्तरप्रसङ्गात् । 1. चाहारभावे ष्म् 2. शशरीरिणां S ॥ Page #84 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् अथैवं मन्येत -- भुक्तिर्दोषो यदुपोष्यते न दोषश्च भवति निर्दोषे । निर्दोषः केवली, भुक्तिश्च दोषः, यदुपवासादि प्रत्याख्यानं क्रियते । दोषश्च न निर्दोषे युक्तः कल्पयितुमिति । नैतद् युक्तम्, इति निगदतो निषद्याद्यर्हति न स्थानयोगादेः ॥ 29 ॥ एवं ब्रुवाणस्य निषद्या गमनमिति चाहति न स्यात्, स्थानयोगादिना निषद्यादेः प्रत्याख्यानात् । वचनमपि न स्यात्, मौनव्रतिकोपलम्भात् । शरीरस्याप्यन्ते परित्यागात् तदभावोऽपि प्रसज्येत । यथा वेदनी[57b]योदयजन्मानो रोगादयः परीषहाः क्वचिन्न भवन्ति तथा क्षुदपि क्वचित् सत्यपि वेदनीयोदये न स्यादिति चेत्, न, रोगादिवत् क्षुधो न व्यभिचारो वेदनीयजन्मायाः । प्राणिनि वेदनीयजन्मनो रोगादिवत् क्षुधो वेदनीयोदये सति नाभावः शक्यः कल्पयितुम्, रोगादिवत् क्षुधः क्वचिदपि प्राणिनि व्यभिचाराभावात् । देवेषु भोगभूमिजेषु तीर्थकरादिषु वा जन्मतो रोगाभावः श्रूयते, अद्यापीह केचिदरोगाः दृश्यन्ते, न क्षुधः क्वचित् प्राणिनि आसंसारं व्यभिचारोऽस्ति । अन्यत्र व्यभिचाराभावेऽपि अत्र व्यभिचारः स्यादिति चेत्, न, प्रमाणाभावात् । भावे किं [58a] प्रमाणम् ? न अन्यत्र व्यभिचाराभाव एव प्रमाणम्, अन्यत्र व्यभिचाराभावेऽपि व्यभिचारदर्शनात् 'पक्वान्येतानि फलानि, एतच्छाखाप्रभवत्वात्, उपयुक्तफलवत् । पक्वा एते तण्डुलाः, एतत्स्थाल्यन्तर्गतत्वात्, उद्धृततण्डुलवत् । लोहलेख्यं व्रजम्, पार्थिवत्वात्, घटवत् । स श्यामः, तत्पुत्रत्वात्, इतरतत्पुत्रवत् । ' इत्यादौ तथा मिथ्यादृष्ट्यादिषु गुणस्थानेषु अव्यभिचाराणां मिथ्यादर्शनादीनामुत्तरगुणस्थानेष्वभावः । तदन्यत्राव्यभिचारेऽपि तत्र तद्भावमिच्छता तत्र तद्भावे प्रमाणं वक्तव्यम् । नावश्यं कारणानि कार्यवन्ति भवन्तीति न वेदनीयोदयः प्रमाणं भवति । उच्यते - अविकलं [58b] कारणं कार्यं गमयति, तस्य तद्भावनिष्ठत्वात् । दर्शितं छद्मस्थवत् तत्र क्षुधः कारणावैकल्यम् । किञ्च, एकादश जिन इति जिनसामान्यविषयं च ॥ 30 ॥ 1. .ष्येत SH Page #85 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् एकादश जिने [ तत्त्वार्थ 0 9/11] इति जिनसामान्यविषयमेतत्, न प्रविभागगोचरम्, 'अत्रेयत् क्षुत्पिपासाद्यस्ति, न सर्वभावः, क्वचित् कस्यचिद् भावेन सामान्ये सर्वभावो भवतीति न विरोधः । ननु च सीउसिण छुहा तण्हा त्न्न्फास्निसिज्ज्ज्ल्ल्व्ह्च्रिया। दंसमसगं च रोगा एक्कारस वेयणीयं ही[ ति। शीतादयः परीसहा वेदनीयजन्मानः पठ्यन्ते । वेदनीयं च कर्म केवलिन्यस्तीति कारणसद्भावात् ते तत्र सन्तीत्युपचारेणोच्यते । 'एकादश जिने न [59a] सन्ति' इति च ननं केचित् तत्राध्याहरन्ति तद्धे तुकर्मभावात् परीषहोक्तिर्न जिन 'उपस्कार्या । नञ् नाऽभावासिद्धेः प्रमाणेन चेद् यथाश्रुतमर्थः शास्त्रस्य बाध्यते तदोपचारकल्पनाऽध्याहारो वा भवति, अन्यथाऽतिप्रसङ्गात् । अत्र च तेषामभावः प्रमाणेन न प्रतिपन्न इति यथाश्रुतत्यागेनोपचारकल्पनाऽध्याहारो वा न युज्यते । इत्यादेन[:] क्षुदादिगतिः ॥ 31 ॥ एवमादेरागमादस्माकं केवलिनि क्षुत्पिपासाप्यस्तीति । सर्वज्ञस्य भुक्तिर्न भवति, अन्तरायोपपत्तेः, न हि सकलं पश्यन् मांसादि न पश्यति । परमावधियुक्तस्य छद्मस्थस्येव नान्तरायोऽपि । सर्वार्थदर्शने स्यात् कप्पजुगाऽसंखा बहू . . . (?) [59b]सोही narassa'Nubiiyeti छद्मस्था अपि महर्षयोऽवधिज्ञानिन: सकलं त्रैलोक्यं पश्यन्ति अथ च भुञ्जते । यथा न तेषामन्तरायस्तद्वत् केवलिनोऽपि स्यात् । इन्द्रियगोचर एव ह्यन्तरायः । न चान्यथा पूर्वमपि भुक्तिः , ॥ 32 ॥ यद्येवं नेष्यते तीर्थकरपरमदेवस्य छद्मस्थकालेऽपि सति श्रुतावधिमनःपर्ययधरस्य सकलं जगत् पश्यतः परमर्षे क्तिर्न स्यात् । न चावधिज्ञानोपयोगमवधिज्ञानी न करोतीति शक्यं 1. S प्रतौ अत्रे इत्यक्षरद्वयं घृष्टप्रायत्वादस्पष्टं कष्टेन स्म्भावित्म्स्माभिः। किञ्चित् सन्दिग्धं तत् ॥ 2. अत्रष् प्रतौ घृष्टान्यक्षराणि तथापि कथञ्चित् 'उपस्कार्यो' इति पठितुं shkyte। N. P. प्रत्योरपि उपस्कार्य: इति पात्थ्ः॥ 3. S प्रतौ इतः परं द्वित्राण्यक्षराण्यतीव घृष्टत्वात् सम्यक् पठितुं न shkynte। (णाउं?) इत्यादयः पाठाः यथायो सम्भावनीया अत्र सुधीभिः॥ 4. अणोद्वितीये परमे इत्यर्थः कदाचित् स्यात् । / Page #86 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् वक्तुम्, अनिन्द्रियगोचरस्याप्यन्तरायत्वे इन्द्रियगोचरवदुपयोगेन भवितव्यम्, अन्यथेन्द्रियविषयत्वमपि मा भूत् । यदि भुङ्क्ते केवली तस्य मतिज्ञानप्रसङ्गः विषयिविष [60a ] यसम्बन्धात् । न च केवलिनो मतिज्ञानमस्ति । इन्द्रियविषयप्राप्तौ यदभिनिबोधप्रसञ्जनं भुक्तौ । तच्छब्द-रूप- गन्ध-स्पर्शप्राप्त्याप्रतिक्षिप्तम् । / 33 / / नेन्द्रियविषयप्राप्तिसम्बन्धमात्रेण मतिज्ञानं भवति । कथं तर्हि ? इन्द्रियविषयसम्बन्धेन मतिज्ञानावरणीयस्य कर्मणः क्षयोपशमे सति प्रादुर्भावात् । तथा च पठन्ति - तदिन्द्रियानिन्द्रियनिमित्तम् [ तत्त्वार्थं 1/14 ] इति । न च केवलिनः प्रक्षीणाशेषावरणस्य तथाविधं ज्ञानमिति । यथा श्रोत्रादीनामिन्द्रियाणां दिव्यतूर्यादिरवेण गणधरदेवादिरूपेण सुगन्धिकुसुमधूपादिवासादिगन्धेन मरुत्सिहासनादिस्पर्शेन योगेऽपि न मतिज्ञानं भवति तथा जिह्वारसप्राप्तावपि । भुक्तौ कथं मलचिन्तेति चेत् छद्मस्थे तीर्थकरे विष्वणनानन्तरं च के [60b]वलिनि । चिन्ता मलप्रवृत्तौ या सैवात्रापि भुक्तवति ॥ 34 ॥ नित्यं निःस्वेदत्वं (त्व) निर्मलते तीर्थकरपरमदेवस्य [ इति छद्मस्थावस्थायामपि मलाभावं पठन्ति । 51 नत्थि कालो कालो वा सायमाणस्स भिक्खुणो [ ] इति भोजनानन्तरं च केवलज्ञानोदयमभ्युपगच्छति केवलिनश्च भुक्तौ मलप्रसङ्गं चोदयतीति अहो महामोहः ! एवं न केवलिनि भुक्तेर्बाधकमस्ति प्रमाणम् । [विग्रहगतिमापन्नाद्यागमवचनं च सर्वमेतस्मिन् । भुक्ति ब्रवीति तस्माद् द्रष्टव्या केवलिनि भुक्तिः । / 35 / / ] 4 विग्गहगय सिद्धा य अणाहारा सेसा आहारया जीवा । सुहुर्भोगिदियपहुइ जाव सजोगिकेवलित्ति सव्वे आहारया जीवा [ ] इति चागमः केवलिनि विस्पष्टं भुक्तिमाचष्टे । तस्मात् केवलिभुक्तिरभ्युपगन्तव्या । नात्र व्यामोहः कर्तव्यः । 1. भवतिभव्यं । 2. विष्वणनं भोजनमित्यर्थः ॥ 3. 'निःस्वेदत्वं निर्मलता' इत्यपि पाठोऽत्र सम्भवेत् । / 4. N. P. प्रती अवलम्ब्य पूरितेयं कारिकास्माभिः ॥ 5. " विग्गहगैमावना केवलिणो समुहना अजोगी y। सिद्धा य अणाहारा सेसा आहारया जीवा । / " इति जीवसमासे [gA0 82] दिगम्बरीये पञ्चसंग्रहे [1 / 177] च । / Page #87 -------------------------------------------------------------------------- ________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् ननु च 'आहारकाः' इति वचनादाहारसामान्यं सिध्यति, न भुक्तिर्नामाहा[61a]रविशेषः, द्विविधो ह्याहारः - आभोगाहारोऽनाभोगाहारश्चेति । सामान्योक्तौ विशेषस्य बाधकाभावे कः प्रसङ्गं निवारयेत् ? नहि सर्वविशेषाभावे सामान्यं सम्भवति । कस्यचिद् विशेषस्य भावे तद्वदितरस्यापि भावो विशेषाभावात् । [ना']नाभोगाहारो निरन्तरः, सो[5]विशेषितो नञ्वत् । न चासावनाभोगाहार एवोक्तो विशेषानभिधानात् । आहारका इति हि सामान्येनोच्यते, न तत्र 'अनाभोगाहारकाः' इति विशेषोऽभिधीयते, तत्र यथा 'अनाहाराः' इति प्रतिषेधे सामान्येन आभोगाहारस्यानाभोगाहारस्य च प्रतिषेधः, अन्यथा अन्यतरभावप्रसङ्गा[61b]t, तथा विधिरपि विशेषाभावात् । न चाभोगाहारो नास्त्येव, प्रत्यक्षेणोपलम्भात् । न चाहारशब्दवाच्यताऽस्य नास्ति, लोके प्रतीतत्वात् । न चागमे नास्ति, आभोगओ अणाभोगतो य निव्वत्तिओ दुहाहारो। अणुसमयमणाभोगो नेओ पज्जत्ति आहारो॥ पक्खेवो लेवो वि य त्स्तिरिय्न्रान्न्मेव्माहारो। लेवाहारो चेव य नेरिएगेण्दिय्सुरान्न्ण्॥ लेवाहारो दुविहो ओजो मणभक्खणत्ति देवाणं । लेवो खलु ओजमओ सेसाणं देववज्जाणं ॥ [ मणसाहारा देवा वोंदाहारा अ न्र्य्न्र्तिरिया। एगेंदियाइजीवा काएण रसं अवहरंति ॥ [ इति प्रपञ्चेन वर्णना [युक्त्याऽभेदे नाङ्गस्थिति-पुष्टि-क्षुच्छमास्तेन ॥ 36 ॥ तस्य विशिष्टस्य स्थितिरभविष्यत् तेन सा विशिष्टेन । यद्य भविष्यदिहैषां शाली-तरभोजनेनेव ॥ 37 ॥ इति केवली[य]भुक्तिप्रकरणम् ] ] ति। मा ............ 1. इतः परं S प्रतौ अवशिष्टानि पत्राणि नोप्ल्भ्य्न्ते। अतोऽस्य ग्रन्थस्यावशिष्टा सार्धा कारिका समाप्त्युल्लेखसहिता N.P. प्रती अवलम्ब्यात्र [ ] एतादृशे कोष्ठके उपन्यस्यते । / Page #88 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । ॥ शाकटायनाचार्यविरचितं 'स्त्रीनिर्वाणप्रकरणम् ॥ प्रणिपत्य भुक्ति-मुक्तिप्रदममलं धर्ममहतो दिशतः । वक्ष्ये स्त्रीनिर्वाणं केवलिभुक्ति च सङ्क्षपात् ॥ 1 ॥ अस्ति स्त्रीनिर्वाणं पुंवद् यदविकलहेतु कं, स्त्रीषु । न विरुध्यते हि रत्नत्रयसम्पद् निर्वतेहेतुः ॥ 2 ॥ रत्नत्रयं विरुद्धं स्त्रीत्वेन यथाऽमरादिभावेन । इति वाङ्मात्रं, नात्र प्रमाणमाप्तागमोऽन्यद् वा ॥ 3 ॥ जानीते जिनवचनं, श्रद्धत्ते, चरति चायिका[5]शबलम् । नाऽस्याऽस्त्यसंभवोऽस्यां, नादृष्टविरोधगतिरस्ति । / 4 / / सप्तमपृथिवीगमनाद्यभावमव्याप्तमेव मन्यन्ते । निर्वाणाभावेनाऽपश्चिमतनवो न तां यान्ति ॥ 5 ॥ विषमगतयोऽप्यधस्ताद् उपरिष्टात् तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥ 6 ॥ वादविकुर्वाणत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्प-मनःपर्यवविरहेऽपि न सिद्धिविरहोऽस्ति ॥ 7 ॥ वादादिलब्ध्यभाववदभविष्यद् यदि च सिद्धयभावोऽपि । साऽऽसामवारयिष्यत यथैव जम्बूयुगादारात् ॥ 8 ॥ 1. यद्यपि अस्मिन्नेव ग्रन्थे pR0 1-7 इत्यत्र स्त्रीनिर्वाणप्रकरणमिदं मुद्रितम् तथापि आ प्रतिसंगत्यर्थं यथाकथञ्चित् कारिकाणां संख्याका अस्माभिस्तत्रोपन्यस्ताः, दृश्यतां pR0 1 Ti0 2 / तदनन्तरं वैक्रमे पञ्चदशे शतके केनचिज्जनविदूषा संकलितायां बहट्रिपनिकायां विद्यमानो निम्नलिखित उल्लेखोऽस्माभिर्दष्ट:-- "केवलिभुक्तिस्त्रीमुक्तिप्रकरणं शब्दानुशासनकृत्शाकटायनाचार्यकृतम् । तत्संग्रह श्लोकाश्च 94 / " अयं च "94" इत्युल्लेखः सम्यक् संगच्छते; यतः स्त्रीनिर्वाणप्रकरणे सवृत्तिकानामार्याणां संग्रहार्याणां च सम्भूय 57 संख्या वर्तते, केवलिभुक्तौ च 37 आर्याः, अत उभयमीलनेन 94 संख्या सम्यग् जाघटीति । अतस्तदनुसारेण कारिकाणां संख्याकान् दर्शयितुं पुनरपि स्त्रीनिर्वाणप्रकरणमत्र मुद्रयत इति ध्येयम् । पाठान्तरादिकं तु pR0 1-7 इत्यत्रैव द्र्स्स्त्त्व्य्म्। इतः परं परिशिष्टेषु स्त्रीनिर्वाणप्रकरणस्य कारिकाङ्का एतत्प्रथमपरिशिष्टानुसारेणैव प्रदर्शयिष्यन्त इत्यपि ध्येयम् । / Page #89 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणे 'strI'ti च धर्मविरोधे प्रव्रज्यादोषविंशतौ 'strI'ti । बालादिवद् वदेयुर्न 'गर्भिणी बालवत्से ऽति ॥ 9 ॥ यदि वस्त्रादविमुक्तिः, त्यज्येत तद् अथ न कल्पते हातुम् । मुक्त्यङ्ग प्रतिलेखनवद्, अन्यथा देशको दुष्येत् ॥ 10 ॥ त्यागे सर्वत्यागो ग्रहणेऽल्पो दोष इत्युपादेशि । वस्त्रं गुरुणाऽऽर्याणां परिग्रहोऽपीति भुक्त्यादौ ॥ 11 ॥ " यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहार्हन् ॥ 12 ॥ अस्तैन्यबाहिरव्युत्सर्गविवेकैषणादिसमितीनाम् । उपदेशनमुपदेशो ह्यपधेरपरिग्रहत्वस्य" ॥ 13 ॥ निर्ग्रन्था(न्थी)व्यपदेशः शास्त्रे सर्वत्र नैव युज्यत । उपधेर्ग्रन्थत्वेऽस्याः पुमानपि तथा न निर्ग्रन्थः ॥ 14 ॥ 'अपरिग्रह एव भवेद् वस्त्राभरणाद्यलङ्कृतोऽपि पुमान् । ममकारविरहितः, सति ममकारे सङ्गवान् नग्नः ॥ 15 ॥ आचार्याद्यासक्तं स्वयमादित नो मुमुक्षुका लोभात् । उपसर्गाद्यासक्तभिवाम्बरमपरिग्रहस्तस्याः ॥ 16 ॥ काये ममकारेऽपि च सपरिग्रह एव नैवमुक्तः स्यात् । तत्र यथा संलग्ने नो ममकारस्तथा वस्त्रे ॥ 17 ॥ ग्रामं गेहं च विशन् कर्म च नोकर्म चाददानोऽपि । अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥ 18 ॥ ' - इति सङ्ग्रहार्याः । संसक्तौ सत्यामपि चोदितयत्नेन परिहरन्त्यार्या । हिंसावती पुमानिव न जन्तुमालाकुले लोके ॥ 19 ॥ गृहिणो ममत्वयोगात् संयमसाधनगृहीत्यभावाच्च । अयतं चरतश्चरणं न विद्यते तेन नो मोक्षः ॥ 20 ॥ त्रिस्थानोक्ता दोषास्त्रयो[s]पदेशा यते[:] सचेलत्वे । अपरिषहसहिष्णुत्वं ह्रीश्च जुगुप्सा च देहस्य ॥ 21 ॥ वस्त्रं विना न चरणं स्त्रीणामित्यर्हतौच्यत, विनापि । पुंसामिति न्यवार्यत, तत्र स्थविरादिवन्मुक्तिः ॥ 22 ॥ Page #90 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् अर्शोभगन्दरादिषु गृहीतचीरो यतिन मुच्येत । उपसर्गे वा चीरेऽङ्गादिः संन्यस्यते चान्ते ॥ 23 ॥ मुक्त्यङ्गमचेलत्वं नोच्येत तदन्यथा नरस्यापि । आचेलक्यायोग्याऽयोग्या सिद्धरदीक्ष्य इव ॥ 24 ॥ इति जिनकल्पादीनां मुक्त्यङ्गानामयोग्य इति सिद्धेः । स्यादष्ट वर्षजातादिरयोग्योऽदीक्षणीय इव ॥ 25 ॥ संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । योगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी ॥ 26 ॥ . वस्त्राद् न मुक्तिविरहो भवतीत्युक्तं, समग्रमन्यच्च । रत्नत्रयान्न चान्यद् मुक्त्यङ्ग शिष्यते सद्भिः ॥ 27 ॥ प्रवाजना निषिद्धा क्वचित्तु रत्नत्रयस्य योगेऽपि । / धर्मस्य हानि-वृद्धी निरूपयद्भिर्विवृद्धयर्थम् ॥ 28 ॥ अप्रतिवन्धत्वाच्चेत् संयतवर्गेण नायिकासिद्धिः । वन्द्यन्तां ता यदि तेनोनत्वं कल्प्यते तासाम् ॥ 29 / / सन्त्यूनाः पुरुषेभ्यस्ताः स्मारणवारणादिकारिभ्यः । तीर्थकराकारिभ्यो न तावता[5]सिद्धिरङ्गगतेः ॥ 30 ॥ अर्हन् न वन्दते न च जिनकल्पादिरिति गणधरादीनाम् । प्राप्ताऽन्यथा[s]विमुक्तिः, स्थानं स्त्रीपुंसयोस्तुल्यम् ॥ 31 ॥ 'ये यान्न मुक्तिभाजो वन्दन्ते ते तथैव मुच्यन्ते । इत्यप्यवन्दनं स्यानामोक्षोऽवन्दनात् तेन ॥ 32 ॥ ' - इति सङ्ग्रहार्या । अपकृष्यते श्रिया स्त्री पुंसः सर्वत्र किं न तन्मुक्तौ । इत्यमुनाऽक्षेप्य स्त्रीपुंसाः सिद्धाः, सममरुक्त्वम् ॥ 33 ॥ मायादिः पुरुषाणामपि देशादिप्रसिद्धयभावश्च । षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि ॥ 34 ॥ स्त्री नाम मन्दसत्त्वा मुक्त्यङ्गसमग्रता न तेनात्र । तत् कथमनल्पधृतयः सन्ति हि शीलाम्बुनिधिवेलाः ॥ 35 ॥ ब्राह्मी सुन्दर्यार्या राजिमती चन्दना गणधरान्या[:] / अपि देवासुरमहिता विख्याताः शीलसत्त्वाभ्याम् ॥ 36 ॥ Page #91 -------------------------------------------------------------------------- ________________ 56 स्त्रीनिर्वाणप्रकरणे गार्हस्थ्येऽपि सुसत्त्वा विख्याताः शीलवतितमा जगति । सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ॥ 37 ॥ सन्त्यज्य राज्यलक्ष्मी पति-पुत्र-भ्रातृ-बन्धुसम्बन्धम् । पारिवाज्यवहायाः किमसत्त्वं सत्यभामादेः ॥ 38 ॥ महता पापेन स्त्री मिथ्यात्वसहायकेन, न सुदृष्टिः । स्त्रीत्वं चिनोति, तन्न तदङ्ग क्षपणेति निर्मानम् ॥ 39 ॥ अन्तःकोटीकोटीस्थितिकानि भवन्ति सर्वकर्माणि । सम्यक्त्वलाभ एवाशेषाघक्षयकरो मार्गः ॥ 40 ॥ / अष्टशतमेकसमये पुरुषाणाऽमादिरागमः सिद्धौ । स्त्रीणां, न मुख्ययोगे गौणोऽर्थो मुख्यहानिर्वा ॥ 41 ॥ शब्दनिवेशनमर्थः प्रत्यासत्त्या क्वचित् कयाचिदसः । तदयोगे, योगे सति शब्दस्यान्यः कथं कल्प्यः ॥ 42 ॥ अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः, सति मुख्य धीः कथं गौणे ॥ 43 ॥ स्तनजघनादिव्यङ्गये स्त्रीशब्दोऽर्थे, न तं विहायैषः । दृष्टः क्वचिद्, अन्यत्र त्वग्निर्माणवकवद् गौणः ॥ 44 ॥ "A षष्ठयाः स्त्रीत्यादौ स्तनादिभिः स्त्री, स्त्रिया इति च वेदः स्त्रीवेदः, स्त्र्यनुबन्धात् पल्यानां शतपृथक्त्वोक्तिः ॥ 46 ॥ न च पुंदेहे स्त्रीवेदोदयभावे प्रमाणमङ्गं च । भावः सिद्धौ, पुंवत् पुमान् स्त्र्यपि, न सिध्यतो वेदः ॥ 47 ॥ क्षपकश्रेण्यारोहे वेदेनोच्येत भूतपूर्वेण । 'strI'ti नितराममुख्ये मुख्येऽर्थे युज्यते नतराम् ॥ 48 ॥ मनुषीषु मनुष्ये च चतुर्दशगुणोक्तिरार्यिकासिद्धौ । भावस्तवोपरिक्षय्यनवस्थोऽनियत उपचारः ॥ 49 ॥ अनडुह्याऽनड्वाही दृष्ट्वाऽनड्वाहमनडुहाऽऽरूढम् । स्त्रीपुंसेतरवेदो वेद्यो नाऽनियमतो वृत्तः ॥ 50 ॥ 1. अस्याः कारिकाया 'आ षष्ठयाः स्त्रीत्यादौ स्तनादिभिः स्त्री' इत्यंशस्य वृत्तौ एका संग्रहार्या वर्तते (pR0 33), अतस्तत्र ॥ 45 ॥ ' अन्ग्गोऽस्माभिर्द्त्ः। सा च संग्रहार्या शाकटायनाचार्येण एवमुपन्यस्ता-- "अत्र संग्रहार्यापरिभाषितो न शास्त्रे मनुजीशब्दो na laukiko'pi ytH| amuto na tatra बाधा स्त्रीनिर्वाणं ततो न कुतः ॥ " [45 ॥ ] Page #92 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् विगतानुवादनीतौ सुरकोपादिषु चतुर्दश गुणाः स्युः । न च मार्गणान्तर इति प्रोक्तं वेदेऽन्यथा नीतिः ॥ 51 ॥ पुंसि स्त्रियां स्त्रियां पुंस्यन्तश्च तथा भवेद् विवाहादिः । यतिषु न संवासादिः स्यादगतौ निष्प्रमाणेष्टिः ॥ 52 ॥ पञ्चेन्द्रियाद्युदयवत् सुरनरगत्यादिकर्मणामुदयः । वेदस्य तत्तदङ्गे नपुंसकादिवदु नरकादौ ॥ 53 ॥ नाम तदिन्द्रियलब्धेरिन्द्रियनिर्वृत्तिमिव पुमाद्यङ्गम् । वेदोदयाद् विरचयेदित्यतदङ्गे न तद्वेदः ॥ 54 ॥ या पुंसि च प्रवृत्तिः पुंसः स्त्रीवत् स्त्रियाः स्त्रियां च स्यात् । सा स्वकवेदात् तिर्यग्वदलाभे मत्तकामिन्याः ॥ 55 ॥ मनुजगतौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् । पुंवत् स्त्रीणां सिद्धौ नापर्याप्तादिवद् बाधा ॥ 56 ॥ न च बाधकं विमुक्तेः स्त्रीणामनुशासनं प्रवचनं च । सम्भवति च mukhya'rthe न गौण इत्यायिकासिद्धिः ॥ 57 ॥ ॥ इति स्त्रीनिर्वाणप्रकरणम् ॥ Page #93 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् । [स्त्रीनिर्वाणसम्बन्धिनी चर्चा यत्रोपलभ्यते तेभ्यः कतिपयप्राचीन ग्रन्थेभ्य उद्धृत्य उपयोग्यंशोऽत्र दीयते] श्री हरिभद्रसूरिविरचितायां ललितविस्तराख्यायां चैत्यवन्दनसूत्रवृत्तौ स्त्रीनिर्वाणसम्बन्धिनी चर्चा - " एक्को वि णमोक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा । / 3 / / एकोऽपि नमस्कारः . . . जिनवरवृषभाय वर्धमानाय यत्नात् क्रियमाणः सन् ... संसारः . . . सागर इव संसारसागरः तस्मात् तारयति . . . 'नरं व नारि वा' पुरुषं वा स्त्रियं वा । पुरुषग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थम् । स्त्रीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थम् । यथोक्तं यापनीयतन्त्रे ऽणो खलु इत्थी अजीवो, ण यावि अभव्वा, ण यावि दंसणविरोहिणी, णो अमाणुसा, णो अणारिउप्पत्ती, णो असंखेज्जाउया, णो ऐकूरमई, णो ण उवसन्तमोहा, णो ण सुद्धाचारा, णो असुद्धबोंदी, णो ववसायवज्जिया, णो अपुवकरणविरोहिणी, णो णवगुणठाणरहिया, णो अजोग्गा लद्धीए, णो अकल्लाणभायणं ति कहं न उत्तमधम्मसाहिग" त्ति' / तत्र 'न खलु' इति नैव स्त्री अजीवो वर्त्तते, किन्तु जीव एव, जीवस्य चोत्तमधर्मसाधकत्वाविरोधः तथादर्शनात् । न जीवोऽपि सर्व उत्तमधर्मसाधको भवति, अभव्येन व्यभिचारात्, तद्वयपोहायाह - न चाप्यभव्या, जातिप्रतिषेधोऽयम्, यद्यपि काचिदभव्या तथापि सर्वैवाभव्या न भवति, संसारनिर्वेद-निर्वाणधर्माद्वेष-शुश्रूषादिदर्शनात् । भव्योऽपि कश्चिद्दर्शनविरोधी यो न सेत्स्यति, तन्निरासायाह - नो दर्शनविरोधिनी, दर्शनमिह सम्यग्दर्शनं परिगृह्यते तत्त्वार्थश्रद्धानरूपम्, न तद्विरोधिन्येव, आस्तिक्यादिदर्शनात् । दर्शनाविरोधिन्यपि अमानुषी नेष्यत एव, तत्प्रतिषेधायाह - नो अमानुषी, मनुष्यजातौ भावात् विशिष्टकरचरणोरुग्रीवाद्यवयवसन्निवेशदर्शनात् । मानुष्यप्यनार्योत्पत्तिरनिष्टा, तदपनोदायाह - नो अनार्योत्पत्तिः, आर्येष्वप्युत्पत्तेः, तथादर्शनात् । आर्योत्पत्तिरप्यसंख्येयायुर्नाधिकृतसाधनाय, इत्येतदधिकृत्याह - नो असङ्खयेयायुः सर्वैव, सङ्खयेयायुर्युक्ताया अपि भावात्, तथादर्शनात् । सङ्खयेयायुरपि अतिक्रूर 1. आदित आरभ्य एतत्पर्यन्तः सर्वोऽपि पाठः प्रायोऽक्षरशो योगशास्त्रस्य (3-124) स्वोपज्ञवृत्तावपि दृश्यते ॥ Page #94 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् मतिः प्रतिषिद्धा, तन्निराचिकीर्षयाऽह - नातिक्रूरमतिः, सप्तमनरकायुनिबन्धनरौद्रध्यानाभावात् । तद्वत् प्रकृष्टशुभध्यानाभाव इति चेत्, न, तेन तस्य प्रतिबन्धाभावात्, तत्फलवद् इतरफलभावेनाऽनिष्टप्रसङ्गात् । अक्रूरमतिरपि रतिलालसाऽसुन्दरैव, तदपोहायाह - नो न शुद्धाचारा, कदाचित् शुद्धाचारापि भवति, औचित्येन 'परापकरणवर्जनाद्याचारदर्शनात् । शुद्धाचाराप्यशुद्धबोन्दिरसाध्वी, तदपनोदायाह - नो अशुद्धबोन्दिः, काचित् शुद्धतनुरपि भवति, प्राक्कआनुवेधतः संसञ्जनाद्यदर्शनात् कक्षास्तनादिदेशेषु । शुद्धबोन्दिरपि व्यवसायज्जिता निन्दितैव, तन्निरासायाह - नो व्यवसायज्जिता, काचित् परलोकव्यवसायिनी, 3शास्त्रात् तत्प्रवृत्तिदर्शनात् । सव्यवसायाप्यपूर्वकरणविरोधिनी विरोधिन्येव, तत्प्रतिषेधमाह - नो अपूर्वकरणविरोधिनी, अपूर्वकरणसम्भवस्य स्त्रीजातावपि प्रतिपादितत्वात् । अपूर्वकरणवत्यपि नवगुणस्थानरहिता नेष्टसिद्धये, [इति ] इष्टसिद्धयर्थमाह - नो नवगुणस्थानरहिता, तत्सम्भवस्य तस्याः प्रतिपादितत्वात्, नवगुणस्थानसंगतापि लब्ध्ययोग्या अकारणमधिकृतविधेः, इत्येतत्प्रतिक्षेपायाह - नायोग्या लब्धेः आमर्पोषध्यादिरूपायाः, कालौचित्येनेदानीमपि दर्शनात् । कथं द्वादशाङ्गप्रतिषेधः ? तथाविधविग्रहे ततो दोषात्, श्रेणिपरिणतौ तु कालगर्भवद् भावतो भावोऽविरुद्ध एव । लब्धियोग्याप्यकल्याणभाजनोपघातान्नाभिलषितार्थसाधनायालमित्यत आह - नाकल्याणभाजनम्, तीर्थकरजननात्, नातः परं कल्याणमस्ति । यत एवमतः कथं नोत्तमधर्मसाधिकेति ? उत्तमधर्मसाधिकैव । अनेन तत्तत्कालापेक्षयैतावद्गुणसम्पत्समन्वितैवोत्तमधर्मसाधिकेति विद्वांसः । केवलसाधकश्चायम्, सति च केवले नियमाद् मोक्षप्राप्तिरित्युक्तमानुषङ्गिकम् । " - pR0 401-406 [दिव्यदर्शन साहित्य समिति प्रकाशित] अस्य ललितविस्तरांशस्य श्री मुनिचन्द्रसूरिविरचिता पञ्जिका -- 'सप्तमे ऽत्यादि, सप्तमनरकेऽतिक्लिष्टसत्त्वस्थाने आयुषो निबन्धनस्य रौद्रध्यानस्य तीव्रसंक्लेशरूपस्याभावात् स्त्रीणाम्, 'षष्ठी च स्त्रियः' इतिवचनात् । 'तद्वत् ' प्रकृतरौद्रध्यानस्येव 'प्रकृष्टस्य' मोक्षहेतोः 'शुभध्यानस्य' शुक्लरूपस्य अभाव 'इति' एवं 'चेत्' अभ्युपगमो भवतः । अस्य परिहारमाह - 'न', नैवैतत् परोक्तम्, कुत इत्याह - 'तेन' प्रकृतरौद्रध्यानेन 'तस्य' प्रकृतशुभध्यानस्य 'प्रतिबन्धाभावाद्,' अविनाभावायोगात् । तत्प्रतिबन्धसिद्धौ हि व्यापककारणयोवृक्षत्वधूमध्वजयोनिवृत्तौ शिशपाधूमनिवृत्तिवत् प्रकृतरौद्रध्यानाभावे प्रकृष्टशुभध्यानाभाव उपन्यसितुं युक्तः । न चास्ति प्रतिबन्धः, कुत इत्याह - 'तत्फलवत्', तस्य प्रकृष्टशुभध्यानस्य फलं मुक्तिगमनम्, तस्येव, 'इतरफलभावेन' "परोपकरणार्जनाद्याचार दर्शनात" इति प्रत्यन्तरे पात्थ्ः॥ 2. "प्राक्कर्मानुरोधतः" इति प्रत्यन्तरे पात्थ्ः। 3. "शास्त्रादौ" इति प्रत्यन्तरे पात्थ्ः॥ Page #95 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणे प्रकृतरौद्रध्यानफलस्य सप्तमनरकगमनलक्षणस्य भावेन युगपत् सत्तया, 'अनिष्टप्रसङ्गात्' परमपुरुषार्थोपघातरूपस्यानिष्टस्य प्रसङ्गात् । प्रतिबन्धसिद्धौ हि शिंशपात्वे इव वृक्षत्वं, धूम इव वा धूमध्वजः, प्रकृष्टशुभध्यानभावे स्वफलकारिण्यवश्यंभावी प्रकृतरौद्रध्यानभावः स्वकार्यकारी स्वकार्यकारित्वाद्वस्तुनः स्वकार्यमाक्षिपन् कथमिव परमपुरुषार्थं नोपहन्यादिति । 'zreNI'tyAdi । 'श्रेणिपरिणतौ तु' क्षपकश्रेणिपरिणामे पुनः वेदमोहनीयक्षयोत्तरकालं 'कालगर्भवत् ', काले प्रौढे ऋतुप्रवृत्त्युचिते उदरसत्त्व इव, 'भावतो' द्वादशाङ्गार्थोपयोगरूपात्, न तु शब्दतोऽपि, "भावः' सत्ता द्वादशाङ्गस्य, 'अविरुद्धो' न दोषवान् । इदमत्र हृदयम् - अस्ति हि स्त्रीणामपि प्रकृतयुक्त्या केवलप्राप्तिः, शुक्लध्यानसाध्यं च तत्, 'ध्यानान्तरिकायां शुक्लध्यानाद्यभेदद्वयावसान उत्तरभेदद्वयानारम्भरूपायां वर्तमानस्य केवलमुत्पद्यते' इति वचनप्रामाण्यात् । न च पूर्वगतमन्तरेण शुक्लध्यानाऽऽद्यभेदौ स्तः 'आद्ये पूर्वविदः' [तत्त्वार्थ. 9-39] इति वचनात्, दृष्टिवादश्च न स्त्रीणामिति वचनात्, अतस्तदर्थोपयोगरूपः क्षपकश्रेणिपरिणतौ स्त्रीणां द्वादशाङ्गभावः क्षयोपशमविशेषाददुष्ट इति । " श्री अभयदेवसूरिविरचितायां सन्मतितर्कवृत्तौ स्त्रीनिर्वाणसम्वन्धिनी चर्चा -- " अथ स्त्रियो मुक्तिभाजो न भवन्ति, स्त्रीत्वात्, चतुर्दशपूर्वसंविद्भागिन्य इव । अत्र यदि 'सर्वाः स्त्रियो मुक्तिभाजो न भवन्ति' इति साध्येत तदा सिद्धसाध्यता, अभव्यस्त्रीणां मुक्तिसद्भावानभ्युपगमात् । अथ 'भव्या अपि तास्तद्भाजो न भवन्ति' इति साध्यते तदा अत्रापि सिद्धसाध्यता भव्यानामपि सर्वासां मुक्तिसंगानिष्टे: "भव्वा वि ते अणंता सिद्धिपहं जे ण पावेंति" [इति] वचनप्रामाण्यात् । अथ अवाप्तसम्यग्दर्शना अपि ता न तद्भाजः इति पक्षः, अत्रापि सिद्धसाध्यता तदवस्थैव, प्राप्तोज्झितसम्यग्दर्शनानां तासां तद्भाक्त्वानिष्टेः । अथ अपरित्यक्तसम्यग्दर्शना अपि न तास्तद्भाजः तथापि सिद्धसाध्यता, अप्राप्ताऽविकलचारित्राणां सम्यग्दर्शनसद्भावेऽपि तत्प्राप्त्यनभ्युपगमात् । अथ अविकलचारित्रप्राप्तिरेव तासां न भवति, कुत एतत् ? यदि स्त्रीत्वात् पुरुषस्यापि सा न स्यात् पुरुषत्वात् । अथ पुरुषेसकलसावद्ययोगनिवृत्तिरूपा चित्तपरिणतिः स्वसंवेदनाध्यक्षसिद्धा स्वात्मनि अन्यैरनुमानादवसीयते, ननु सा स्त्रियां तथैव किं नावसीयते येन तत्र तस्याः स्वाग्रहावेशवशाद भाव: प्र्तिपाद्य्ते। अथ तासां भगवता नैर्ग्रन्थ्यस्य अनभिधानाद् न तत्प्राप्तिः, असदेतत्, तासां तस्य भगवता -- "णो कप्पइ निग्गंथस्स णिग्गंथीए वा अभिन्नतालपलंबे पडिगाहित्तए" [बृहत्कल्प u. 1 सू. 1] इत्याद्यागमेन बहुशः प्रतिपादनात् अयोग्यायाश्च प्रवज्याप्रतिपत्तिप्रतिषेधस्य -- 1. तुलना--pR0 19 ॥ Page #96 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम "अट्ठारस पुरिसेसुं वीसं इत्थीसु" [ ] इत्याद्यागमेन विधानाच्च । विशेषाप्रतिषेधस्य ज्ञेषाभ्यनुज्ञापरत्वाच्च न तासां भगवत्प्रतिपादितनैग्रन्थ्यनिमित्ताऽविकलचारित्रप्राप्त्यनुपपत्तिः । अथ तथाभूतचारित्रवत्त्वेऽपि न तासां तद्भाक्त्वमिति साध्यार्थः, तथापि अनुमानबाधितत्वं पक्षस्य दोषः । तथाहि - यद् अविकलकारणं तद् अवश्यमुत्पत्तिमत् यथा अन्त्यावस्थाप्राप्तबीजादिसामग्रीकोऽङ्कुरः, अविकलकारणश्च तस्यामवस्थायां सीमन्तिनीमुक्त्याविर्भावः इति कथं न पक्षस्य अनुमानबाधा ? अथ स्त्रीवेदपरिक्षयाभावात् न अविकलचारित्रप्राप्तिस्तासामिति न मुक्तिभाक्त्वम् तर्हि पुरुषस्यापि पुरुषवेदापरिक्षयात् न अविकलचारित्रप्राप्तिरिति न मुक्तिप्राप्तिर्भवेत् । अथ तत्परिक्षये शैलेश्यवस्थाभाविचारित्रप्राप्तिमतः पुरुषस्य मुक्तिप्राप्तिर्न प्राक् तहि सीमन्तिन्या अपि एवं मुक्तिप्राप्तौ न कश्चिद् दोषः संभाव्यते । अथ अस्या स्त्रीवेदपरिक्षयसामर्थ्यानुपपत्ते यं दोषः, ननु तत्परिक्षयसामर्थ्याभावस्तस्याः कुतः सिद्धः ? आगमात् इति चेत्, न; तस्य तथाभूतस्य द्वादशाङ्गयामनुपलब्धेः । तत्परिक्षयसामर्थ्यप्रतिपादकस्यापि तस्य अनुपलब्धिरिति चेत्, न; "सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरितित्थे अतित्थयरिसिद्धा असंखेज्जगुणा"[ ] इत्यादिसिद्धप्राभृतागमस्यानेकस्य सामर्थ्यवृत्त्या सीमन्तिनीनां स्त्रीवेदपरिक्षयसामर्थ्यप्रतिपादकस्य उपलम्भात् । नहि सर्वकर्मानीकनायकरूपमोहनीयकर्माङ्गभूतस्त्रीवेदपरिक्षयमन्तरेण तासां मुक्तिप्राप्तिरिति मुक्तिसद्भावावेदकमेव वचस्तासां सामर्थ्यावेदकं सिद्धम । अथ स्त्रीत्वादेव न तासां तत्परिक्षयसामर्थ्यम्, न; स्त्रीत्वस्य तत्परिक्षयसामर्थ्येन विरोधासिद्धेः, न हि अविकलकारणस्य तत्परिक्षयसामर्थ्यस्य स्त्रीत्वसद्भावादभावः क्वचिदपि निश्चितः येन अग्नि-शीतयोरिव सहानवस्थानविरोधस्तयोः सिद्धो भवेत् । नापि भावाभावयोरिव अनयोरन्योन्यव्यवच्छेदरूपता अवगता येन परस्परपरिहारस्थितलक्षणविरोधसिद्धिर्भवेत् । न चाविरुद्ध विधिरन्यस्याभावावेदकः अतिप्रसङ्गात् । तन्न स्त्रीत्वादपि तासां तत्परिक्षयसामर्थ्यानुपपत्तिसिद्धिः । प्रत्यक्षस्य तु इन्द्रियजस्य अतीन्द्रियपदार्थभावाभावविवेचने अनधिकार एवेति नातोऽपि तत्परिक्षयसामर्थ्यानुपपत्तिसिद्धिस्तासाम् । अतोऽनेकदोषदुष्टत्वान्न प्रकृतपक्षः साधनमर्हति । ( स्त्रीत्वात्' इति हेतुरपि यदि 'उदितस्त्रीवेदत्वात् ' इति उपात्तस्तदाऽसिद्धः मुक्तिप्राप्तिप्राक्तनसमयादिषु स्त्रीवेदोदयस्य तासामसंभवात् अनिवृत्तिगुणस्थान एव तस्य परिक्षयात् । 'परिक्षीणस्त्रीवेदत्वात् ' इति च हेतुर्विपर्ययव्याप्तत्वाद् विरुद्धः । न च 'स्त्रीत्वात्' इत्यस्य परिक्षीणवेदत्वात्' इत्ययमर्थः अत्रार्थे प्रकृतशब्दस्य अरूढत्वात् । अथ ' स्त्र्याकारयोगित्वात् स्त्रीत्वात् ' इति हेत्वर्थस्तदा विपर्यये बाधकप्रमाणाभावात् संदिग्धविपक्षव्यावृत्तिकत्वाद् अनैकान्तिको हेतु : / चतुर्दशपूर्वसंवित्संबन्धि .. 1. tu0-pR0 13 // 2. tu0 -pR0 31-34 // Page #97 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणे त्वाभावोऽपि तासां कुतः सिद्धः येन साध्यविकलो दृष्टान्तो न स्यात् ? सर्वज्ञप्रणीतागमात् इति चेत्, तत एव मुक्तिभाक्त्वस्यापि तासां सिद्धिरस्तु, न हि एकवाक्यतया व्यवस्थितः दृष्टेष्टादिषु बाधामननुभवन् आप्तागमः क्वचित् प्रमाणं क्वचिन्नेति अभ्युपगन्तुं प्रेक्षापूर्वकारिणा शक्यः । अथ विवादगोचरापन्नाऽबला अशेषकर्मक्षयनिबन्धनाध्यवसायविकला, अविद्यमानाऽधःसप्तमनरकप्राप्त्यविकलकारणकर्मबीजभूताध्यवसानत्वात्, यस्तु अशेषकर्मपरिक्षयनिबन्धनाध्यवसायविकलो न भवति नासौ अविद्यमानाधःसप्तमनरकप्राप्त्यविकलकारणकर्मबीजभूताध्यवसानः, यथोभयसंप्रतिपत्तिविषयः पुरुष इति वैधर्म्यदृष्टान्तः । असदेतत् यतोऽत्रापि प्रयोगे साध्यसाधनयोः प्रतिबन्धाभावान्नातो हेतोविवक्षितसाध्यसिद्धिः । तथाहि-यथोक्ताध्यवसानं निवर्तमानमबलातः अशेषकर्मक्षयाध्यवपायनिवर्तकं कारणं वा भवद् भवेत् व्यापकं वा ? अन्यस्य निवृत्तावपि अपरनिवृत्तेरवश्यंभावाभावात्, अन्यथा अश्वनिवृत्तावपि गवादेनियमेन निवृत्तिप्रसक्तेः । आह च न्यायवादी " तस्मात् तन्मात्रसंबन्धः स्वभावो भावमेव वा । निवर्तयेत् कारणं वा कार्यमव्यभिचारतः" ॥ [प्रमाणवा0 2-23 ] इति । तत्र न तावत् कारणं यथोक्ताध्यवसानमशेषकर्मक्षयाध्यवसानस्य येन तन्निवृत्त्या तस्यापि निवृत्तिः स्यात् । कारणत्वे वा यत्र अशेषकर्मक्षयाध्यवसानं योगिनि संभवति तत्र अधःसप्तमनरकपृथिवीप्राप्त्यवश्यकारणस्य बीजभूताध्यवसानसद्भावात् कार्यस्य कारणाव्यभिचारित्वात् तस्य नरकप्राप्तिसद्भाव इति अनिष्टापत्तिः । न च योगिनि अशेषकर्मक्षयनिबन्धनमध्यवसानं जनयदपि नरकप्राप्तिनिबन्धनकर्मबीजभूतमध्यवसानं नरकप्राप्तिलक्षणं स्वकार्यं न जनयतीति वाच्यम्, अविकलकारणस्य अवश्यंतया स्वकार्यनिर्वर्तकत्वात् अन्यथा अविकलकारणत्वायोगात् । न च यदेव तथाभूतकर्मनिवर्तनसमर्थं तदेव तत्क्षयहेत्वध्यवसायनिबन्धनं भवति, भावाभावयोरेकस्मिन्नेकदा विरोधात्, तन्निवर्तकस्य हेतोः स्वभावान्तरमप्राप्नुवतस्तन्निर्व (निव )र्तकत्वविरोधात्, न हि यदेव यदैवाङ्गलिद्रव्यस्य ऋजुत्वोत्पादकम् तदेव तदैव तस्य विनाशकं संभवति एकनिमित्तयोरेकदा भावाभावयोविरोधात् । नापि तत् तस्य व्यापकम् येन ततस्तन्निवर्तमानं तदपि आदाय निवर्तेत, व्यापकत्वे वा यत्र अशेषकर्मक्षयनिबन्धनाध्यवसायसद्भावस्तत्र व्यापकस्य अवश्यंभावित्वान् अन्यथा तस्य तद्व्यापकत्वायोगात् योगिनस्तदध्यवसायवतोऽधःसप्तमनरकप्राप्तिप्रसङ्गोऽनिष्टस्तदवस्थ एव स्यात् । नच यत्र क्लिष्टतराध्यवसायसद्भविस्तत्र अतिशुभतराध्यवसायेन भाव्यमिति प्रतिबन्धसंभवः, तन्दुलमत्स्येन व्यभिचारात् । न च मनुष्यजातियोगित्वे सति अव्यभिचारः, उत्तमसंहननेन चारित्रप्राप्तिकालार्वाक्समयभाविना सर्व 1. tu0 -pR0 15 // Page #98 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् पर्याप्तिसंपन्नेन तथाविधक्लिष्टपरिणामवता पुरुषेण. व्यभिचारात् । न च यत्र अतिशुभतरः परिणामस्तत्रापि अशुभतरपरिणामेन भाव्यमित्यत्रापि प्रतिबन्धः, तथाविधयोगिना व्यभिचारात् । किञ्च, स्त्रीणां सप्तमनरकपृथ्वीप्राप्तिनिबन्धनकर्मबीजाध्यवसायाभावः कुतः प्रतिपन्न: ? आप्तागमात् इति चेत्, अशेषकर्मशैलवज्राशनिभूतशुभाध्यवसायसद्भावोऽपि तत एव अभ्युपगन्तव्यः । न हि अतीन्द्रिये एवंविधेऽर्थे अस्मदादेरर्वाग्दृशः आप्तागमात् ऋते अन्यत् प्रमाणमस्ति । न च दृष्टष्टाविरोध्याप्तवचनमसत्तर्कानुसारिजातिविकल्पैर्बाधामनुभवति तेषां प्राप्ताऽप्राप्तव्यापादकमतंगजविकल्पवद् अवस्तुसंस्पर्शित्वात् । उक्तं च भर्तृहरिणा -- " अतीन्द्रियानसंवेद्यान् पश्यन्त्यारेण चक्षुषा । __ ये भावान् वचनं तेषां नानुमानेन बाध्यते" / / [वाक्यप0 1-38] न च अत्र वस्तुनि आगमनिरपेक्षमनुमानं प्रवर्तितुमुत्सहते, पक्षधर्मादेलिङ्गरूपस्य प्रमाणान्तरतः प्रतिपत्तुमशक्तेः, प्रतिपत्तौ वा साध्यस्यापि प्रतिबन्धग्राहिणा प्रमाणेन प्रतिपत्ते कान्ततोऽतीन्द्रियता भवेत् । आगमानुसारि चानुमानं प्रकृते वस्तुनि संवादकृदेव न बाधकमिति प्रदर्शितम् । न च आप्तवचनं स्त्रीनिर्वाणप्रतिपादकमप्रमाणम् सप्तमनरकप्राप्तिप्रतिषेधकं प्रमाणमिति वक्तव्यम् उभयत्र आप्तप्रणीतत्वादेः प्रामाण्यनिबन्धनस्य अविशेषात् । न च एकमाप्तप्रणीतमेव न भवति, इतरत्रापि अस्य समानत्वान् पूर्वापरोपनिबद्धाशेषदृष्टादृष्टप्रयोजनार्थप्रतिपादकाऽवान्तरवाक्यसमूहात्मकैकमहावाक्यरूपतया अर्हदागमस्य एकत्वात् तथा चान्तरवाक्यानां केषांचिद् अप्रामाण्ये सर्वस्यापि आगमस्य अप्रामाण्यप्रसक्तेः अङ्गदुष्टत्वे तदात्मकाङ्गिनोपि दुष्टत्वापत्तेः । न च प्रदर्शितवाक्यात्मकः सर्वज्ञप्रणीतागमत्वेन अस्मान् प्रति असिद्ध इति वक्तव्यम् नास्तिक-मीमांसकान् प्रति पुरुष-निर्वाणावेदकस्यापि तत्प्रणीतत्वेन असिद्धेः । या च तान् प्रति तस्य तत्प्रणीतत्वावेदिका युक्तिः सा इतरत्रापि समाना पूर्वापरैकवाक्यत्व-दृष्टादृष्टाबाधितार्थत्वादेरविशेषात् । अथ स्त्रीणां घातिकर्मक्षयनिमित्ताद्यशुक्लध्यानद्वयस्यासंभवाद् न निर्वाणप्राप्तिः संभविनी, ननु कुतस्तद्वयस्य तत्राभावगतिः ? पूर्वधरस्यैव तयोः सद्भावात् " आये पूर्वविदः" [तत्त्वार्थ0 9-39] इतिवचनप्रामाण्यात् । न च पूर्वधरत्वं तासां तदनधिकारित्वादिति चेत्, तहि प्राक्तनभवानधीतपूर्वाणां वर्तमानतीर्थाधिपत्यादीनामपि न तद् भवेत्, तदध्ययनासंभवात् आद्यशुक्लध्यानद्वयासंभवतः तन्निमित्तघातिकर्मक्षयसमुद्भताशेषतत्त्वावबोधस्वभावकेवलज्ञानाभावे न मुक्तिश्रीसंगतिः स्यादिति अनिष्टापत्तिः । अथ शास्त्रयोगागम्यसामर्थ्ययोगावसेयभावेषु अतिसूक्ष्मेष्वपि तेषां विशिष्टक्षयोपशम-वीर्यविशेषप्रभवप्रभावयोगात् पूर्वधरस्येव बोधातिरेकसद्भावाद् आद्य शुक्लध्यानद्वयप्राप्तेः कैवल्यावाप्तिक्रमेण मुक्त्यवाप्तिरिति न दोषः तदध्ययनमन्तरेणापि विशिष्टक्षयोपशमसमुद्भतज्ञानात् पूर्ववित्त्वसंभवात् तर्हि निर्ग्रन्थीनामपि एवं द्वितयसंभवे न कञ्चिद् दोषमुत्पश्यामः, अभ्युपगमनीयं चैतत्, अन्यथा मरुदेवीस्वामिनीप्रभृतीनां जन्मा Page #99 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणे न्तरेऽपि अनधीतपूर्वाणां न मुक्तिप्राप्तिर्भवेत् । न चासौ तेषामसिद्धा सिद्धप्राभृतादिग्रन्थेषु गृहिलिङ्गसिद्धानां प्रतिपादनात् । न च ते अप्रमाणम्, सर्वज्ञप्रणीतत्वेन तेषां प्रामाण्यस्य साधितत्वात् । अथ मायागारवादिभूयस्त्वाद् अबलानां न मुक्तिप्राप्तिः, न; तदा तासां तद्भयस्त्वासंभवात्, प्राक् तु पुरुषाणामपि तत्संभवोऽविरुद्धः । अथ अल्पसत्त्वाः क्रुराध्यवसायाश्च ताः इति न मुक्तिभाजः, न; सत्त्वस्य कार्यगम्यत्वात्, तस्य च तासु दर्शनात् अल्पसत्त्वत्वासिद्धिः । दृश्यन्ते हि असदभियोगादौ तृणवत् ताः प्राणपरीत्यागं कुर्वाणाः परीषहोपसर्गाभिभवं चाङ्गीकृतमहाव्रता विदधानाः । क्रूराध्यवसायत्वं दृढप्रहारिप्रभृतीनां प्रागवस्थायां तद्भवे विद्यमानमपि न मुक्तिप्राप्तिप्रतिबन्धकम्, तदवस्थायां तु तस्य तास्वपि अभाव एव । / अथ लोकवद् लोकोत्तरेऽपि धर्मे पुरुषस्य उत्तमत्वात् मुक्तिप्राप्तिः न स्त्रीणाम् अनुत्तमत्वात्, न; अन्यगुणापेक्षाऽनुत्तमत्वस्य मुक्तिप्राप्त्यप्रतिबन्धकत्वात् अन्यथा तीर्थकृद्गुणापेक्षया गणधरादेरपि अनुत्तमत्वात् मुक्तिप्राप्त्यभावो भवेत् । अथ अशेषकर्मक्षयनिबन्धनस्य अध्यवसायस्य गणधरादिषु तीर्थकृदपेक्षया तुल्यत्वात् अयमदोषः, समानमेतद् अबलास्वपि तथाविधयोग्यतामापन्नासु । अथ महाव्रतस्थपुरुषावन्द्यत्वात् न तासां मुक्त्यवाप्तिस्तर्हि गणधरादेरपि अर्हदवन्द्यत्वात् न मुक्त्यवाप्तिः स्यात् । अथ "तित्थपणामं काउं" [आवश्यकनि0 समवस0 gA045] इत्याद्यागमप्रामाण्यात् प्रथमगणधरस्य 'तीर्थ 'शब्दाभिधेयत्वात् तदवन्द्यत्वं तस्यासिद्धं तर्हि चातुर्वर्ण्यश्रमणसंघस्यापि 'तीर्थशब्दवाच्यत्वान् तत्र तु तासामन्तर्भावात् महाव्रतस्थपुरुषावन्द्यत्वं तासामपि असिद्धम् । तन्न युक्त्यागमाभ्यां तासां मुक्तिप्राप्त्यभावः प्रतिपत्तुं शक्यः । तत्सद्भावस्तु प्रदर्शितागमात् युक्तितश्च प्रतीयत एव, तथाहि -विमत्यधिकरणभावापन्नाः स्त्रियो मुक्तिभाजः, अवाप्ताशेषकर्मक्षयनिबन्धनाध्यवसायत्वात्, उभयाभिमतगणधरादिपुरुषवत्, इत्याद्यागम-युक्तिगर्भमनुमानं निर्दोषं युक्तिशब्दवाच्यं समस्त्येव |'-pR0 751-754 [गुजरात विद्यापीठ प्रकाशित ॥ वादिवेताल श्री शान्तिसूरिविरचितायाम् उत्तराध्ययनसूत्र[36-49]बृहद्वृत्ती स्त्रीनिर्वाणसम्बन्धिनी चर्चा - "इह च ये स्त्रीनिर्वाणं प्रति विप्रतिपद्यन्ते त एवं वाच्याः - इह खलु यस्य यत्रासम्भवो न तस्य तत्र कारणावैकल्यम्, यथा सिद्धशिलायां शाल्यङ्करस्य, अस्ति च तथाविध 1. tu0-pR0 27 ॥ 2. tu0-pR0 28, 18 // 3. tu0 -पृ. 25-26 ॥ 4. तुलना-pR0 13 ॥ Page #100 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् स्त्रीषु मुक्तेः कारणावैकल्यम् । न चायमसिद्धो हेतुः, यतोऽस्यासिद्धत्वं किं स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वेन, आहोस्विनिर्वाणस्थानाद्यप्रसिद्धत्वेन, निर्वाणसाधकप्रमाणाभावेन वा ? तत्र यदि तावत् पुरुषेभ्योऽपकृष्यमाणत्वेन तदा तत् किं सम्यग्दर्शनादिरत्नत्रयाभावेन, विशिष्ट - सामर्थ्यासत्त्वेन, पुरुषानभिवन्द्यत्वेन, स्मारणाद्यकर्तृत्वेन, अमहद्धिकत्वेन, मायादिप्रकर्षवत्त्वेन वेति विकल्पाः । तत्र न तावत् सम्यग्दर्शनादिरत्नत्रयस्याभावेन, यतस्तस्यासौ किमविशिष्टस्य प्रकर्षपर्यन्तप्राप्तस्य वा ?, यद्यविशिष्टस्य तदा किमियं चारित्रस्यासम्भवेन उत ज्ञानदर्शनयोः, त्रयाणां वा ? यदि चारित्रस्यासम्भवेन तदा सोऽपि किं सचेलत्वेन, स्त्रीत्वस्य चारित्रविरोधित्वेन, मन्दसत्त्वतया वा ?, यदि सचेलत्वेन तदा चेलस्यापि चारित्राभावहेतुत्वं परिभोगमात्रेण, परिग्रहरूपत्वेन वा ? यदि परिभोगमात्रेण तदा तत्परिभोगोऽपि तासां तत्परित्यागाशक्तत्वेन गुरूपदिष्टत्वेन वा ? न तावत् तत्परित्यागाशक्तत्वेन, यतः प्राणेभ्यो नापरं प्रियम्, अथ च तानपि त्यजन्त्य एता दृश्यन्ते । अथ गुरूपदिष्टत्वेन तथा सति गुरूणामपि चारित्रोपकारित्वेन तासां तदुपदेशः अन्यथा वा ? यदि चारित्रोपकारित्वेन किं न पुरुषाणामपि ? अथाबला एवैता बलादपि पुरुषैः परिभुज्यन्त इति तद्विना तासां चारित्रबाधासम्भवो न पुरुषाणामिति न तेषां तदुपदेशः, उक्तं च - " वस्त्रं विना न चरणं तासामित्यहतीच्यत, विनापि । पुंसामिति न्यवार्यत" [स्त्रीनिर्वाण0 22] इति । एवं सति न चेलाच्चारित्राभावः तदुपकारित्वात्तस्य । तथाहि यद् यस्योपकारि न तत् तस्याभावहेतुः, यथा घटस्य मृत्पिण्डादि, उपकारि चोक्तनीत्या चारित्रस्य चेलम् । अथान्यथेति पक्षः, अयमपि न क्षमो, यतोऽसौ चेलस्य चारित्रं प्रत्यौदासीन्येन बाधकतया वा ? न चेदमस्मिन्नभयमप्यस्ति, पुरुषाभिभवरक्षकत्वेन तस्य तासु तदुपकारितया अनन्तरमेवोक्तत्वात् । नापि चेलस्य परिग्रहरूपत्वेन चारित्राभावहेतुत्वम्, यतो मूव परिग्रह इतीहैव परीषहाध्ययने निर्णीतम्, यदि च चेलस्य परिग्रहरूपता तदा तथाविधरोगोपसर्गादिषु पुरुषाणामपि चेलसम्भवे चारित्राभावेन मुक्त्यभावः स्यात् । उक्तं च - " अर्शोभगन्दरादिषु गृहीतचीरो यतिन मुच्येत । उपसर्गे वा चीरे" ["स्त्रीनिर्वाण0 23 ] इत्यादि । 1. tu0 - pR0 18 // 2. tu0 -पृ. 18 ॥ 3. pR0 22 // 4. pR0 22 // Page #101 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणे किञ्च, चेलस्य परिग्रहरूपत्वे 1 " आमे तालपलंबे भिन्ने अभिन्ने वा णो कप्पइ णिग्गंथीणं परिग्गहित्तए वा" / [बृहत्कल्पे u. 1 सू. 1] इत्यादि निर्ग्रन्थ्या व्यपदेशश्चागमे न श्रूयेत । अतो न सचेलत्वेन चारित्रासम्भवः । नापि स्त्रीत्वस्य चारित्रविरोधित्वेन । यतो यदि स्त्रीत्वस्य चारित्रविरोधः स्यात् तदाऽविशेषेणैव तासां प्रव्रजनं निषिध्येत, न तु विशेषेण, यथोच्यते - 2 "गन्भिणी बालवच्छा य पव्वावेउं न कप्पइ । " [ निशीथभाष्ये 3508] त्ति । नापि मन्दसत्त्वतया, यतः सत्त्वमिह व्रततपोधारणविषयमेषितव्यम्, अन्यस्यानुपयोगित्वात्, तच्च तास्वप्यनल्पं सुदुर्धरशीलवतीषु संभवति, उक्तं च - " ब्राह्मी सुन्दर्याया राजीमती चन्दना गणधराद्याः । अपि देव-मनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ॥ " [स्त्रीनिर्वाण0 36] अतो न चारित्रासम्भवेन विशिष्टरत्नत्रयस्याभावः । इत्थं च चारित्रसम्भवे सिद्ध एव ज्ञानदर्शनसम्भवः, तत्पूर्वकत्वात्तस्य । उक्तं हि - " पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः । " [प्रशम0 231]. इति तदभावपक्षोऽपि नाश्रयणीयः । त्रयाभावपक्षस्त्वेवं त्रितय सिद्धावनवसर एव । दृश्यन्ते च सम्प्रत्यपि त्रितयमभ्यस्यन्त्यस्ताः, उक्तं च - "जानीते जिनवचनं श्रद्धत्ते चरति चार्यिकाऽशबलम् । " [*स्त्रीनिर्वाण0 4] अथ प्रकर्षपर्यन्तप्राप्तस्याभावः, एवं तर्हि तस्याप्यभावः किं कारणाभावेन विरोधिसम्भवेन वा ?, न तावत्कारणाभावेन, अविशिष्टरत्नत्रयाभ्यासस्यैव तन्निबन्धनत्वेनागमेऽभिधानात्, तस्य च स्त्रीष्वनन्तरमेव समथितत्वात् । नापि विरोधिसम्भवेन, तस्यास्मादृशामत्यन्तपरोक्षत्वेन केनचिद् विरोधानिर्णायादिति न रत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वम् । अथ विशिष्टसामर्थ्यासत्त्वेन, इदमपि कथमिति वाच्यम् ?, किं तावद् "असप्तमनरकपृथ्वीगमनत्वेन, आहोस्विद् वादादिलब्धि रहितत्वेन, अल्पश्रुतत्वेन, अनुपस्थाप्यतापाराञ्चितकशून्यत्वेन वा ? तत्र न तावदसप्तमनरकपृथ्वीगमनत्वेन, यतोऽत्र कि सप्तमनरकपृथ्वीगमनाभावो 1. tu0 -pR0 19 // 2. tu0 -pR0 17 // 3. pR0 28 // 4. pR0 14 // 5. tu0-pR0 15 // Page #102 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्यत सामान्येन वा ? तत्र यद्याद्यो विकल्पस्तदा पुरुषाणामपि यत्र जन्मनि मुक्तिगामिता न तत्रैव सप्तमपृथ्वीगमनमिति तेषामपि मुक्त्यभावप्रसङ्गः । अथ सामान्येन, अत्र चायमाशयो यथा - ___ "छट्टिं च इत्थियाओ मच्छा मणुया य सत्तमी पुढवीं । " ['बृहत्सं0] इत्यागमवचनात् पुरुषाणामेव सप्तमनरकपृथ्वीगमनयोग्यकर्मोपार्जनसामर्थ्यं न स्त्रीणामित्यधोगतौ पुरुषतुल्यसामर्थ्याभावादूर्ध्वगतावपि तासां तदभावोऽनुमीयते, ततस्तासां पुरुषेभ्योऽपकृष्यमाणतेति । तदप्ययुक्तम्, यतो येषामघोगतौ तुल्यसामर्थ्याभावस्तेषामूर्ध्वगतावप्यनेन भाव्यमिति न नियमोऽस्ति, तथाहि - " समुच्छिम-भुयग-खग-चउप्पय-सप्पि-त्थि-जलचरेहितो । सनरेहितो सत्तसु कमोववज्जति नरएसु ॥ " [ ] ___ इति वचनाद्भुजग-चतुष्पत्-सर्प-खग-जलचर-नराणामधोगतावतुल्यं सामर्थ्यमूर्ध्वगतौ तु - 3" सन्नितिरिक्खेहितो सहस्सारंतिएसु देवेसु । उप्पज्जति परेसु वि सव्वेसु वि माणुसेहितो ॥ " [ ] इति वचनादेषामासहस्त्रारान्तोपपातात्तुल्यमेव सामर्थ्यम्, उक्तं च - " विषमगतयोऽप्यधस्तादुपरिष्टात् तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥ " [स्त्रीनिर्वाण0 6] अतो नासप्तमनरकपृथ्वीगमनत्वेन विशिष्टसामर्थ्यासत्त्वम् । अथ वादादिलब्धिरहितत्वेन, तदप्यचारु, यतो यदि वादादिलब्धिमत्त्वेन विशिष्टसामर्थ्य व्याप्तमुपलब्धं भवेत् ततस्तनिवृत्तौ तस्य निवृत्तिः स्यात्, न चैवम्, अनयोप्प्यव्यापकभावस्य क्वचिदनिश्चयात् । अल्पश्रुतत्वं तु मुक्त्यवाप्त्याऽनुमितविशिष्टसामर्थ्यषितुषादिभिरनैकान्तिकमित्यनुद्घोष्यमेव । यदप्यनुपस्थाप्यतापाराञ्चितकशून्यत्वेनेत्युच्यते, तदप्ययुक्तम्, यतो न तनिषेधाद् विशिष्टसामर्थ्याभावः प्रतीयते, योग्यतापेक्षो हि चित्रः शास्त्रे विशुद्धयुपदेशः, यदुक्तम् - 1. " असन्नी खलु पढमं दुच्चं च सरिसवा तैय प्क्खी। सीहा जति चउत्थिं उरगा पुण पंचमि पुढवि । / 284 ॥ छट्रिं च इत्थियाओ मच्छा मणुया य सत्तमि पुद्ध्विण्। एसो परमुववाओ बोधव्यो नरयपुढवीसु । / 285 ॥ "- bRhtsN0|| 2. tu0 -pR0 15 // 3. tu0 -pR0 16 // 4. pR0 15 // Page #103 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणे " संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी ॥ " ['स्त्रीनिर्वाण0 26] यच्च पुरुषानभिवन्द्यत्वं हेतुरुक्तः तदपि सामान्येन गुणाधिकपुरुषापेक्षं वा ?, यदि सामान्येन तदाऽसिद्धतादोषः, तीर्थकरजनन्यादयो हि शक्रादिभिरपि प्रणताः किमङ्ग शेषपुरुषैः ? गुणाधिकपुरुषापेक्षं चेद् गणधरा अपि तीर्थकृद्भिर्नाभिवन्द्यत इति तेषामप्यपकृष्यमाणत्वम् । अथ तीर्थशब्दस्य आद्यगणधराभिधायित्वात् तीर्थप्रणामपूर्वकत्वाच्चाहद्देशनाया असिद्धमेव तदनभिवन्द्यत्वं गणधराणाम्, एवं तहि चातुर्वर्णसङ्घस्यापि तदभिधेयत्वात् तदन्तर्भावाच्च स्त्रीणामहद्भिरपि वन्द्यत्वे कथं पुरुषानभिवन्द्यत्वेन तासां तेभ्योऽपकृष्यमाणत्वम् ? / 3अथ स्मारणाद्यकर्तृत्वेन, एवं सति समानेऽपि रत्नत्रये शिष्याचार्ययोराचार्यस्यैव मुक्तिः स्यात्, न शिष्यस्य, स्मारणाद्यकर्तृत्वेन तस्य ततोऽपकृष्यमाणत्वात् । न चैतदागमिकम्, चण्डरुद्राद्याचार्यशिष्याणामागमे निःश्रेयसश्रवणात् । __अथामहद्धिकत्वेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वं, तथा सति प्रष्टव्योऽसि - किमाध्यात्मिकीमद्धिमाश्रित्य बाह्यां वा ? तत्र न तावदाध्यात्मिकीम्, उक्तन्यायतो रत्नत्रयस्य तासां समर्थितत्वात् । नापि बाह्याम्, एवं हि महत्यास्तीर्थकरादिलक्ष्म्या गणधरादयश्चक्रघरादिलक्ष्म्याश्चेतरेऽक्षत्रियादयो न भाजनमिति तेषामप्यमद्धिकत्वेनापकृष्यमाणत्वाद् मुक्तिकारणवैकल्यप्रसङ्गः । "यदपि 'मायादिप्रकर्षवत्वेन' इत्युच्यते तदप्यसत्, तस्योभयोरपि तुल्यत्वेन दर्शनादागमे च श्रवणात्, श्रूयते हि चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वम् । अतो न तासां पुरुषेभ्योऽपकृष्यमाणत्वेन कारणावैकल्यस्य हेतोरसिद्धता । यदपि 'निर्वाणस्थानाद्यप्रसिद्धत्वेन' इत्युक्तं तदप्यसाधकम्, यतो न निर्वाणस्थानादिप्रसिद्धिः कारणावैकल्यस्य कारणं व्यापकं वा येन तन्निवृत्तौ तस्य निवृत्तिः । अथाऽऽत्थ यदि स्त्रीणां मुक्तिकारणावैकल्यमभविष्यत् मुक्तिरप्युदपत्स्यत, तथा च तत्स्थानादिप्रसिद्धिरपीति, नैवम्, तत्स्थानादिप्रसिद्धि प्रति मुक्तेरव्यभिचारित्वाभावात्, अन्यथा हि पुरुषाणामपि येषां मुक्तिस्थानाद्यप्रसिद्धिस्तेषां तदभावप्रसङ्गः । 1. pR0 24 ॥ 2. tu0 -pR0 25-26 // 3. tu0 - pR0 26 // 4. tu0-pR0 26 / / 5. tu0-pR0 57 // 6. tu0 -pR0 27-28 // Page #104 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् अर्थतत्साधकप्रमाणाभावेन प्रकृतहेतोरसिद्धता, तत्रापि तत्साधकप्रमाणस्य किं प्रत्यक्षस्यानुमानस्यागमस्य वा ? तत्र यदि प्रत्यक्षस्य तदा किं स्वसम्बन्धिनः सर्वसम्बन्धिनो वा ? स्वसम्बन्धिनोऽपि किं बाह्यं यद्यथोदितप्रत्युपेक्षणादिरूपं कारणावैकल्यं तद्विषयस्य यदिवाऽऽन्तरं यच्चारित्रादिपरिणामात्मकं तग्दोचरस्य ? न तावदाद्यस्य, स्त्रीष्वपि यथोदितप्रत्युपेक्षणादेरर्णविधानस्येक्षणात् । अथ द्वितीयस्य, तदा tadabhAvasyAgdRizAM पुरुषेष्वपि समानत्वात् तेषामपि कारणावैकल्यस्यासिद्धिप्रसङ्गः, सर्वसम्बन्धिनस्तु प्रत्यक्षस्यासर्वविदा सत्त्वेनासत्त्वेन [वा] क्वचिन्निश्चेतुमशक्यत्वात् तदभावेन प्रकृतहेतोरसिद्धतेत्यनुद्घोष्यमेव । अथानुमानस्य, तदप्यसत्, तदभावस्य पुरुषेष्वपि समानत्वात्, न ह्यर्वाग्दृशां स्त्रीषु पुरुषेषु वा तत्त्वतस्तदव्यभिचारि लिङ्गमस्ति येनानुमानं स्यात् । अथास्त्येव पुरुषेष्वनुमानं, तथाहि - यदुत्कर्षापकर्षाभ्यां यस्यापकर्षोत्कर्षों तस्यात्यन्तापकर्षे तदत्यन्तोत्कर्षवदृष्टं, यथाऽभ्रपटलापगमे सवितृप्रकाशः, रागाद्युत्कर्षापकर्षाभ्यामपकर्षोत्कर्षवच्च चारित्रादि, न च रागाद्यपचयप्रकर्षस्यासम्भवो यतो यत्प्रकृष्यमाणहानिकं तत्क्वचित्सम्भविहानिप्रकर्षनिष्ठमपि दृष्टं, यथा हेमनि कालिकाकिट्टादि, प्रकृष्यमाणहानयश्च रागादयः, तथैव तेषां प्राणिषु प्रतीतत्वात्, नन्वेतत् स्त्रीष्वपि समानमिति । नाप्यागमस्य, तस्य प्रस्तुतस्यापि साक्षात् स्त्रीनिर्वाणाभिधायित्वेनार्थतस्तत्कारणावैकल्यसाधकत्वात् । न च 'स्त्रीशब्दस्यान्यार्थत्वं परिकल्पनीयम् । तद्धि लोकरूढितः, आगमपरिभाषातो वा भवेत् ? न तावल्लोकरूढितः, लोके हि यस्मिन्नर्थे यः शब्दोऽन्वयव्यतिरेकाभ्यां वाचकत्वेन दृश्यते स तस्यार्थो यथा गवादिशब्दानां सास्नादिमदादयः, न च स्त्रीशब्दस्य स्तनादिमदाकारमर्थमन्तरेणान्यस्यान्वयव्यतिरेकाभ्यां वाच्यत्वेन प्रतीतिरस्ति, उक्तं च - " स्तन-जघनादिव्यङ्गये स्त्रीशब्दोऽर्थे न तं विहायैषः । दृष्ट: क्वचिदन्यत्र त्वग्निर्माणवकवद् गौणः । [स्त्रीनिर्वाण0 45 ] इति । नाप्यागमपरिभाषातः, यतो नागमे क्वचित् स्त्रीशब्दस्य परिभाषितोऽर्थो यथा 3व्याकरणे "वृद्धिरादैच्" [पा. 1-1-1] इति वृद्धिशब्दस्यादैचौ । दृश्यते चागमेऽपि लोकरूढ एवार्थे स्त्रीशब्द: " इत्थीओ जंति छठ्ठि" [ ] इत्यादौ । न च तत्राप्यर्थान्तरपरिकल्पना, बाधकं विना तदनुपपत्तेः, उक्तं च - 1. tu0-pR0 30-31 // 2. pR0 32 // 3. tu0 -pR0 32 // 4. tu0-pR0 33 // Page #105 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणे " परिभाषितो न शास्त्रे मनुजीशब्दोऽथ लौकिकोऽधिगतः । अस्ति च न तत्र बाधा स्त्रीनिर्वाणं ततो न कुतः ॥ " [स्त्रीनिर्वाण0 45] __ अथ दृष्ट एवागमे पुरुषाभिलाषात्मनि वेदाख्ये भावे स्त्रीशब्दः, इदमपि कुतो निश्चितम् ? किं तावत् 'स्त्रीशब्दः' इतिशब्दश्रवणमात्रात् स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानतो वा? न तावत् स्त्रीवेद इति श्रवणमात्रत इति युक्तम्, यदीह स्त्री चासौ वेदश्च स्त्रीवेद इति समानाधिकरणसमासो भवेत् तदा स्त्रीशब्दस्यार्थान्तरे वृत्तिर्भवेत्, तत्सद्भावश्च बाधकाभावेन कल्प्येत समासान्तराभावेन वा ? न तावद् बाधकाभावेन, तत्र हि स्त्रीशब्दस्य पुरुषाभिलाषात्मको भाव एवार्थो भवेत्, तथा च स्त्रीनिर्वाणसूत्रे किं स एव साक्षादर्थस्तदुपलक्षितं वा शरीरं? यदि स एव, तदा कि तदैव तद्भावो विवक्ष्यते भूतपूर्वगत्या वा ? तत्र यदि तदैव, तदा निर्वाणावस्थायामपि वेदसम्भवः । न चैतदागमिकम् । अथ भूतपूर्वगत्या, तदा देवादीनामपि निर्वाणप्राप्तिः, तथा च "सुरणारएसु चत्तारि होति" [पंचसं0 4-10] इत्याद्यागमविरोधः, तेष्वपि भूतपूर्वगत्या चतुर्दशगुणस्थानसम्भवात् । अथ तदुपलक्षितं [वा] पुरुषशरीरम्, तदाऽसौ तदुपलक्षणं तत्र नियतवृत्तिरनियतवृत्तिर्वा ? यदि नियतवृत्तिस्तदाऽऽगमविरोधः, परिवर्तमानतयैव पुरुषशरीरे वेदोदयस्य तत्राभिधानात्, न चानुभवोऽप्येवमस्ति । अथानियतवृत्तिः, कथमसौ तदुपलक्षणम् ? अथैवंरूपमपि गृहादिषु काकाद्युपलक्षणमीक्ष्यत इत्यत्रापि तथोच्यते, एवं सति स्त्रीशरीरेऽपि कदाचित् पुरुषवेदस्योदयसम्भवात् स्त्रीणामपि निर्वाणापत्तिः, यथा हि पुरुषाणां भावतः स्त्रीत्वमेवं स्त्रीणामपि भावतः पुरुषत्वसम्भवोऽस्ति; भाव एव च मुख्यं मुक्तिकारणम्, तथा च यद्यप्रकृष्टेनापि स्त्रीत्वेन पुरुषाणां निर्वाणमेवमुत्कृष्टेन भावपुरुषत्वेन स्त्रीणामपि किं न निर्णाणम् ? इति । न च समासान्तरासम्भवेन स्त्रीवेद इत्यत्र समानाधिकरणसमासकल्पनम्, स्त्रिया वेदः स्त्रीवेद इति षष्ठीसमासस्यापि सम्भवात् । न चास्य स्त्रीशरीर-पुरुषाभिलाषात्मकवेदयोः सम्बन्धाभावेनायुक्तत्वमिति वाच्यम्, यतस्तयोः सम्बन्धाभावः किं भिन्नकर्मोदयरूपत्वेन, पुरुषवत् स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन वा ? न तावद् भिन्नकर्मोदयरूपत्वेन, भिन्नकर्मोदयरूपाणामपि 'पञ्चेन्द्रियजात्यादीनां देवगत्यादीनां च सदा सम्बन्धदर्शनात् । नापि पुरुषवत् स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन, इयं हि पुरुषाप्राप्तौ स्ववेदोदयादपि संभवत्येव, उक्तं च - 1. pR0 33 ॥ 2. tu0-pR0 34 // 3. pR0 14 Ti0 2 // 4. tu0 -pR0 34 // 5. tu0 -pR0 37 // Page #106 -------------------------------------------------------------------------- ________________ द्वितीय परिशिष्टम् " सा स्वकवेदात् तिर्यग्वदलाभे मत्तकामिन्याः । " [स्त्रीनिर्वाण0 55] इति । अथ स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानामिधानामिधानादेवमुच्यते, इदमपि न सुन्दरम्, तत्र 'स्त्रीत्वानुबन्धस्य विवक्षितत्वात्, संभवति हि स्त्र्याकारविच्छिदेऽपि तत्कारणकर्मोदयाविच्छेदः, तदविच्छेदाच्च पुंस्त्वाद्यव्यवधानेन पुनः स्त्रीशरीरग्रहणमिति । / किञ्च, ॥ 3मणुयगईए चौदस गुणठाणाणि होति" [ ]. तथा "पंचिदिएसु गुणठाणाणि हुंति चौदस" [ ] तथा " चौदस तसेसु गुणठाणाणि हुंति" [ ] तथा " भवसिद्धिगा व सव्ववाणेसु होति" [ ] इत्यादि स्त्रीशब्दरहितमपि प्रवचनं स्त्रीनिर्वाणे प्रमाणमस्ति, स्त्रीणामपि पुंवद् मनुष्यगत्यादिधर्मयोगात् । अथ सामान्यविषयत्वान्नेदं स्त्रीविशेषे प्रमाणम्, एवं सति पुरुषाणामपि विशेषरूपताऽस्ति न वा ? न तावन्नास्ति, मनुष्यगतिविशेषरूपत्वात्तेषाम् । अथास्ति विशेषरूपता, तथा सति तेष्वपि कथमेतत्प्रमाणम् ? यथा च तेषु प्रमाणं तथा किं न स्त्रीष्वपीति ? अथ पुरुषेष्वेव तदर्थवदिति स्त्रीषु तस्याप्रवृत्तिः, एवं सति किं न विपर्ययकल्पनापि ? न चैवमपर्याप्तकमनुष्यादीनां देवनारकतिरश्चां च निर्वाणप्रसङ्गः, तेषामेतद्वाक्याविषयत्वात । एतदविषयत्वं चापवादविषयत्वात् । उक्तं हि -- " अपवादविषयं परिहृत्य उत्सर्गः प्रवर्तते" [ ] इति । अपवादश्च 4 ॥ मिच्छादिट्ठी अपज्जत्तगे" [ ] तथा "सुरनारएसु होंति चत्तारि तिरिएसु जाण पंचेव । " [पंचसं0 4-10] इत्यादिरागमः । आह च-- " मनुजगतौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् । पुंवत् स्त्रीणां सिद्धौ नापर्याप्तादिवद् बाधा । / " [स्त्रीनिर्वाण0 56] इति कृतं विस्तरेण । " - pR0 678-683 [आगमोदय-समिति प्रकाशित ॥ श्रीशान्तिसूरिविरचितायां न्यायावतारवातिकवृत्तौ विद्यमाना स्त्रीनिर्वाणसम्बन्धिनी चर्चा - "ते [दिगम्बरा] अपि स्त्रीणाममोक्षमनागममभ्युपेताः ......... / तथाहि - यथा तिर्यग्नारकामरासंख्यायुःसम्मूर्च्छजनरेषु रत्नत्रयस्य निर्वाणहेतोरभावोऽभिहितोऽर्हता तथा न योषासु तथापि ते तत्र तदभावं प्रतिपन्ना इति । नापि प्रत्यक्षेण ratna 1. pR0 37 // 2. tu0 - pR0 33 // 3. tu0-pR0 38 // 4. pR0 38 // 5. pR0 38 // For Private & Personal use only Page #107 -------------------------------------------------------------------------- ________________ 72 स्त्रीनिर्वाणप्रकरणे त्रयस्याभावः, परचेतोवृत्तीनां दुरन्वयत्वात् । नाप्यनुमानेन, प्रत्यक्षाभावे तस्याप्यभावात् । तदेवं प्रत्यक्षानुमानागमाबाधितं ज्ञानदर्शनचारित्रलक्षणं रत्नत्रयमविकलं कारणं निर्वाणस्य स्त्रीष्वस्तीति कथमनिर्मोक्ष इति । प्रयोगः - यदविकलं कारणं तदवश्यमेव कार्यमुत्पादयति यथा अन्त्या बीजादिसामग्री अङ्कुरादिकम् । अविकलं च निःश्रेयसकारणं योषित्स्विति । अथाधस्तादुत्कृष्टगमनवद् उपरिष्टादप्युत्कृष्टगमनासंभवः तासामिति स्त्रीत्वेनैव विरुद्धं रत्नत्रयमित्यसिद्धो हेतुरिति चेत् ; * न, प्रतिबन्धाभावात् । न हि सप्तमपृथ्वीगमनाभावो मोक्षाभावेन व्याप्तो विपर्यये व्याप्तेरसिद्धः । इह यद्यत्र नियम्यते तद्विपर्ययेण तद्विपक्षस्य व्याप्ती नियमः सिध्यति, यथा वह्निना धूमस्य व्याप्तौ घूमाभावेन वह्नयभावस्य व्याप्तिः । यथा वा शिशपात्वस्य वृक्षत्वेन व्याप्तौ वृक्षत्वाभावस्य शिशपात्वाभावेन व्याप्तिरिति । न चैवं सप्तमपृथ्वीगमनं कारणं मोक्षगमनस्य, नापि तदात्मकम येन विपर्ययव्याप्तिः स्यादिति। न चाव्यापकनिवृत्तावपि व्याप्यस्य निवृत्तिरतिप्रसंगात् । न च स्त्रीत्वेनाविकलकारणं भवनिर्वाणकारणं निवर्त्यमानमुपलब्धम्, येन विरोधादसिद्धो हेतुः स्यादिति । / न चोत्कृष्टाशुभपरिणामेन उत्कृष्टशुभपरिणामस्य व्याप्तिः येन तदभावे तस्याप्यभावतः प्रकृष्टाशुभार्जनायोग्यत्वे प्रकृष्टशुभार्जनायोग्यत्वं तासां स्यादिति । उक्तं च । " विषमगतयोप्यधस्तात् उपरिष्टात्तुल्यमासहस्रारम् । गछन्ति च तिर्यञ्चस्तदधोगतिन्यूनताऽहेतुः । / " [3स्त्रीनिर्वाण. 6 | 4 " श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः । / " [ तत्त्वार्थसं0 kA0 27 ] इति वचनात् नोत्कृष्टश्रुताभावेन सिद्धयभावः स्त्रीणामिति । न च वस्त्रेण व्यवधानं निर्वाणस्य, अन्यथा तद्रहितानां तस्य सत्त्वं स्यात् । मोहयुक्तत्वात् [न] इति चेत् ; स एव तहि परिग्रहोऽस्तु न वस्त्रादिरिति । अन्यथा " कप्पइ निग्गंथाणं निग्गंथीणं समणीणं" पति व्यपदेशो न स्यात् । तेन मूच्छी परिग्रहं वर्णयन्ति नोपकरणम् । तेन पुंसामपि वस्त्रपात्रादि धर्मोपकरणं न परिग्रह इति । तदुक्तम् - " यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि तत् साधनमतोन्यदधिकरणमाहार्हन् ॥ " [स्त्रीनिर्वाण0 12] tu0-pR0 13 // 2. tu0-pR0 15 // 3. pR0 15 // 4. pR0 16 / / 5. tu0 -pR0 19 // 6. pR0 19 Page #108 -------------------------------------------------------------------------- ________________ 73 द्वितीयं परिशिष्टम् अपि च संसारस्य कि कारणं वस्त्रादिः, किं वा रागादिरिति ? यदि वस्त्रादिः, तदा तद्रहितानां मोक्ष: स्यात् । अथ रागादिः, तदा तद्विपक्षसेवया रागादिक्षयो न वस्त्रादित्यागेन । अथ वस्त्रादिधावनादौ हिंसा भवति, सा च संसारकारणमिति । तन्न, अप्रमत्तस्य हिंसायामपि बन्धाभावात् । तदुक्तम् - 1 "जियौ य मरौ य जीवो अजयाचारिस्स निच्छओ बन्धो । पययस्स नत्थि बन्धो हिंसामेत्तेण दोसेण । / " [प्रवच0 3.17] " उच्चालियम्मि पाए इरियासमियस्स वट्टमाणस्स । वावज्जेज्ज कुलिंगी मरेज्ज तं जोगमासज्ज । / न हु तस्य तण्णिमित्तो बन्धो सुहुमो वि देसिओ समए । " [ओघ0 748-749] तस्मात् प्रमादादिरेव हिंसा न वस्त्रादिधर्मोपकरणग्रहणमिति । __'अवन्द्या स्त्रियः । तेन न निर्वान्तीति चेत्, ननु कस्यावन्द्या ? / किं सर्वस्य, किं वा एकस्य कस्यचिदिति ? / न तावत् प्रथमः पक्षः चक्रवर्त्यादिभिर्वन्द्यत्वात् । द्वितीयपक्षे तु गणधरादीनामप्यनिर्मोक्षत्वप्रसंगः । तेऽपि हि नार्हता वन्द्यन्ते । अथ महत्त्वे सत्यवम्द्यत्वात् इत्युच्यते । तथाहि-महतीभिरपि दिनदीक्षितो वन्द्यते । न पुनस्तास्तेनेति । नैतदस्ति । महत्त्वामहत्त्वव्यवस्थितेरागमनिबन्धनत्वात् । 'धर्मस्य पुरुषप्रधानत्वात् तेन पुरुषस्य महत्त्वं न स्त्रीणाम्' इति आगमः । अतिसंक्लिष्टकर्मत्वादिति चेत् । न, कर्मलाद्यवस्य सम्यक्त्वादिप्राप्तौ तुल्यत्वात् 4मायाप्रधानत्वात् सत्यरहितत्वात् इत्यपि न वक्तव्यम् । यतः" शीलाम्बुरोधवेलाः गुणरत्नसमुज्ज्वलाः अतिस्वच्छाः । राज्यमपहाय साध्व्यः संजाताः सत्यभामाद्याः । / " " गार्हस्थ्येऽपि सुसत्त्वा: विख्याताः शीलवत्तया जगति । सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ? ॥ " [स्त्रीनिर्वाण0 37] अपि च यदि न स्त्रीणां मोक्षोऽस्ति तदाऽयमागमः कथम् ? 1. tu0 - pR0 20 // 2. tu0-pR0 25 // 3. tu0 -pR0 29 // 4. tu0-pR0 27 // 5. pR0 28 // Page #109 -------------------------------------------------------------------------- ________________ 74 स्त्रीनिर्वाणप्रकरणे 1" अट्ठसय मेगसमए पुरिसाणं निव्वुई समक्खाया । थीलिंगेण च वीसं सेसा दसगं तु बोद्धव्वा ॥ [ ] 'औपचारिकत्वादस्येति चेत् - पुरुषस्यापि स्त्रीवेदोदये सति स्त्रीवद् व्यवहतिर्यथा लोके पुरुषकार्याकरणात् पुरुषोऽपि स्त्रीति व्यवह्रियते । तदसत् । मुख्ये बाधकाभावात् । अन्यथा सर्वशब्दानां व्यवस्था विलुप्येत । किं च आप्ता अप्यौपचारिकशब्दैर्यदि वस्तु प्रतिपादयेयुः तदाऽऽप्तता हीयेत । प्रयोजनं चोपचारस्य न किंचिदस्ति । वेदोदये तत्संभवप्रतिपादनं प्रयोजनमिति चेत् । न क्षीणवेदस्यैव निवार्णप्राप्तेः । न च स्त्रीवेदोदये सति क्षपकश्रेण्यारम्भकत्वं येन तथा व्यपदेशः स्यात् । न हि दोषवन्तो गुणश्रेणिमारभन्ते । अथ कदाचित् तस्य स्त्रीवेदोदय आसीत् तेन तथा व्यपदेश:; तर्हि क्रोधाद्युदयोऽपि कदाचित् आसीत्, तेन किन्न व्यपदिश्यन्ते ' क्रोधवन्तः इयन्तः सिध्यन्ति' इति । तस्मात् औपचारिकत्वमागमस्य प्रतिपद्यमानो विधिवाक्यस्यैव प्रामाण्यमिच्छतो मीमांसकस्यानुहरति । अपि च चतुर्दशगुणस्थानानि स्त्रीणामहंतोक्तानि निर्मोक्षत्वे विरुध्यन्ते ॥ 120-122 [ सिंघी जैन ग्रंथमाला प्रकाशित ] ॥ कलिकालसर्वज्ञश्री हेमचन्द्राचार्यविरचितयोगशास्त्र [ 3 - 120 ] स्वोपज्ञवृत्त्यन्तर्गता स्त्रीनिर्वाणसम्बन्धिनी चर्चा " ननु स्त्रीणां निःसत्त्वतया दुःशीलत्वादिना च मोक्षेऽनधिकारः, तत् कथमेताभ्यो दानं साधुदानतुल्यम् ? उच्यते - निःसत्त्वमसिद्धम्, ब्राह्मीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासत्त्वानां नासत्त्वसम्भवः । यदाह - "" ब्राह्मी सुन्दर्यार्या राजीमती चन्दना गणधरान्या । अपि देव - मनुजमहिता विख्याताः शीलसत्त्वाभ्याम् । / गार्हस्थ्येऽपि सुसत्त्वा विख्याताः शीलवतितमा गति । सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च । / सन्त्यज्य राज्यलक्ष्मीं पति-पुत्र - भ्रातृ - बन्धुसम्बन्धम् । पारिव्राज्यवहायाः किमसत्त्वं सत्यभामादेः । / [ स्त्रीनिर्वाण 0 36-38 ] " 1. pR0 30 // 2. tu0 - pR0 3. tu0 pR0 36 // 3135 // 4. tu0 - pR0 38 // 5. pR0 28 // -- - pR0 Page #110 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् ननु 'महापापेन मिथ्यात्वसहायेन strItvamaya'te, न हि सम्यग्दृष्टि: स्त्रीत्वं कदाचिद् बध्नाति इति कथं स्त्रीशरीरवर्तिन आत्मनो मुक्तिः स्यात् ? मैवं वोचः, सम्यक्त्वप्रतिपत्तिकाल एवान्तःकोटीकोटीस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवाद् मिथ्यात्वसहितपापकर्मसम्भवत्वमकारणम् । मोक्षकारणवैकल्यं तु तासु वक्तुमुचितम्, तच्च नास्ति, यतः - "जानीते जिनवचनं श्रद्धत्ते चरति चायिकाऽशबलम् नास्यास्त्यसम्भवोऽस्यां नादृष्टविरोधगतिरस्ति । / " [स्त्रीनिर्वाण0 4 ] तत् सिद्धमेतद् मुक्तिसाधनधनासु साध्वीषु साधुवद् धनवपनमुचितमिति । " श्री मलयगिरिसूरिविरचितायां प्रज्ञापनासूत्रवृत्तौ स्त्रीनिर्वाणसम्बन्धिनी चर्चा - "एतेन यदाहुराशाम्बराः 'न स्त्रीणां निर्वाणम्' इति, तदपास्तं द्रष्टव्यं, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात्, तत्प्रतिषेधस्य युक्त्या अनुपपन्नत्वात्, तथाहि - मुक्तिपथो ज्ञानदर्शनचारित्राणि, 4 " सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" ( तत्त्वार्थे a0 1 sU0 1) इति वचनात्, सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणामप्यविकलानि । तथाहि - दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, जानते च षडावश्यक-कालिकोकालिकादिभेदभिन्नं श्रुतम्, परिपालयन्ति सप्तदशप्रकारमकलकं संयमम्, धारयन्ति च देवासुराणामपि दुर्धरं ब्रह्मचर्यम्, तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव न तासां मोक्षसम्भवः ? स्यादेतत् - अस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं वा, न पुनश्चारित्रं संयमाभावात् । तथाहि - स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यम्, "अन्यथा विवृताङ्गयस्तास्तिर्यकस्त्रिय इव पुरुषाणाम भिभवनीया भवेयुः, लोके च गोपजायते, ततोऽवश्यं ताभिर्वस्त्रं परिभोक्तव्यं, वस्त्रपरिभोगे च सपरिग्रहता, सपरिग्रहत्वे च संयमाभाव इति । तदसमीचीनम्, सम्यक्सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्छाऽभिधीयते, " मुच्छा परिग्रहो वुत्तो" (दशवै0 6.21) 1. tu0 -pR0 29 // 2. pR0 14 3. मलयगिरिसूरिविरचितायां नन्दीसूत्रवृतौ प्रज्ञापनासूत्रवृत्तित एवात्रोध्रियत इति ध्येयम् । / 4. tu0 - pR0 14 // 5. tu0-pR0 18 // (pR0 131-133) अपीयं चर्चापलभ्यते, तथापि तत्र संक्षिप्तत्वात् Page #111 -------------------------------------------------------------------------- ________________ 76 स्त्रीनिर्वाणप्रकरणे इति वचनात्, तथाहि - मूर्छारहितो भरतश्चक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते, अन्यथा केवलोत्पादासम्भवात्, अपि च - यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत् ततो जिनकल्पं प्रतिपन्नस्य कस्तचित्साधोस्तुषारकणानुषक्ते प्रपतति शीते केनाप्यविषह्योपनिपातमद्य शीतमिति विभाव्य धर्मार्थिना शिरसि वस्त्रे प्रक्षिप्ते तस्य सपरिग्रहता भवेत्, न चैतदिष्टम् । तस्मान्न वस्त्रसंसर्गमानं परिग्रहः, किन्तु मूर्छा । सा च स्त्रीणां वस्त्रादिषु न विद्यते, धर्मोपकरणमात्रतया तस्योपादानात्, न खलु ता वस्त्रमन्तरेणात्मानं रक्षयितुमीशते, नापि शीतकालदिषु व्यग्रदशायां स्वाध्यायादिकं कर्तुम्, ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभुजाना न ताः परिग्रहवत्यः । अथोच्येत - सम्भवति नाम स्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयं, परं न तत् सम्भवमात्रेण मुक्तिपदप्रापकं भवति, किन्तु प्रकर्षप्राप्तम्, अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तिः । सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी, ततो न निर्वाणमिति । तदप्ययुक्तम्, स्त्रीषु रत्नत्रयप्रकर्षासम्भवे ग्राहकप्रमाणस्याभावात् । न खलु सकलदेशकालव्याप्त्या स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकं प्रमाणं विजृम्भते, देशकालविप्रकृष्टेषु प्रत्यक्षस्याप्रवृत्तेः, तदप्रवृत्तौ चानुमानस्याप्यसम्भवात्, नापि तासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते, प्रत्युत सम्भवप्रतिपादक: स्थाने स्थानेऽस्ति, यथेदमेव प्रस्तुतं सूत्रम् । ततो न तासां रत्नत्रयप्रकर्षासम्भवः । अथ मन्येथाः- स्वभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन सह रत्नत्रयप्रकर्षः, ततस्तदसम्भवोऽनुमीयते । तदयुक्तमुक्तं युक्तिविरोधात्, तथाहि - रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्तिः, स चायोग्यवस्थाचरमसमयभावी, अयोग्यवस्था चास्मादृशामप्रत्यक्षा, ततः कथं विरोधगतिः ?, न हि अदृष्टेन सह विरोधः प्रतिपत्तुं शक्यते, मा प्रापत् पुरुषेष्वपि प्रसङ्गः । 3ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेनावाप्यते, नान्यथा, एतच्चोभयोरप्यावयोरागमप्रामाण्यबलतः सिद्धम् । सर्वोत्कृष्ट च द्वे पदे - सर्वोत्कृष्टदुःखस्थानं सर्वोत्कृष्टसुखस्थानं च, तत्र सर्वोत्कृष्टदुःखस्थानं सप्तमनरकपृथ्वी, अतः परं परमदुःखस्थानस्याभावात्, सर्वोत्कृष्टसुखस्थानं तु निःश्रेयसम् । तत्र स्त्रीणां सप्तमनरकपृथिवीगमनमागमे निषिद्धम्, निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथिवीगमनवत्त्वा 1. tu0-pR0 14 ॥ 2. tu0-pR0 13-14 // 3. tu0 -pR0 15 // Page #112 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् । भावात्, सम्मूर्छिमादिवत्, अपि च - यासां 'वादलब्धौ विकुर्वणत्वादिलब्धौ पूर्वगतश्रुताधिगतौ च न सामर्थ्यमस्ति तासां मोक्षगमनसामर्थ्यमित्यतिदुःश्रद्धेयम् । तदेतदयुक्तम्, यतो यदि नाम स्त्रीणां सप्तमनरकपृथिवीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, तत एतावता कथमवसीयते --- निःश्रेयसमपि प्रति तासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो, न हि यो भूमिकर्षणादिकं कर्म कर्तुं न शक्नोति स शास्त्राण्यप्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यम्, प्रत्यक्षविरोधात्, अथ सम्मूर्छिमादिषूभयत्रापि सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः ततोऽत्राप्यवसीयते । ननु यदि तत्र दृष्टस्तहि कथमत्रावसीयते? न खलु बहिर्व्याप्तिमात्रेण हेतुर्गमको भवति, किन्त्वन्तर्व्याप्त्या, अन्तर्व्याप्तिश्च प्रतिबन्धबलेन, न चात्र प्रतिबन्धो विद्यते, न खलु सप्तमपृथिवीगमनं निर्वाणगमनस्य कारणं, नापि सप्तमपृथिवीगमनाविनाभावि निर्वाणगमनं, चरमशरीरिणां सप्तमपृथिवीगमनमन्तरेणैव निर्वाणगमनभावात् । न च प्रतिबन्धमन्तरेणैकस्याभावेऽन्यस्यावश्यमभावः, मा प्रापत् यस्य तस्य वा कस्यचिदभावे सर्वस्याभावप्रसङ्गः । यद्येवं तर्हि कथं सम्मूछिर्मादिषु निर्वाणगमनाभाव इति? / उच्यते, तथाभवस्वाभाव्यात् तथाहि --ते सम्मूछिमादयो भवस्वभावत एव न सम्यग्दर्शनादिकं यथावत्प्रतिपत्तुं शक्नुवन्ति, ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्रागुक्तप्रकारेण यथावत् सम्यग्दर्शनादिरत्नत्रयसम्पद्योग्याः, ततस्तासां न निर्वाणगमनाभावः, अपि च - भुजपरिसर्पा द्वितीयामेव पृथिवीं यावद् गच्छन्ति न परतः, परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात्, तृतीयां यावत् पक्षिणश्चतुर्थी चतुष्पदाः पञ्चमीमुरगाः, अथ च सर्वेऽप्यूर्ध्वमुत्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषये मनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि च तद्वैषम्यम्, आह च - "विषमगतयोऽप्यधस्तादुपरिष्टात् तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥ " [स्त्रीनिर्वाण0 6] तथा च सति सिद्धं स्त्रीपुंसानामधोगतिवैषम्येऽपि निवार्णं समम् । यदप्युक्तम् 'अपि च यासां वादलब्धौ' इत्यादि, तदप्यश्लीलम्, वादविकुर्वणत्वादिलब्धिविरहेऽपि विशिष्टपूर्वगतश्रुताभावेऽपि माषतुषादीनां निःश्रेयससम्पदधिगमश्रवणात्, आह च "वादविकुर्वणत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्पमनःपर्यवविरहेऽपि न सिद्धिविरहोऽस्ति ॥ [स्त्रीनिर्वाण0 7] / / " 1. tu0-pR0 16 // 2. pR0 15 // 3. pR0 16 // Page #113 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणे अपि च -- यदि वादादिलब्ध्यभाववनिःश्रेयसाभावोऽपि स्त्रीणामभविष्यत् ततस्तथैव सिद्धान्ते प्रत्यपादयिष्यत, यथा जम्बूयुगादारात् केवलज्ञानाभावः, न च प्रतिपाद्यते क्वापि स्त्रीणां निर्वाणाभाव इति तस्मादुपपद्यते स्त्रीणां निर्वाणमिति कृतं प्रसङ्गेन । " -- pR0 20-22 / [ आगमोदयसमितिप्रकाशित] / रत्नप्रभसूरिविरचितरत्नाकरावतारिकाभिधप्रमाणनयतत्वालोक[7-57]टीकान्तर्गता स्त्रीनिर्वाणसम्बधिनी चर्चा - " अथ दिक्पटाः प्रकटयन्ति - भवत्वेतादृशस्वरूपो मोक्षः, स तूपात्तस्त्रीशरीरस्यात्मन इति न मृष्यामहे । न खलु स्त्रियो मुक्तिभाजो भवन्ति । तथा च प्रभाचन्द्र:- " स्त्रीणां न मोक्षः, पुरुषेभ्यो हीनत्वाद्, नपुंसकादिवत्" [न्यायकु0 pR0 876] इति । अत्र ब्रूमः- सामान्येनाऽत्र धर्मित्वेनोपात्ताः स्त्रियः, विवादास्पदीभूता वा । प्राचि पक्षे पक्षकदेशे सिद्धसाध्यता, असंख्यातवर्षायुष्कदुष्षमादिकालोत्पन्नतिरश्चीदेव्यभव्यस्त्रीणां भूयसीनामस्माभिरपि मोक्षाभावस्याभिधानात् । द्वितीये तु न्यूनता पक्षस्य, विवादास्पदीभूतेति विशेषणं विना नियतस्त्रीलाभाभावात् । प्रकरणादेव तल्लाभे पक्षोपादानमपि तत एव कार्य न स्यात् । तथाऽप्युपादाने नियतस्यैव तस्योपादानमवदातम्, यथा धानुष्कस्य नियतस्यैव लक्ष्यस्योपदर्शनमिति । हेतुकृतः पुरुषापकर्षोऽपि योषितां कुतस्त्यः ? किं सम्यग्दर्शनादिरत्नत्रयाभावेन, विशिष्टसामर्थ्यासत्त्वेन, पुरुषानभिवन्द्यत्वेन, स्मारणाद्य कर्तृत्वेन, अमहद्धिकत्वेन, मायादिप्रकर्षवत्त्वेन वा । प्राचि प्रकारे कुतः स्त्रीणां रत्नत्रयाभावः ? / सचीवरपरिग्रहत्वेन चारित्राभावादिति चेत् । तदचतुरस्रम् । यतः परिग्रहरूपता चीवरस्य शरीरसंपर्कमात्रेण, परिभुज्यमानत्वेन, maz2अहेतुत्वेन वा भवेत् । प्रथमपक्षे क्षित्यादिना शरीरसंपकिणाऽप्यपरिग्रहेण व्यभिचारः । द्वितीयप्रकारे चीवरपरिभोगस्तासामशक्यत्यागतया, गुरूपदेशाद् वा । नाद्यः पक्षः, यतः संप्रत्यपि प्राणानपि त्यजन्त्यो याः संदृश्यन्ते तासामैकान्तिकात्यन्तिकानन्दसंपदर्थिनीनां बाह्यचीवरं प्रति का नामाशक्यत्यागता? नग्नयोगिन्यश्च काश्चिदिदानीमपि प्रेक्ष्यन्त एव । द्वितीयपक्षोअपि न सूक्ष्मः, यतो विश्वजनीनेन विश्वदर्शिना परमगुरुणा भगवता मुमुक्षुपक्ष्मलाक्षीणां यदेव संयमोपकारि, तदेव चीवरोपकरणं' "नो कप्पदि निग्गंथीए अचेलाए होत्ताइ" [बृहत्कल्पे u. 5. सू. 16.] इत्यादिनोपदिष्टम्, प्रतिलेखनकमण्डलुप्रमुखवत्, इति कथं तस्य परिभोगात् परिग्रहरूपता? प्रतिलेखनादिधर्मोपकरणस्यापि तत्प्रसङ्गात् । तथा च-- 1. tu0-pR0 16 // Page #114 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् । "l 'यत् संयमोपकाराय वर्त्तते प्रोक्तमेतदुपकरणम् । 33 धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहाऽर्हन् ' / / [स्त्रीनिर्वाण 012] उपकारकं हि करणमुपकरणाम्, अधिक्रियन्ते घाताय प्राणिनोऽस्मिन्निति त्वधिकरणम् । अथ प्रतिलेखनं तावत् संयमप्रतिपालनार्थं भगवतोपदिष्टम्, वस्त्रं तु किमर्थमिति ? तदपि संयमप्रतिपालनार्थमेवेति बूम:, अभिभूयन्ते हि प्रायेणाऽल्पसत्त्वतया विवृताङ्गोपाङ्गसंदर्शनजनितचित्तभेदैः पुरुषैरङ्गना अकृतप्रावरणा घोटिका इव घोटकैः । ननु यासामतितुच्छसत्त्वानां प्राणिमात्रेणाऽप्यभिभवः ताः कथं सकलत्रैलोक्याभिभावककर्मराशिप्रक्षयलक्षणं मोक्षं महासत्त्वप्रसाध्यं प्रसाधयन्तीति चेत् ? तदयुक्तम्, यतो नात्र शरीरसामर्थ्य मतिरिक्तं यस्य भवति तस्यैव निवाणोपार्जनगोचरेण सत्त्वेन भवितव्यमिति नियमः समस्ति, अन्यथा पङ्गवामनात्यन्तरोगिणः पुमांसोऽपि स्त्रीभिरभिभूयमाना दृश्यन्ते इति तेऽपि तुच्छशरीरसत्त्वाः कर्थं तथाविधसिद्धिनिबन्धनसत्त्वभाजो भवेयुः ? / यथा तु तेषां शरीरसामर्थ्यासत्त्वेऽपि मोक्षसाधनसामर्थ्यमविरुद्धम्, तथा स्त्रीणामपि सत्यपि वस्त्रे मोक्षाभ्युपगमे । गृहिणः कुतो न मोक्ष इति चेद्, ममत्वसद्भावात् न हि गृही वस्त्रे ममत्वरहितः, ममत्वमेव च परिग्रहः, सति हि ममत्वे नग्नोऽपि परिग्रहवान् भवति, शरीरेऽपि तद्भावात् । आर्यिकायाश्च ममत्वाभावादुपसर्गाद्यासक्तमिवाम्बरमपरिग्रहः, न हि यतेरपि ग्रामं गृहं वनं वा प्रतिवसतोऽममत्वादन्यच्छरणमस्ति । न च निगृहीतात्मनां महात्मनां कासाञ्चित् क्वचिदपि मूर्च्छाऽस्ति ? .. उक्तं च ......... ---- 79 " " अवि अप्पणो वि देहमि नायरंति ममाइयं । [ दशवै 0 6 - 22 ]ति । एतेन 'मूर्छाहेतुत्वेन' इत्यपि पक्ष: प्रतिक्षिप्तः, शरीरवच्चीवरस्यापि काश्चित् प्रति मूर्च्छाहेतुत्वाभावेन परिग्रहरूपत्वाभावात् । तन्न सम्यग्दर्शनादिरत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकर्षः । नापि विशिष्टसामर्थ्यासत्त्वेन यतस्तदपि तासां किं सप्तमपृथ्वीगमनाभावेन, वादादिलब्धिरहितत्वेन, अल्पश्रुतत्वेन, अनुपस्थाप्यता - पाराञ्चितकशून्यत्वेन वा भवेत् । न तावदाद्यः पक्षः, यतोऽत्र सप्तमपृथ्वीगमनाभावो यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्यते, सामान्येन वा । प्राचि पक्षे चरमशरीरिभिरनेकान्तः । द्वितीये त्वयमाशयः - यथैव हि स्त्रीणां सप्तमपृथ्वीगमनसमर्थतीव्रतराशुभपरिणामे सामर्थ्याभावादपकर्ष:, तथा मुक्तिगमनयोग्योत्कृष्टशुभपरिणामेऽपि, चरमशरीरिणां तु प्रसन्नचन्द्र राजर्षिप्रमुखाणामुभयत्रापि सामर्थ्याद् नैकत्राऽप्यपकर्षः । तदयुक्तम्, यतो नायमविनाभावः प्रामाणिकः, यदुत्कृष्टाशुभगत्युपार्जनसामर्थ्याभावे सत्युत्कृष्टशुभगत्युपार्जनसामर्थ्येनापि न भवितव्यम्, अन्यथा प्रकृष्टशुभगत्युपार्जनसामर्थ्याभावे प्रकृष्टा Page #115 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणे शुभगत्युपार्जनसामर्थ्य नास्तीत्यपि किं न स्यात् ?, तथा चाऽभव्यानां सप्तमपृथ्वीगमनं न भवेत् । __अथ वादादिलब्धिरहितत्वेन स्त्रीणां विशिष्टसामर्थ्यासत्त्वम्, यत्र खल्वैहिकवाद-विक्रियाचारणादि-लब्धीनामपि हेतुः संयमविशेषरूपं सामर्थ्यं नास्ति, तत्र मोक्षहेतुस्तद्भविष्यतीति कः सुधीः श्रद्दधीत ? / तदचारु, व्यभिचारात्, माषतुषादीनां तदभावेऽपि विशिष्टसामोपलब्धेः । न च लब्धीनां संयमविशेषहेतुकत्वमागमिकम्, कर्मोदयक्षयक्षयोपशमोपशमहेतुकतया तासां तत्रोदितत्वात् । तथा चाऽवाचि -- .. " उदयखयखओवसमोवसमसमुत्था बहुप्पगाराओ । एवं परिणामवसा लद्धीउ हवन्ति जीवाणां" ॥ [vi0bhA0 gA0 797] चक्रवर्ति-बलदेव-वासुदेवत्वादिप्राप्तयोऽपि हि लब्धयः, न च संयमसद्भावनिबन्धना तत्प्राप्तिः । सन्तु वा तन्निबन्धना लब्धयः, तथापि स्त्रीषु तासां सर्वासामभावोऽभिधीयते, नियतानामेव वा । नाद्यः पक्षः, चक्रवर्त्यादिलब्धीनां कासाञ्चिदेव तासु प्रतिषेधात्, आमर्षीषध्यादीनां तु भूयसीनां भावात् । द्वितीयपक्षे तु व्यभिचारः, पुरुषाणां सर्ववादादिलब्ध्यभावेऽपि विशिष्टसामर्थ्यस्वीकारात्, अकेशवानामेव, अतीर्थकरचक्रवादीनामपि च मोक्षसंभवात् । अल्पश्रुतत्वमपि मुक्त्यवाप्त्याऽनुमितविशिष्टसामर्थ्यषितुषादिभिरेवाऽनैकान्तिकमित्यनुद्घोष्यमेव । अनुपस्थाप्यता-पाराञ्चितकशून्यत्वेनेत्यप्ययुक्तम्, यतो न तनिषेधाद् विशिष्टसामर्थ्याभावः प्रतीयते । योग्यतापेक्षो हि चित्रः शास्त्रे विशुद्ध्युपदेशः । उक्तं च-- " संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी" ॥ [स्त्रीनिर्वाण.] पुरुषानभिवन्द्यत्वमपि योषितां नापकर्षाय, यतस्तदपि सामान्येन, गुणाधिकपुरुषापेक्षं वा । आद्येऽसिद्धतादोषः, तीर्थकरजनन्यादयो हि पुरन्दरादिभिरपि प्रणताः, किमङ्ग शेषपुरुषः ? द्वितीये तु शिष्या अप्याचार्य भिवन्द्यन्त एवेति तेऽपि ततोऽपकृष्यमाणत्वेन निर्वतिभाजो न भवेयुः, न चैवम्, चण्डरुद्रादिशिष्याणां शास्त्रे तच्छवणादिति मूलहेतोर्व्यभिचारः । __एतेन स्मारणाद्यकर्तृत्वमपि प्रतिक्षिप्तम् । अथ पुरुषविषयं स्मारणाद्यकर्तृत्वमत्र विवक्षितं, न तु स्मारणाद्यकर्तृत्वमात्रम्, न च स्त्रियः कदाचन पुंसा स्मारणादीन् कुर्वन्तीति न व्यभिचार । इति चेत् तहि पुरुषेतिविशेषणं करणीयम् । करणेऽप्यसिद्धतादोषः, स्त्रीणामपि कासाञ्चित् पारगतागमरहस्यवासितसप्तधातूनां क्वापि तथाविधावसरे समुच्छृङ्खलप्रवृत्तिपराधीनसाधुस्मारणादेरविरोधात् । Page #116 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् । अथामहद्धिकत्वेन स्त्रीणां पुरुषेभ्योऽपकर्षः । सोऽपि किमाध्यात्मिकी समृद्धिमाश्रित्य, बाह्यां वा । नाऽऽध्यात्मिकीम्, सम्यग्दर्शनादिरत्नत्रयादेस्तासामपि सद्भावात् । नापि बाह्याम्, एवं हि महत्यास्तीर्थकरादिलक्ष्म्या गणधरादयः, चक्रधरादिलक्ष्म्याश्चेतरक्षत्रियादयो न भाजनम्, इति तेषामप्यमहद्धिकत्वेनापकृष्यमाणत्वाद् मुक्त्यभावो भवेत । अथ याऽसौ पुरुषवर्गस्य महती समृद्धिस्तीर्थकरत्वलक्षणा, सा स्त्रीषु नास्तीत्यमहद्धिकत्वमासां विवक्ष्यते । तदानीमप्यसिद्धता, स्त्रीणामपि परमपुण्यपात्रभूतानां कासाञ्चित् तीर्थकृत्त्वाविरोधात्, तद्विरोधसाधकप्रमाणस्य कस्याऽप्यभावात्, एतस्याऽद्यापि विवादास्पदत्वात्, अनुमानान्तरस्य चाभावात् । / __मायादिप्रकर्षक्त्वेनेत्यप्यशस्यम्, तस्य स्त्रीपुंसयोस्तुल्यत्वेन दर्शनाद्, आगमे च श्रवणात्, श्रूयते हि चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वम् । तन्न पुरुषेभ्यो हीनत्वं स्त्रीनिर्वाणनिषेधे साधीयान् हेतुः । यत् पुनः "निर्वाणकारणं ज्ञानादिपरमप्रकर्षः स्त्रीषु नास्ति, परमप्रकर्षत्वात्, सप्तमपृथ्वीगमनकारणाऽपुण्यपरमप्रकर्षवत्" न्यायकु0 pR0 870] इति तेनैवोक्तम् । तत्र मोहनीयस्थितिपरमप्रकर्षेण स्त्रीवेदादिपरमप्रकर्षेण च व्यभिचारः । "नास्ति स्त्रीणां मोक्षः, परिग्रहवत्त्वात् गृहस्थवद् " [न्यायकु0 pR0 872] इत्यपि न पेशलम्, धर्मोपकरणचीवरस्यापरिग्रहत्वेन प्रसाधितत्वात् । इति स्त्रीनिर्वाणे संक्षेपेण बाधकोद्धारः । / ___ साधकोपन्यासस्तु-मनुष्यस्त्री काचिद् निर्वाति, अविकलतत्कारणत्वात्, पुरुषवत् । निर्वाणस्य हि कारणमविकलं सम्यग्दर्शनादिरत्नत्रयम् तच्च तासु विद्यते एवेत्यादित एवोक्तम्, इति नासिद्धमेतत् । विपक्षाद् नपुंसकादेरत्यन्तव्यावृत्तत्वाद् न विरुद्धमनैकान्तिकं वा । तथा मनुष्यस्त्रीजातिः कयाचिद् व्यक्त्या मुक्त्यविकलकारणवत्या तद्वती, प्रवज्याधिकारित्वात्, पुरुषवत् । न चैतदसिद्ध साधनं " गुम्विणी बालवच्छा य पव्वावेउं न कप्पइ" [निशीथ bhA0 gA0 3508, पञ्चकल्पभा0 gA0 200] इति सिद्धान्तेन तासां तदधिकारित्वप्रतिपादनात्, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानान्तरीयकत्वात् । दृश्यन्ते च सांप्रतमप्यताः कृतशिरोलुञ्चना उपात्तपिच्छकाकमण्डलुप्रमुखयतिलिङ्गाश्च, इति कुतो नैतासां प्रवज्याधिकारित्वसिद्धिः यतो न मुक्तिः स्यात् ?" एतान् पूर्वनिर्दिष्टान् ग्रन्थान् मुख्यतयाऽवलम्ब्य वैक्रमे पञ्चदशे शतके विद्यमानैः श्रीगुणरत्नसूरिभिः श्रीहरिभद्रसूरिविरचितषड्दर्शनसमुच्चयस्य [52तमकारिकायाः] बृहद्वत्तौ [भारतीयज्ञानपीठप्रकाशितायां pR0 301-308] अधिकं चाप्यपरमुत्प्रेक्ष्य वैक्रमे सप्तदशे शतके विद्यमानर्वाचकवरश्रीयशोविजयः श्रीहरिभद्रसूरिरचितशास्त्रवार्तासमुच्चयस्य स्याद्वादकल्पलताभिधायां वृत्तौ [pR0 425-430 ], उपाध्यायश्रीमेघविजयादिभिः युक्तिप्रबोध[pR0 114]प्रभृतिषु ग्रन्थेषु स्त्रीनिर्वाणसम्बन्धिनी चर्चा विस्तरेण विहितास्ति । जिज्ञासुभिस्तत्रैव विलोकनीयम् । Page #117 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरण दिगम्बराचार्यश्रीप्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे स्त्रीनिर्वाणसम्बन्धी पूर्वपक्ष:__ " नन्विदमस्ति तत्प्रसाधकं प्रमाणम् - 'अस्ति स्त्रीणां निर्वाणम् अविकलकारणत्वात् पुंवत् । निर्वाणस्य हि कारणं रत्नत्रयम्, " सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" [तत्त्वार्थसू0 1-1] इत्यभिधानात् । तच्च स्त्रीषु विद्यते, तथाहि - सर्वज्ञोक्तार्थानाम् 'इदमित्थमेव' इति श्रद्धानं सम्यग्दर्शनम्, यथावदवगमः सम्यग्ज्ञानम्, तदुक्तव्रतस्य यथावदनुष्ठानं सम्यक्चारित्रम्, एतद्रत्नत्रयम् । एतच्च स्त्रीषु सिद्धयत् सर्वकर्मविप्रमोक्षलक्षणं मोक्षं साधयति । नहि स्त्रीषु रत्नत्रयस्य केनचिद्विरोधोऽस्ति यतोऽविकलकारणत्वासिद्धिः स्यात् । अथोच्यते - स्त्रियो रत्नत्रयविरुद्धाः पुंसोऽन्यत्वात् देवादिवत् । सुप्रसिद्धो हि देवनारकतिर्यग्भोगभूमिजानां पुंसोऽन्येषां देवादित्वेन रत्नत्रयस्य विरोधः, एवं स्त्रीणां स्त्रीत्वेनैव अस्य विरोधः सिद्ध इति । तदसमीक्षिताभिधानम्, यतोऽविकलकारणस्य भवतोऽन्यभावेऽभावात् विरोधगतिर्भवति । स्त्रीत्वसद्भावे च रत्नत्रयाभावः प्रत्यक्षतः, अनुमानात्, आगमाद्वा प्रतीयेत? न तावत् प्रत्यक्षतः, रत्नत्रयस्य अतीन्द्रियत्वात् । नाप्यनुमानतः, तदभावाऽविनाभाविनो लिङ्गस्य कस्यचिदभावात् । नाप्यागमात्, तत्र तदभावावेदिनः तस्याप्यसंभवात् । नहि सुरनारकादिवत् तत्र तदभावप्रतिपादकं किञ्चित् प्रवचनवचनं संभवति । नन्वस्तु रत्नत्रयमानं तत्र न तदस्माभिनिषिध्यते तस्य मोक्षाऽप्रसाधकत्वात्, यत्तु मोक्षप्रसाधकं प्रकर्षपयन्तप्राप्तम् तस्य तत्राभावात् मोक्षाभावः इति, तदयुक्तम्, अदृष्टे विरोधप्रतिपत्तेरनुपपत्तेः । न खलु प्रकर्षपर्यन्तं प्राप्तं रत्नत्रयम् अस्माकं दृश्यम्, न चादृश्यस्य विरोधः प्रतिपत्तुं शक्यः अतिप्रसङ्गात् । न चाप्रतिपन्नविरोधस्य तस्य तत्राभावो ग्रहीतुं शक्यः अतिप्रसक्तेरेव । अथ मतम् - अनुमानतः स्त्रीणां निर्वाणाभावप्रतीतेर्न तत्र तत्सद्भावाभ्युपगमो युक्तः, तथाहि-नास्ति स्त्रीणां निर्वाणम् सप्तमपृथिवीगमनाभावात् सम्मूच्छिमादिवत् इति, तदसङ्गतम्, विपर्ययव्याप्तेरसिद्धितः तद्गमनाभावस्य निर्वाणाभावेनाऽव्याप्तेः । इह यद् यत्र नियम्यते तद्विपर्ययेण तद्विपक्षस्य व्याप्तौ नियमो दृष्टः, यथा अग्निना धूमस्य व्याप्तौ धूमाभावेन अग्न्यभावस्य, शिंशपान्वस्य च वृक्षत्वेन व्याप्तौ वृक्षत्वाभावस्य शिंशपात्वाभावेन व्याप्तिः । न चैवमत्र विपर्ययव्याप्तिरस्ति, तदभावश्च सप्तमपृथिवीगमनादे: निर्वाणं प्रत्यकारणत्वात् अव्यापकत्वाच्च सिद्धः । नहि सप्तमपृथिवीगमनं निर्वाणस्य रत्नत्रयवत् कारणं सिद्धम् गुणाष्टकवद्वा व्यापकम् येन तदभावे निर्वाणाभावः स्यात् । नचाकारणाऽव्यापकस्य निवृत्तौ अकार्य 1. tu0 -pR0 13 paM0 3 // 2. tu0 -pR0 14 paM0 10 // 3. tu0 - pR0 13 paM0 6 // 4. tu0 -pR0 13-14 / / Page #118 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् । व्याप्यस्य निवृत्तिः अतिप्रसङ्गात्, अतः सन्दिग्धविपक्षव्यावृत्तिकमिदं साधनम् । चरमदेहैः निश्चितव्यभिचारञ्च, तेहि तेनैव जन्मना मुक्तिभाजो न सप्तमपृथिवीं गच्छन्ति अथ च मुच्यन्ते । किञ्च, " विषमगतयोप्यधस्तात् उपरिष्टात्तुल्यमासहस्रारं गच्छन्ति च तिर्यञ्चः तदधोगत्यूनताऽहेतुः । / " नहि अधोगतौ स्त्रीपुंसयोरतुल्यं सामर्थ्यमिति सुगतावपि अतुल्यत्वं युक्तम्, अशुभपरिणामस्य शुभपरिणामं प्रत्यहेतुत्वात् । तथाहि - भुजगखगचतुष्वात्सर्पजलचराणां विषमाऽधोगतिः -भुजगानां सं (नामसं) शिनां प्रथमायाम्, खगानां तृतीयायाम्, चतुष्पदां पञ्चम्याम्, सर्पाणां षष्ठयाम्, जलचराणां सप्तम्यामधोभूमौ उत्पादात्, शुभगतिस्तु समा सर्वेषामेवैषां सहस्रारान्तस्योपरि उत्पादस्य संभवात् । न च वादादिलब्ध्यभावात्तासां मोक्षाभावः' इत्थमेव मोक्षः' इति नियमाभावात् । "श्रूयन्ते हि अनन्ताः सामायिकमात्रसंसिद्धाः" [तत्त्वार्थभा0 सम्बन्ध kA0 27. (1)] यदि च स्त्रीणां यथा वादाद्यतिशयाः तपोविभवजन्मानो न संभवन्ति तथा मोक्षोपि न स्यात्, तदा आगमे तदतिशयाभाववत् मोक्षाभावोऽप्युच्येत । नह्यस्य परिशेषणे किञ्जिनिबन्धनं पश्यामः । / अथ स्त्रीणां वस्त्रलक्षणपरिग्रहसद्भावान्न मोक्षः, तर्हि मोक्षार्थित्वात् किन्न तत् ताभिः परित्यज्यते ? न खलु वस्त्रं प्राणाः, तेपि हि मुक्यर्थिना परित्यज्यन्ते किं पुनर्न वस्त्रम् ? अथ "नो कप्पइ णिग्गंथीए अचेलाए होत्तए" [कल्पसू0 5-20] इत्यागमविरोधः तस्याः तत्परित्यागे, तर्हि प्रतिलेखनवत् मुक्त्यङ्गमेव तत्स्यात् । यथैव हि सर्वज्ञैः मोक्षमार्गप्रणायकैः उपदिष्टं प्रतिलेखनं मुक्त्यङ्गं भवति, न पुनः परिग्रहः तथा वस्त्रमप्यविशेषात् । यदि च धर्मसाधनानां सूत्रविहितानां परिग्रहत्वं स्यात् तदा पिण्डौषधिशय्यादीनामपि वस्त्रवत् परिग्रहत्वं स्यात् । तथा च तदुपायिनां मोक्षाभावः स्यात् । सत्यपि वस्त्रे मोक्षाभ्युपगमे गृहिणां कुतो न मोक्षः इति चेत् ? ममत्वसद्भावात् । नहि गृही वस्त्रे ममत्वरहितः । ममत्वमेव च परिग्रहः । सति हि ममत्वे नग्नोऽपि परिग्रहवान् भवति । आर्यिकायाश्च ममत्वाभावाद् उपसर्गाद्यासक्तमिव अम्बरमपरिग्रहः । नहि यतेरपि ग्रामं गृहं वा प्रविशतः कर्म नोकर्म च आददानस्य अपरिग्रहत्वे . अममत्वादन्यत् शरणमस्ति । अथ वस्त्रे जन्तूत्पत्तेः हिंसासद्भावतः चारित्रस्यैवाऽसंभवात् कथं मोक्षप्राप्तिः ? तन्त्र, प्रमादाभावे हिंसाऽनुपपत्तेः । प्रमादो हि हिंसा । "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" [तत्त्वार्थसू0 7-13 ] इत्यभिधानान् । अन्यथा पिण्डौषधिशय्यादौ यतेरपि हिंसकत्वं स्यात् ! 1. tu0 - pR0 18 // 2. tu0-pR0 20 // Page #119 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणे अहंदुक्तेन यत्नेन सञ्चरतोऽस्य प्रमादाभावादहिंसकत्वे आयिकाया अपि अहिंसकत्वं स्यादविशेषात् । तदुक्तम् - " जियदु य मरुदु अ जीवो अयदाचारस्स णिच्छिदा हिंसा । पयदस्स पत्थि बन्धो हिंसामेत्तेण समिदस्स ॥ " [प्रवचनसा0 3-17] न च पुरुषैरवन्द्यत्वात् स्त्रीणां मोक्षाभावः, गणधरादिभिर्व्यभिचारात्, ते हि नाहदादिभिर्वन्द्यन्ते अथ च मुच्यन्ते । ततो रत्नत्रयमेव तत्कारणं न वन्द्यत्वमवन्द्यत्वं वा । न च मायाबाहुल्यात्तासां निर्वाणाभावः, पुंसामपि तद्बाहुल्यसद्भावात् । मोहोदयो हि तत्कारणम्, स च उभयोरप्य विशिष्ट: / / न च हीनसत्त्वाः स्त्रियः ततो न निर्वान्ति इत्यभिधातव्यम्, यतः सत्त्वं तपःशीलसाधारणम् इह एष्टव्यम् नान्यत्, तस्य निर्वाणं प्रत्यनङ्गत्वात्, तच्च आर्यासु सुप्रसिद्धमेव । उक्तञ्च - " गार्हस्थ्येऽपि सुसत्वा विख्याताः शीलवत्तया जगति । सीतादयः कथं तास्तपसि विशीला विसत्त्वाश्च ॥ " [ 'स्त्रीनिर्वाण0 37] "तथा " अट्ठ सयमेगसमये पुरुसाणं णिव्वुदी समक्खादा । थीलिंगेण च वीसं सेसा दसक त्ति बोधव्वा ॥ " [ ] इत्याद्यागमश्च स्त्रीनिर्वाणे प्रमाणम् । 6अथ अत्र स्त्रीशब्देन स्त्रीवेदो गृह्यते, कथमेवमपि स्त्रीणां निर्वाणनिषेधः ? यथैव हि स्त्रीवेदेन पुंसः सिद्धिः तथा स्त्रीणामपि स्यात्, भावो हि सिद्धेः कारणम् । "किञ्च, द्रव्यतः पुरुषः भावतः स्त्रीरूपो भूत्वा यथा निर्वाति तथा द्रव्यतः स्त्र्यपि भावतः पुरुषो भूत्वा किन्न निर्वाति अविशेषात् ? न च सिद्धयतो वेदः संभवति, अनिवृत्तिबादरसाम्यराये एव अस्य परिक्षयात् । अथ भूतपूर्वगत्या क्षपकश्रेण्यारोहणं येन वेदेन करोति तेनासौ मुक्तः इत्युच्यते, ननु किमनेन उपचारेण? स्त्रिया एव स्तनप्रजननधर्मादिमत्या निर्वाणमस्तु इति ॥ छ |"-pR0 865-870 [ माणिक्यचंद्र दिगम्बर जैनग्रन्थमालाप्रकाशित ] ॥ 1. tu0-pR0 25 // 2. tu0 -पृ. 27 ॥ 3. tu0 -pR0 28 // 4. pR0 28 // 5. tu0-pR0 30 // 6. tu0-pR0 30-31 // 7. tu0-pR0 34 // Page #120 -------------------------------------------------------------------------- ________________ केवलिभुक्तिप्रकरणे प्रथमं परिशिष्टम् । [ केवलिभुक्तिसम्बन्धिनी चर्चा यत्रोपलभ्यते तेभ्यः कतिपयप्राचीनग्रन्थेभ्य उपयोग्यंशोऽत्रोज्रियते] सूत्रकृतांगसूत्रस्य शीलाचार्यविरचितायां वृत्तौ केवलिभुक्तेश्चर्चा' -- " ननु केवलिनो घातिकर्मक्षयेऽनन्तवीर्यत्वान्न भवत्येव कावलिक आहारः । तथाहि - आहारादाने यानि वेदनादीनि षट् कारणान्यभिहितानि तेषां मध्य एकमपि न विद्यते केवलिनि, तत् कथमसावाहारं बहुदोषदुष्टं गृह्णीयात् ? तत्र न तावत् तस्य वेदनोत्पते, तद्वेदनीयस्य दग्धरज्जुस्थानिकत्वात्, सत्यामपि न तस्य तत्कृता पीडा अनन्तवीर्यत्वात् । वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्ये न संभाव्यत एवेति । ईर्यापथं पुनः केवलज्ञानावरणपरिक्षयात् स्म्य्ग्व्लोक्य्त्वेवासौ। संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितार्थत्वाद् अनन्तवीर्यत्वाद् नाहारग्रहणाय कारणीभवति । प्राणवृत्तिस्तु तस्यानपवर्तित्वादायुषोऽनन्तवीर्यत्वाच्चान्यथासिद्धैव । धर्मचिन्तावसरस्त्वपगतो निष्ठितार्थत्वात् । तदेवं केवलिनः कावलिकाहारो बह्वपायत्वाद् न कथञ्चिद् घटत इति स्थितम् । ___ अत्रोच्यते--तत्र यत् तावदुक्तं 'घातिकर्मक्षये केवलज्ञानोत्पत्तावनन्तवीर्यत्वाद् न केवलिनो भुक्तिः ' इति तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनम् । तथाहि -- यदाहारनिमित्तं वेदनीयं कर्म तत् तस्य तथैवास्ते, किमिति सा शारीरी स्थितिः प्राक्तनी न भवति? प्रमाणं च -- 'अस्ति केवलिनो भुक्तिः , समग्रसामग्रीकत्वात्, पूर्वभुक्तिवत् । सामग्री चेयं प्रक्षेपाहारस्य तद्यथा-पर्याप्तत्वं? वेदनीयोदयः 2 आहारपक्तिनिमित्तं तैजसशरीरं 3 दीर्घायुष्कत्वं चेति । तानि च समस्तान्यपि केवलिनि सन्ति । 1. प्रभूतेषु स्थलेषु शब्दतोऽर्थतश्च समानप्रायेयं चर्चा षड्दर्शनसमुच्चयस्य गुणरत्नसूरिकृतायां वृतौ (pR0 203-210) उपलभ्यते ॥ 2. "वैयावृत्यकरणं" ---10 गुण0 / 3 तु.--10 40 paM0 14-15 / / 4 "तथा च किमिति"--Sa0 गुन्न्.॥ 5 tu0 -- pR0 39 // Page #121 -------------------------------------------------------------------------- ________________ भुक्तिप्रकर यदपि दग्धरज्जुसंस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयुक्तिसंगतं च । आग ह्यत्यन्तोदयः सातस्य केवलिन्यभिधीयते । युक्तिरपि - यदि घातिकर्मक्षयाज्ज्ञानादयस्तस्याभूवन् वेदनीयोद्भवायाः क्षुधः किमायातं येनासौ न भवति ? न तयोश्छायातपयोरिव सहानवस्थानलक्षणो नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद् विरोधोऽस्तीति । सातासातयोश्चान्तमुहूर्त परिवर्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव । न चाहारग्रहणे तस्य किञ्चित् क्षूयते, केवलमाहोपुरुषिकामात्रमेवेति । 86 यदप्युच्यते ' वेदनीयस्योदीरणाया' अभावात् प्रभूततरपुद्गलोदयाभाव:, तदभावाच्चात्यन्तं वेदनीयपीडाऽभावः' इति [ तदपि ] वाङ्मात्रम्, तथाहि -- अविरतसम्यग्दृष्ट्यादिष्वेकादशसु स्थानकेषु वेदनीयस्य गुणश्रेणीसद्भवात् प्रभूतपुद्गलोदयसद्भाव:, ततः किं तेषु प्राक्तनेभ्योऽअधिकपीडासद्भाव इति । अपिच - यो जिने सातोदयस्तीत्रः किमसौ प्रचुरपुद्गलोदयेनेति । अतो यत् किञ्चिदेतदिति । तदेवं सातोदयवदसातोदयोऽपि केवलिन्यवारित इति तयोरन्तमुहूर्त कालेन परिवर्तमानत्वात् । यदपि क्वचित् कैश्चिदभिधीयते विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासकालं यावदत्यन्तं सातोदय एव' इति असावपि यदि स्याद् न नो बाधा केवलिनां भुक्तेरनिवारितत्वात् । यदप्युच्यते '"आहारविषयकांक्षारूपा क्षुद् भवति, अभिकाङ्क्षा चाहारपरिग्रहबुद्धिः, सा च मोहनीयविकारः, तस्य चापगतत्वात् केवलिनो न भुक्तिः' इति एतदप्यसमीचीनम्, यतो मोहनीयविपाकः क्षुद् न भवति, तद्विपाकस्य प्रतिपक्षभावनया प्रतिसंख्यानेन निवर्त्यमानत्वात् । तथाहि - कषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तम् - 'उवसमेण हणे कोहं माणं मद्दवया जिणे । मायं चज्जवभावेण लोभं संतुट्ठिए जिणे ॥ ' [ दशवे0 8 - 39] मिथ्यात्व-सम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीतैव । वेदोदयोऽपि विपरीतभावनया निवर्तते । तदुक्तम् - -- " काम ! जानामि ते मूलं संकल्पात् किल जायसे । ततस्तं न करिष्यामि ततो मे न भविष्यसि ॥ ' हास्यादिषट्कमपि चेतोविकाररूपतया प्रतिसंख्यानेन निवर्तते । क्षुद्वेदनीयं तु रोगशीतोष्णादिवज्जीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण निवर्तते, अतो न मोहविपाकस्वभावा क्षुदिति । 1. tu0 pR0 45 / / 2. tu0 - 50 42 / 3. tu0 pR0 43 // Page #122 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । तदेवं व्यवस्थिते यत् कश्चिदाग्रहगृहीतैरभिधीयते यथा - -- अपवर्त्यतेऽकृतार्थं नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्यं किं गततृषो भुक्तिः । / ' [ केवलिभुक्ति0 16] इति, तदेतत् प्लवते, यतश्छद्मस्थावस्थायामप्येतदस्तीति तत्रापि किमिति भुङ्क्ते ? तत्र समस्तवीर्यान्तरायक्षयाभावाद् भुक्तिसद्भाव इति चेत्, तदयुक्तम्, यतः किं तत्रायुषोऽपवर्तनं स्यात् किं वा चतुर्णां ज्ञानानां काचिद्धानिः स्याद् येन भुक्तिरिति । तस्माद् यथा दीर्घकालस्थितेरायुष्कं कारणमेवमाहारोऽपि, यथा सिद्धिगतेयुपरतक्रियस्य ध्यानस्य चरमक्षणः कारणमेवं सम्यक्त्वादिकमपीति । अनन्तवीर्यतापि तस्याहारग्रहणे सति न विरुध्यते, यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमन-निषीदनानि च भवन्त्येवमाहारक्रियापि विरोधाभावात्, न ह्यत्र बलवत्तरवीर्यवतोऽल्पीयसी क्षदिति । एवं च स्थिते यत् किञ्चिदेतत् । अपिच -- एकादश परीषहा वेदनीयकृता जिने प्रादुष्ष्यन्ति, अपरे तु एकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्ति साधयति । तथाहि - क्षुत् -पिपासा -शीतोष्ण-दंशमशक-नाग्न्या-'रति-स्त्री-चर्या-निषद्या-शय्या-'ऽक्रोश-वध-याच्जा-'लाभरोग-तृणस्पर्श-मल-सत्कारपुरस्कार - प्रज्ञा-ज्ञान-दर्शनानीत्यते द्वाविंशतिर्मुमुक्षुणा परिसोढव्याः परीषहाः, तेषां च मध्ये ज्ञानावरणीयोत्थौ प्रज्ञा-ज्ञानाख्यौ, दर्शनमोहनीयसंभवो दर्शनपरिषहः, अन्तरायोत्थोऽलाभपरिषहः, चारित्रमोहनीयसंभूतास्त्वमी - नाग्न्या-'र्ति-स्त्री-निस्स्द्या-''kroshyaacnyaa-स्त्कार्-पुर्स्काराः। एते चैकादशापि जिने केवलिनि न संभवन्ति तत्कारणानां कर्मणामपगतत्वात्, न हि कारणाभावे क्वचित् कार्योप्प्त्तिः। शेषास्त्वेकादश जिने सम्भवन्ति तत्कारणस्य वेदनीयस्य विद्यमानत्वात् । ते चामीक्षुत्-पिपासा-शीतोष्ण-दंशमशक-चर्या-शय्या-वध-रोग-तृणस्पर्श-मलाख्याः, एते च वेदनीयप्रभवाः, तच्च केवलिनि विद्यते, न च निदानानुच्छेदे निदानिन उच्छेदः सम्भाव्यते, अतः केवलिनि क्षुद्वेदनीयादिपीडा सम्भाव्यते, केवलमसावनन्तवीर्यत्वाद् न विह्वलीभवति, न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडामधिसहते । न च शक्यते वक्तुम -- एवंभूतमेव तस्य भगवत: शरीरं यदुत क्षुत्पीडा न बाधते, आहारमन्तरेण च वर्तते, यथा स्वभावेनैव प्रस्वेदादिरहितमेवं पक्षेपाहाररहितम् इति, एतच्चाप्रमाणकत्वादपकर्णनीयम् । अपिच-केवलोत्पत्तेः प्राग् भुक्तेरभ्युपगमात् केवलोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपसंस्कार्यम् । अथान्यथाभावः कश्चिदुच्यते असावपि युक्तिरहितत्वादभ्युपगममात्रक एवेति । 1. pR0 45 ॥ 2. tu0-pR0 49-50 / 3. tu0 -पृ. 48 paM0 13 ॥ Page #123 -------------------------------------------------------------------------- ________________ 88 केवलिभुक्तिप्रकरणे तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः सम्भवादौदारिकशरीरस्थितेश्च यथायष्कं कारणमेवं प्रक्षेपाहारोऽपि तथाहि -- तैजसशरीरेण मृदूकृतस्याभ्यवहृतस्य द्रव्यस्य स्वपर्याप्त्या परिणामितस्योत्तरोत्तरपरिणामक्रमेण औदारिकशरीरिणामनेन प्रकारेण क्षुदुद्भवो भवति वेदनीयोदये सति । इयं च सामग्री सर्वापि भगवति केवलिनि संभवति, तत् किमर्थमसौ न भुङ्क्ते ? न च घातिचतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात् तदभाव इत्युच्यते |"-pR0 345-347 [ आगमोदयसमितिप्रकाशित अभयदेवसूरिविरचितायां सन्मतिवृत्तौ केवलिभुक्तेश्चर्चा -- "अत एव छद्मस्थे भुजिक्रियादर्शनात् केवलिनि तद्विजातीये भुजिक्रियाकल्पना न युक्ता, अन्यथा चतुर्जानित्वा-'केवलित्वसंसारित्वादयोऽपि तत्र स्युः । न देहित्वं तद्भक्तिकारणं तथाभूतशक्त्यायुष्ककर्मणोस्तद्धेतुत्वादेकवैकल्ये तदभावात् । औदारिकव्यपदेशोऽप्युदारत्वान्न भुक्तेः । यदपि 'एकेन्द्रियादीनामयोगिपर्यन्तानामाहारिणां सूत्रोपदेशात् केवलिनः कवलाहारित्वं केचित् प्रतिपन्नाः' तदपि सूत्रापरिज्ञानात् तत्र ह्ये केन्द्रियादिभिः सह भगवतो निर्देशान्निरन्तराहारोपदेशाच्च शरीरप्रायोग्यपुद्गलग्रहणमाहारत्वेन विवक्षितमन्यथा क्षणत्रयमात्रमपहाय समुद्धातावस्थायां निरन्तराहारो भगवांस्तेनाहारेण भवेत् । यदपि 'यथासंभवमाहारव्यवस्थितेः सह निर्देशेऽपि कवलाहार एव केवलिनो व्यवस्थाप्यते युक्त्या अन्यथा तच्छरीरस्थितेरभावादिति' तदपि न युक्तिक्षमम् यतो यदि नामास्मदादेः प्रकृताहारमन्तरेणउदारिकशरीरस्थितेः प्रभूतकालमभावात् केवलिनोऽपि तथाऽनुमीयते तहि सर्वज्ञतापि तस्य कथमवसातुं शक्या दृष्टव्यतिक्रमप्रकल्पनायोगात्, श्रूयते च प्रकृताहारमन्तरेणाप्यौदारिकशरीरस्थितिश्चिरतरकाला प्रथमतीर्थकृत्प्रभृतीनाम् । न च तदियत्तानियमप्रतिपादकं प्रमाणमस्तीति सूत्रभेदकरणनिमित्तासंभवात् यथान्यासमेव सूत्रार्थपरिकल्पनमस्तु, एवं च निरन्तराहारवचनमप्यनुल्लङ्कितं भवेत् । अथापि स्यादतिशयदशर्नान्निरवशेषदोषावरणहानेरत्यन्तशुद्धात्मस्वभावप्रतिपत्तिवत् प्रकृताहारविकला औदारिकस्थितिरात्यन्तिकी क्वचिद् यदि भवेत् तदाऽसंभवन्मुक्तिनां केवलिनां प्रमाणतः प्रतिपत्तेः "असरीरा जीवघणा" [Ava0 ni0 gA0 977 ] इत्याद्यागमविरोधः प्रसज्येत, असदेतत् ; यतः किमेवं सर्वज्ञस्यासत्त्वं प्रतिपादयितुमभिप्रेतम्, उतातिशयदर्शनस्य तदहेतुत्वम् ? न तावदाद्यः पक्षः धर्मिणोऽभावे तद्धर्मस्य प्रस्तुतस्य साधयितुमशक्तेः । नापि द्वितीयः औदारिकशरीरस्य चिरतरकालावस्थायित्वस्याविरोधात् । न चातिशयदर्शनस्य तदहेतुत्वे केवलिभुक्तिसिद्धिः । न च यदतिशयवत् तदात्यन्तिकमतिशयमनुभवतीनि सर्वत्र साध्यते किन्तु व्याप्तिदर्शनमात्रमेतत्, अत: कियत्कालावस्थितिमात्र केवलिनां शरीरस्थितेरिष्टं नात्यन्तिकम् । न च संयोगस्यात्यन्तिकी स्थितिः संभवति सत्यपि प्रकर्षदर्शने जीवकर्मणोरनादित्वेऽपि विश्लेषप्रतिपत्तेः 1. tu0 -50 44 ॥ Page #124 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । संश्लेषस्थितिनियमस्य चानिष्टेरसंख्येयकालादूर्ध्वं पुद्गलपरिणतेः सर्वस्या अन्यथाभवनाद्, औदारिकशरीरस्य च निराहारस्य चिरतरकालस्थायिन उत्तरकालमशेषकर्मक्षयाद् विनिवृत्तावस्ति साधनं सुनिश्चितासंभवद्बाधकप्रमाणत्वम् । इदमेव च तत्त्वव्यवस्थायां सर्वत्राभ्युपगन्तव्यम् । न ह्यध्यक्षाद्यवगतस्याप्यर्थस्यैतदन्तरेण तत्त्वव्यवस्थितिः, अनुभूतस्यापि बाधकप्रत्ययप्रवृत्तौ मिथ्यात्वरूपतया व्यवस्थापनात् । ततः सुनिश्चितासंभवद्बाधकप्रमाणत्वादेव प्रमाणप्रमेयतत्त्वसिद्धिः, बाधकप्रमाणनिश्चयात् तद्विपरीतार्थप्रतिपत्तिः उभयोरनिश्चये दृष्टश्रुतयोरर्थयोः संशीतिरिति व्यवस्था । सुनिश्चितासंभवद्बाधकप्रमाणत्वं च प्रकृताहारवैकल्येऽपि सर्वज्ञौदारिकशरीरचिरस्थायित्वप्रतिपादकागमस्य समस्त्येवेति न किञ्चित् तस्य कवलाहारपरिकल्पनया । केवली च कवलाहारमश्मन् किं बुभुक्षया उत शरीरस्थित्यन्यथाऽनुपपत्त्या आहोस्वित् स्वभावतोऽश्नातीति वक्तव्यम् ? न तावदाद्य: पक्ष:, बुभुक्षाया दुःखरूपत्वात्, तन्मूलदोष राशिनिवृत्तौ तस्या असंभवात्, अनिवृत्तौ वा तत्प्रभवस्य दुःखसमूहस्य सद्भावे आत्यन्तिक सौख्यानुपपत्तिभगवति स्यात् । न च क्षुत्तुल्या शरीरवेदनेत्युक्तम् । बुभुक्षामन्तरेणापि शरीरं स्थापयितुमिच्छुरश्नातीति चेत्, न अनन्तवीर्यस्य भगवतः शरीरस्थितिमिच्छोः प्रकृताहारमन्तरेणापि तत्स्थापनासामर्थ्याविरोधात् । शरीरतिष्ठापयिषाऽपि बुभुक्षावत् क्लेश एवेति न प्रथमपक्षादस्य विशेष इति न द्वितीयः पक्षोऽपि । नापि तृतीयपक्षाभ्युपगमोऽपि युक्तः प्रकृताहारविकलस्यैव विवक्षितकालभाविशरीरस्थितिस्वभावकल्पनयैव दोषाभावाद्, अन्यथाऽशिष्टव्यवहारेष्वपि तत्स्वभाव कल्पनायाः प्रसङ्गात् । तीर्थप्रवर्तनस्य तु व्यापारव्याहारलक्षणस्य तत्कालभाविविवक्षाचिकीर्षाऽभावेऽपि सद्भावो न विरुध्यते, तीर्थप्रवर्तनस्य सद्भावनाविशेषोत्पन्नविशिष्टफलरूपत्वात् । सकलक्लेशोपरमेऽपि च तीर्थप्रवर्तनं स्वयमभ्युपगतं परेण, प्रकृताहारादिकं तु क्लेशोपशमनार्थं कथं तत्स्वभावतः कल्पयितुं युक्तम् ? न च भगवति क्लेशः नापि तदुपशमनवाञ्छा तस्येति कवलाहारपरिकल्पनायां भगवति पक्षत्रयेऽपि दोषानतिवृत्तेः प्रकारान्तरस्य चासंभवान्न तत्र प्रकृताहारकल्पना युक्तिसंगता । " अत्र प्रतिविधीयते - यदुक्तम् ' छद्मस्थे उपयोगक्रमस्य दृष्टत्वात् केवलिनि च छद्माभावादुपयोगमाभाव: ' तत्र क्रमोपयोगस्य क्षयोपशमकार्यन्वात् केवलिनि च तदभावात् क्रमोपयोगस्यापि तत्कार्यस्याभावः । तथाहि - यन् यत्कारणं तत् तदभावे न भवति यथा चक्षुरभावे चक्षुर्ज्ञानम्, क्षयोपशम कारणश्च क्रमोपयोग इति क्षायिकोपयोगवति केवलिनि क्रमोपयोगाभावः । अथ क्षयोपशमाभावे भवतु तत्र मतिज्ञानादिक्रमवदुपयोगाभावः केवलज्ञानदर्शनयोस्तु क्षायिकत्वात् कथं क्षयोपशमाभावे तयोः क्रमाभावः ? उच्यते, यद् यदाऽविकलकारणं तत् तदाऽवश्यंतया प्रादुर्भवति यथा अन्त्यावस्थाप्राप्तक्षित्यादिसामग्रीसमयेऽङ्करः, अविकलकारणं च केवलज्ञानोपयोगकाले केवलदर्शनम् स्वावरणक्षयलक्षणाविकलकारणसद्भावेऽपि तदा तस्यानुत्पत्तावतद्धेतुकताप्रसक्ते 89 Page #125 -------------------------------------------------------------------------- ________________ मुक्त करणे देशकालाकारनियमो न भवेत् । अनायत्तस्य तदसंभवात् इति प्रतिपादितत्वात् । क्रमोत्पत्तिस्वभावप्रकल्पनायां क्षायिकत्वं तस्य परित्यक्तं स्यात् । अध्यक्षसिद्धे च क्रमे तत्स्वभावप्रकल्पना युक्तिसंगता अन्यथातिप्रसङ्गः सर्वभावव्यवस्थाविलोपप्रसक्तेः । न च यो यज्जातीये दृष्टः सोऽन्यत्रातज्जातीये न भवति इत्येतदत्र विवक्षितं किं तर्हि ? कारणाभावे कार्यं न भवति, अविकलकारणं चाविलम्बितोत्पत्तिकमेतदत्र प्रतिपादयितुमभिप्रेतमाचार्यस्य । 90 तेन यदि केवलिनो भुक्तिकारणाभावः सिद्धो भवेत् प्रतिबद्धत्वं वा स्वकार्यकरणे कारणस्यावगतं भवेत् तदा तदभावनिश्चयः स्यात्, न चैतदुभयमपि भवस्थकेवलिनि सिद्धम्, अप्रतिबद्धसामर्थ्यस्य क्षुद्वेदनीयकर्मोदयस्य तत्र सद्भावात् । तेनातज्जातीयत्वेऽपि केवलनि भुक्तिकल्पनायां चतुर्ज्ञानत्वाऽके वलित्वापत्त्यादेर्दूषणस्यानवकाशो भुक्तिकारणस्येव तत्कारणस्य तत्राभावान्निर्निमित्तस्य च चतुर्ज्ञानित्वादेः कार्यस्यासंभवात् । यच्च अतज्जातीयत्वं केवलिनः प्रतिपादितं तत् किमस्मदाद्यपेक्षया आहोस्विदात्मीय च्छद्म स्थावस्थापेक्षया ? तत्राद्ये विकल्पे सिद्धसाध्यता । द्वतीयपक्षेऽपि किं घातिकर्मक्षयापेक्षया तत् तस्याभ्युपगम्यते आहोस्विद् भुक्तिनिमित्तकर्मक्षयापेक्षया ? प्रथमपक्षे सिद्धं विजातीयत्वं न तु तावता तस्य भुक्तिप्रतिषेधः, अप्रतिबद्धसामर्थ्यस्य भुक्तिकारणस्य तथाविधजातीयत्वेऽपि स्वकार्यनिर्वर्तकत्वात् । द्वितीयपक्षोप्ययुक्तः, अतज्जातीयत्वस्यैवासिद्धत्वात्, तन्निमित्तस्य कर्मणो भवस्थकेवलिनि पर्यन्तसमयं याव - दनुवृत्तेः । यदपि 'न देहित्वं भुक्तिकारणं तथाभूतशक्त्यायुष्ककर्मणोस्तद्धेतुकत्वादेकवैकल्ये तदभावात्' इति तदप्यसंगतम् यतो न देहित्वमात्रं प्रकृतभुक्तिकारणमपि तु विशिष्टकर्मोदयादिसामग्री, तस्याश्च ततोऽद्याप्यव्यावृत्तेः कुतस्तदभावः ? तथाभूतशक्त्यायुष्ककर्मणोश्चैकस्यापि वैकल्यासिद्धेरेकवैकल्ये तदभावादित्यसिद्धम् । यच्च ' औदारिकव्यपदेशोऽप्युदारत्वान्न भुक्ते : ' इति, तदपि न दोषावहम्, औदारिकशरीरित्वे स्वकारणाधीनाया भुक्तेरप्रतिषेधात् । व्यपदेशस्योदारत्वनिमित्तत्वेऽपि स्वकारणनिमित्तप्रकृतभुक्तिसिद्धेः । यदपि ' एकेन्द्रियादीनामयोगिपर्यन्तानामाहारिणां सूत्र उपदेश:' इत्याद्यभिधानम्, तदप्यसंगतम् ; एकेन्द्रियादिसहचरितत्वनिरन्तराहारोपदेशत्वाद्यन्तरेणापि " विग्गहगैमावण्णा" [ जीवसमासे. gA0 82 ] इत्यादिसूत्रसंदर्भस्य केवलिभुक्तिप्रतिपादकस्यागमे सद्भावात् । न च तस्याप्रामाण्यम् सर्वज्ञ प्रणीतत्वेनाभ्युपगत सूत्रस्येव प्रामाण्योपपत्तेः । न च तत्प्रणीतागमैकवाक्यतया प्रतीयमानस्याप्यस्यातत्प्रणीतत्वम्, अन्यत्रापि तत्प्रसक्तेः । यदपि 'शरीरप्रायोग्य पुद्गलग्रहणमाहारत्वेनाभिमतमत्र' इत्यभिधानम् तदप्यसंगतम् ; विग्रहगत्यापन्न समवहत केवल्ययोगिसिद्धव्यतिरिक्ताशेषप्राणिगणस्य शरीरप्रायोग्यपुद्गलग्रहणमेवाहारशब्दवाच्यमिह सूत्रेऽभिप्रेतमिति कोऽन्यः सामयिकशब्दार्थविदो भवतोऽभिधातुं समर्थः ? यदपि 'निरन्तराहारत्वं केवलिनस्तेनाहारेण समुद्घातक्षणत्रयमपहाय भवेत्' इत्युक्तम् तदप्यसंगतम्, विशिष्टाहारस्य विशिष्टकारणप्रभवत्वात् तस्य च प्रतिक्षणमसंभवात्, यस्तु पुद्गलादान Page #126 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । समानः, लक्षणो लोमाद्याहारस्तस्य प्रतिक्षणं सद्भावेऽप्यदोषात् । यदपि यथासंभवमाहारव्यवस्थितेः केवलिनः कवलाहारः अन्यथा शरीरस्थितेरभावात् व्यवस्थाप्यते' इत्यभिधानम् तद्युक्तमेव, न हि देशोनपूर्वकोटिं यावद् विशिष्टाहारमन्तरेण विशिष्टौदारिकशरीरस्थितिः संभविनी । न च तच्छद्मस्थावस्थानः केवल्यवस्थायामात्यन्तिकं तच्छरीरस्य विजातीयत्वं येन प्रकृताहारविरहेऽपि तच्छरीरस्थितेरविरोधो भवेत् ज्ञानाद्यतिशयेऽपि प्राक्तनसंहननाद्यधिष्ठितस्य तस्यैवापातमनुवृत्तेः । अस्मदाद्यौदारिकशरीरविशिष्टस्थितेर्विशिष्टाहारनिमित्तत्वं प्रत्यक्षानुपलम्भप्रभवप्रमाणेन सर्वत्राधिगतमिति विशिष्टाहारमन्तरेण तत्स्थितेरन्यत्र सद्भावे सकृदपि तत्स्थितिस्तन्निमित्ता न भवेत्, अहेतोः सकृदपि सद्भावाभावात् । यदि पुनर्विशिष्टाहारनिमित्ताप्यस्मदादिषु विशिष्टशरीरस्थितिः पुरुषान्तरे तद्व्यतिरेकेणापि भवेत् तर्हि महानसादौ धूमध्वजप्रभवोऽपि धूमः पर्वतादौ तमन्तरेणापि भवेदिति धूमादेरग्न्याद्यनुमानमसङ्गतं भवेद् व्यभिचारात् । अथैतज्जातीयो धूमः एतज्जातीयाग्निप्रभवः सर्वत्र सकृत्प्रवृत्तेनैव प्रमाणेन व्यवस्थाप्यते तत्कार्यताप्रतिपत्तिबलात्, अग्निस्वभावादन्यत्र तस्य भावे सकृदप्यग्नेर्न भावः स्याद्, अग्निस्वभावाजन्यत्वात् तस्य, भवति चाग्निस्वभावान्महानसादौ धूम इति सर्वत्र सर्वदा तत्स्वभावादेव तस्योत्पादे तदुत्पत्तिकस्याधूमस्वभावत्वादिति न धूमादेरग्न्याद्यनुमाने व्याभिचार:, तर्ह्ययं प्रकारः प्रकृतेऽपि विशिष्टौ दारिकशरीरस्थिते विशिष्टाहारमन्तरेणापि भावे तच्छरीरस्थितिरेवासौ न भवेत् । न चात्यन्तविजातीयत्वं तस्या इति प्रतिपादितम् । सर्वथा समानजातीयत्वं तु महानस पर्वतोपलब्धधूमयोरप्यसंभवि । ततोऽस्मदादेरिव केवलिनोऽपि प्रकृताहारमन्तरेणउदारिकशरीरस्थितिश्चिरतरकाला न संभवतीत्यनुमानं प्रवर्तत एव अन्यथा धूमादेरग्न्यानुमानमपि न स्यात् । यदपि 'कुतस्तस्यैवं सर्वज्ञतादिसिद्धि:' इत्यभिधानम् तदप्यसंगतम् घातिकर्मक्षयप्रभवसर्वज्ञतादेः प्रकृताहारेण तत्कार्येण वा चिरकालभाव्यौदारिकशरीरस्थित्यादिना विरोघासंभवात् सर्वज्ञतासिद्धिनिबन्धनस्य च प्रमाणस्य प्रतिपादितत्वात् प्रकृताहारप्रतिपादकस्य च । यदपि 'निराहारौदा रिकशरीरस्थितेः प्रथमतीर्थंकरप्रभृतीनामतिशयश्रवणात् तदियत्तानियमप्रतिपादकप्रमाणाभावाच्च' इति तदप्यपर्यालोचिताभिधानम् तस्य प्रामाण्ये तदियत्तानियमस्यापि तत एव सिद्धेः तदधिकनिराहारतच्छरीरस्थिते: सूत्रे निषेधान्निरशनकालस्य तावत एवोत्कृष्टताप्रतिपादनात् । यदपि ' सूत्रभेदकरणकारणासंभवात्' इत्यादि तदप्यसङ्गतम्, चिरतरकालस्थितिरेव तच्छरीरस्य सूत्रभेदकरणकारणं प्रकृताहारमन्तरेण तत्स्थितेरसंभवस्य प्रतिपादनात् । भूयांसि च प्रकृताहारप्रतिपादकानि केवलिनः सूत्राण्यागम उपलभ्यन्ते प्रतिनियतकालप्रकृताहारनिषेधकानि च । यथा प्रथमतीर्थकृत एव चतुर्दशभक्तनिषेधेनाष्टापदनगे दशसहस्र केवलिसहितस्य निर्वाणगतिप्रतिपादकानि सूत्राणि । यदपि ' अतिशयदर्शनान्निरवशेषदोषावरणहाने : ' इत्याद्याशङ्कय विकल्पद्वयमुत्थाप्य परिहृतम् तत्रापि नास्माभिः सर्वज्ञत्वादेरभावः साध्यते येन धर्मिणो' 1 Page #127 -------------------------------------------------------------------------- ________________ 2 केवलिभुक्तिप्रकरणे भावात् प्रकृतसाध्यसिद्धिर्न भवेत्, किन्तु यद्यतिशयदर्शनान्नैर्मल्यप्रतिपत्तिवद् आन्त्यन्तिको शरीरस्थितिस्तस्य साध्येत तदा मुक्तेरभावः प्रसज्यते एवेति प्रसङ्गसाधनं भवदभिप्रेतव्याप्तिबलात् क्रियत इति न प्रागुक्तदोषावकाशः । द्वितीयपक्षेऽपि न केवलिभुक्तिः सिध्यति नाप्यनाहारौदारिकशरीरस्य चिरतरकालस्थायित्वं विरुध्यते' इति यद्दषणमुक्तम् तदनुक्तोपालम्भरूपम्, न ह्येवं केवलिभुक्त्यादिकमस्माभिः साध्यते, किन्तु प्रदर्शितप्रमाणात् सर्वज्ञप्रणीतागमाच्च । 'न च यदतिशयवत्' इत्याद्यप्यसंगतम् संवत्सरमात्रशरीरस्थितिसिद्धावपि केवलिनामतोऽतिशयात् प्रभूततरकालस्थित्यसिद्धेः । न च तावत्कालप्रकृताहारविरहप्रतिपादकमपि केवलिनां सूत्रमुपलभ्यते । यच्च 'संयोगस्यावस्थानमात्यन्तिकं न भवति' इत्यादि तत् सिद्धमेव साधितम् । यच्च सुनिश्चितासंभवबाधकप्रमाणत्वं प्रकृताहारविरहेऽपि चिरतरमौदारिकशरीरस्थितेः प्रतिपादकस्य सूत्रस्यास्त्येव' इत्युक्तम् तदपि प्रकृताहारविरहे केवलिप्रकृतशरीरस्थितेः प्रतिपादकस्य सूत्रस्यैवाभावादयुक्तम् । यदपि 'आहारविरहातिशयप्रतिपादकं सूत्रं प्रथमतीर्थकृदादेः' तदपि तच्छद्मस्थावस्थायां न पुनः केवल्यवस्थायाम्, असंभवद्बाधकप्रमाणत्वं चासिद्धमनुमानस्य तदाहारप्रतिपादकस्य बाधकस्य प्रदर्शितत्वात् सूत्रसमूहस्य च व्याख्याप्रज्ञप्त्याद्यङ्गेषु तद्बाधकस्योपलम्भात् । किञ्च, सुनिश्चितासंभवद्बाधकप्रमाणत्वं न प्रमाणलक्षणं तस्य ज्ञातुमशक्यत्वात् । तथाहिबाधकप्रमाणाभावो यद्यन्यतः प्रमाणादवसीयते तहि तत्रापि बाधकप्रमाणाभावनिश्चयात् प्रामाण्यनिश्चयस्तदभावनिश्चयश्चान्यतोऽबाधितप्रमाणादित्यनवस्थाप्रसक्तिः । अथ बाधानुपलम्भाद् बाधकाभावनिश्चयः, न; उत्पत्स्यमानबाधकेऽपि बाधकोत्पत्तेः प्राग् बाधानुपलब्धिसंभवान्न बाधकानुपलम्भाद् बाधाभावनिश्चयः । न चानिश्चितलक्षणं प्रमाणं प्रमेयव्यवस्थानिबन्धनम् अतिप्रसङ्गात् । अथ संवादादसंभवद्बाधकप्रमाणत्वनिश्चयस्तर्हि संवादित्वमेव प्रमाणलक्षणमभ्युपगमाई किमबाधितत्वलक्षणप्रतिज्ञानेन तच्च संवादित्वमतीन्द्रियार्थविषयस्यागमस्याप्तप्रणीतत्वान्निश्चीयते तत्प्रणीतत्वनिश्चयश्चागमैकवाक्यतया व्यवस्थितस्य केवलिभुक्तिप्रतिपादकसूत्रसमूहस्य सिद्ध एवेति भवत्यागमादपि केवलिभुक्तिसिद्धिः । तेन 'सूत्रभेदप्रक्लप्तिः कवलाहारपरिकल्पनायां केवलिनः' इति दोषाभावः, यथोक्तन्यायात् तत्सिद्धेः । यदपि 'केवली प्रकृतमाहारमश्नन्' इत्यादिपक्षत्रयमुत्थाप्य तत्र दोषाभिधानम् तदप्यसंगतम्, यतः प्रथमपक्षे बुभुक्षयाऽश्नतो दुःखिताप्रसक्तिर्दोषः उद्भावितः, स चादोष एव असातानुभवस्य वेदनीयकर्मप्रभवस्यायोग्यवस्थाचरमक्षणं यावत् संभवात् तत्कारणस्यासातवेदनीयकर्मोदयस्याप्रतिबद्धत्वात् अविकलकारणस्य च कार्यस्योत्पत्त्यप्रतिषेधात् अन्यथा तस्य तत्कारणत्वायोगात्, न च दग्धरज्जुसंस्थानीयत्वात् तस्य स्वकार्याजनकत्वम् तत एव सातवेदनीयस्यापि स्वकार्याजनकत्वप्रसक्तेः सुखानुभवस्यापि भगवत्यभावप्रसङ्गात् । यथा च दग्धरज्जुसंस्थानीयायुष्ककर्मोदयकार्य प्राणादिधारणं भगवति Page #128 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । तथा प्रकृतमप्यभ्युपगम्यतां विशेषाभावात् । न च बुभुक्षाया दुःखरूपत्वाद् भगवत्यसंभवः प्रतिपादयितुं शक्यः एकादश जिने " [ तत्त्वार्थ0 a0 9, sU0 11] इति सूत्रात् क्षुदादिपरिषहै का दशकस्य केवलिनि सिद्धेः । यदपि 'अनन्तवीर्यत्वं प्रकृताहारमन्तरेणापि शरीरस्थितिकारणमभिधीयते ' तदपि छद्मस्थावस्थायां भगवत्यपरिमितबलश्रवणात् समस्त्येव, न च प्रकृताहारमन्तरेण तत् तस्यामवस्थायां शरीरस्थितिकारणम्, अन्यथा कर्मक्षयार्थमनशनादि तपस्युद्यमवतः प्राणवृत्तिप्रत्ययं तस्यामवस्थायामशनाद्यभ्यवहरणमसंगतं स्यात् । न च प्राक् क्षायोपशमिकं तस्य वीर्यं केवल्यवस्थायां तु क्षायिकं तदिति विशिष्टाहारमन्तरेणापि शरीरस्थितिनिबन्धनम्, तत्सद्भावेऽपि शरीरस्थितिनिमित्तशयनोपवेशादिवत् प्रकृताहारस्याप्यविरोधात् । न चोपवेशादिकमपि शरीरस्थित्यर्थं तत्रासिद्धम्, समुद्घातावस्थानन्तरकालं पीठफलकादिप्रत्यर्पणश्रुतेस्तद्ग्रहणमन्तरेण तत्प्रत्यर्पणस्यासंभवात्, तद्ग्रहणस्य च यथोक्तप्रयोजनमन्तरेणाभावात्, अन्यथाऽप्रेक्षापूर्वकारितापत्तेः । यदपि ' बुभुक्षया देहं तिष्ठापयिषोः क्लेशवत्त्वे न कश्चिद् विशेष H ' तदप्यसारम्, क्लेशस्य भगवत्यद्याप्यामुक्तिगमनात् सर्वथा अनिवृत्तेः । तत्स्वभावपरिकल्पनया दोषप्रसञ्जनमभ्युपगमादेव निरस्तम् । तदेवं बाधकप्रमाणाभावात् साधकस्य च सद्भावात् सिद्धा केवलिभुक्तिरित्यलं प्रसक्तानुप्रसक्त्या । - pR0 610-615 "" वादिदेवसूरिविरचित्ते प्रमाणनयतत्त्वालोकस्य स्वोपज्ञवृत्तिरूपे स्याद्वादरत्नाकरे केवलिभुक्तेश्चर्चा - [ पूर्वपक्ष: ] "केवली कवलाहारवान् न भवति छद्मस्थाद् विजातीयत्वात् । ...... ' .' ननु केवलिनः कवलाहारवत्त्वं यदि नाभ्युपेयते तदा कथं तस्य शरीरे औदारिकत्वव्यपदेशः स्यात् ' इत्यपि नारेकणीयम् । न खलु तत्र कवलाहारनिबन्धनमौदारिकव्यपदेशं प्रतिजानते सन्तः । किं तर्हि ? प्रधानपुद्गलारब्धत्वनिबन्धनम्, ' उदारैः सर्वपुद्गलराशिमध्यप्रधानैः पुद्गलैरारब्धमौदारिकम् ' इति व्युत्पत्तेः । यदपि "सुहुगिदियपभई जाव सजोगिकेवलित्ति सव्वे आहारगा जीवा " इत्यनेन वचनेन एकेन्द्रियप्रभृतीनां सयोगिपर्यवसानानां प्राणिनामाहारवत्त्वेन सूत्रे प्रतिपादनात् कवलाहारित्वं केवलिनः सितवाससः प्रतिपेदिरे तदपि सूत्रार्थानवबोध विजृम्भितम् । तत्र हि सूत्रे भगवतः केवलिन एकेन्द्रियादिभिः सह निर्देशाद् निरन्तराहारोपदेशाच्च शरीरप्रायोग्यपुद्गलग्रहणमात्र 93 1. स्याद्वादरत्नाकरे महता विस्तरेण पूर्वप्रक्षोत्तरपक्षावुपन्यस्य चर्चेयं विहिता वादिदेवसूरिभि: [pR0 457-481] / अस्माभिस्त्वत्र कतिपय एवांशः समुद्धृतोऽस्ति ॥ 2. tu0 pR0 51 // Page #129 -------------------------------------------------------------------------- ________________ 94 केवलिभुक्तिप्रकरणे माहारत्वेन विवक्षितम्, अन्यथा निरन्तराहारः कवलाहारेण भगवान् केवली भवेत् । न चैतदिष्टं भवद्भिरपि । अथैकेन्द्रियादिभिः सह निर्देशेऽपि निरन्तराहारोपदेशेऽपि च सूत्रे यथासम्भवमाहारवत्त्वव्यवस्थितेः केवलिन: कवलाहारोऽपि कादाचित्को व्यवस्थाप्यते इतरथा अस्मदादेरिव दीर्घकालं देहस्थितेरभावप्रसंगादित्यभिधीयते तदपि न परीक्षाक्षमम् । " - pR0 457-458 / __ [उत्तरपक्षः] " तत्रेदं पर्यनुयुज्यते -......ननु कुतः केवलिन: कवलाहारासम्भवः? मोहाभावादिति चेत्, मोहे क्षुत्कारणत्वस्य निराकरिष्यमाणत्वात् । यदप्यवाचि, अन्यथा निरन्तराहारः कवलाहारेण भगवान् केवली भवेदिति । तदपि न सुव्यवस्थितम् । विशिष्टाहारस्य विशिष्टकारणप्रभवत्वाद्विशिष्टकारणस्य च प्रतिक्षणमसम्भवाद्भगवति कवलाहारस्य कादाचित्कत्वोपपत्तेः । यस्तु पुद्गलादानलक्षणो लोमाद्याहारस्तस्य प्रतिक्षणमपि तत्र सद्भावो न विरुध्यते । प्रतिक्षणभाविस्वकारणाधीनप्रवृत्तिकत्वात् । यच्चान्यदाशङ्कितं यथासम्भवमाहारव्यवस्थितेरित्यादि तदुपपन्नमेव । न हि देशोनपूर्वकोटी यावद्विशिष्टाहारमन्तरेणउदारिकशरीरस्थितिः सम्भविनी । निरुपक्रमायुष्कत्वं छद्मस्थावस्थायामप्यस्त्येव ततस्तदापि भोजनं कुतः कुर्यात्, तदन्तरेणापि देहस्थितेः सम्भवात् । तत्कि निरुपक्रमायुष्कत्वं देहस्थितेः कारणं न भवतीत्यभिप्रायो भवताम् ? नैवम् । किन्तु यथा स्वकारणसद्भावाच्छद्मस्थावस्थायामसौ निरुपक्रमायुष्कत्वेऽपि भुंक्ते तथा तत एव केवलिदशायामपि भुजानः कथं निषिध्यत इत्यभिप्रायः । ननु छद्मस्थावस्थायां मोहनीयकर्मवशोपजातमधुरादिरसास्वादलौल्यातिरेकात्कवलनं कुरुतेऽसौ न केवल्यवस्थायां तदभावादिति चेत् । तदचारु । न खलु छद्मस्थावस्थायामपि मोहनीयस्य कार्य कवलनम्, किन्तु वेदनीयादेः । ततः केवलिदशायां मोहनीयाभावात्कवलनलाम्पट्यं मास्तु, कवलनं तु स्वकारणोपनीतं तद्दशायामपि कथं पराणद्यते । न च छद्मस्थावस्थात: केवल्यवस्थायामात्यन्तिकं तच्छरीरस्य विजातीयत्वम्, येन प्रकृताहारविरहेऽपि तच्छरीरस्थितिरविरुद्धा स्यात् । ज्ञानाद्यतिशयस्यापि प्राक्तनसंहननाद्यधिष्ठितस्य तस्यैव शरीरस्य पातं यावदनुवर्त्तनात् । अस्मदाद्यौदारिकशरीरविशिष्टस्थितेविशिष्टाहारनिमित्तत्वमुपलम्भानुपलम्भप्रभवताख्यप्रमाणेन सर्वत्र प्रतिपन्नमिति विशिष्टाहारमन्तरेणापि विशिष्टौदारिकदेहस्थितेः क्वचिदन्यत्र सद्भावे सकृदपि सा विशिष्टाहारनिबन्धना न भवेत् । अहेतोः सकाशात्सकृदपि कार्यस्य सद्भावाभावात् । यदि पुनरस्मदादिषु विशिष्टाहारनिमित्तापि विशिष्टौदारिकशरीरस्थितिः क्वचित् पुरुषविशेषे विशिष्टाहारमन्तरेणाऽपि स्यातहि महानसादौ वह्निप्रभवोऽपि धूमः क्षितिधरकन्धरादौ वह्नि विनापि स्यादिति धूमादेवह्नयाद्यनुमानमनुपपन्नं भवेद् व्यभिचारात् । नन्वेतज्जातीयो धूम एतज्जातीयाग्निप्रभवः सर्वत्र सकृत्प्रवृत्तेनैव 1. tu0-pR0 52 ॥ Page #130 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । प्रमाणेन तत्कार्यतापत्तिबलाद्वयवस्थाप्यते, अग्निस्वभावादन्यतो हि तस्य भावे सकृदप्यग्नेर्भावो न भवेत्, अग्निस्वभावादन्यत्वात्तस्य । भवति चाग्निस्वभावाद्रसवतीप्रदेशादौ धूम इति सर्वत्र सर्वदाऽग्निस्वभावादेव धूमस्योत्पत्तिरतदुत्पत्तिकस्याधूमस्वभावत्वादिति न धूमादेरग्न्याद्यनुमाने व्यभिचार इति चेत् । तन्न । अस्य न्यायस्यान्यत्रापि समानत्वात् । विशिष्टौदारिकशरीरस्थितेर्हि विशिष्टाहारमन्तरेणापि भावे विशिष्टौदारिकशरीरस्थितिरेवासौ न भवेत् । न चात्यन्तविजातीयत्वं तस्याः केवलिनीत्यभिहितमेव । सर्वथा समानजातीयत्वं तु महानसमेदिनीधरकन्धरोपलब्धधूमयोरपि न सम्भवति । ततोऽस्मदादेरिव केवलिनोऽपि कावलिकाहारमन्तरेणउदारिकशरीरस्थितिश्चिरतरकाला न सम्भवतीति । अतो या विशिष्टौदारिकशरीरस्थितिः सा विशिष्टाहारमन्तरेण न भवति । यथाऽस्मदादेः । विशिष्टौदारिकशरीरस्थितिश्च विवादास्पदकेवलिन इत्यनुमानं प्रवर्तत एव । अन्यथा धूमादेरग्न्याद्यनुमानमपि न स्यात् । " - pR0 463-465 / "यद् दूषणमुदग्राहि- 'नन्वन्यजनातिशायी क्षुदभावातिशयोऽस्येष्यतां तस्यैव प्रमाणोपपन्नत्वात् ' इति तत्र हेतोरसिद्धिः । तथाहि -प्रमाणमागमोऽन्यद्वा क्षुदभावे भवेत् । न तावदागमः, सिद्धवत् सयोगकेवलिनि क्षुदभावप्रतिपादकस्यागमस्यासम्भवात् । अन्यस्माच्च प्रमाणात्क्षुदभावः स्वभावानुपलम्भादन्यतो वा स्यात् । न तावत्स्वभावानुपलम्भात् । केवलिनो विप्रकृष्टस्वभावे भावे स्वभावानुपलम्भोऽयुक्तः । एकज्ञानसंसर्गिपदार्थान्तरोपलम्भलक्षणत्वात्तस्य । अन्यतोऽपि विधीयमानानिषिध्यमानाद्वा तनिषेधः स्यात् । यदि विधीयमानात्, तदा तेन क्षुद्विरोधिना भवितव्यम् । अविरुद्धविधेरभावासाधकत्वात् । न च क्षुद्विरोधः केवलिनि किंचित्प्रतीयते । न च ज्ञानादिगुणा एव तत्र तद्विरोधिन इत्यभिधातुमुचितम् । यतो ज्ञानादिमात्रस्य क्षुधा विरोधस्तद्विशेषस्य वा । यदि ज्ञानादिमात्रस्य तहि यथा यथा ज्ञानादयो गुणा विवर्धन्ते तथा तथा क्षुधो हानितारतम्येन भवितव्यम् । प्रकाशविवृद्धाविव तमसः । न चैवमस्ति । न हि बालादौ ज्ञानाद्यपचये क्षुदुपचयस्तत: प्रभृति च ज्ञानाद्युपचये तारतम्येन क्षुदपचयो लक्ष्यते । तन्न ज्ञानादिमात्रस्य क्षुधा विरोधः । अथ ये केवलिगता ज्ञानादयः प्रकर्षपर्यन्तप्राप्तास्तेषामेव क्षुधा विरोधः तन्न, तथा प्रतिपत्तुमशक्तेः । नहि केवलिगता ज्ञानादयः क्षुधं विरुन्धन्तीत्यर्वाग्दृशा प्रतिपत्तुं शक्यम्, अतीन्द्रियत्वात्तेषाम् । किंचाविकलकारणस्य भवतोऽन्यभावेऽभावाद्विरोधगतिर्भवति शीतस्पर्शस्येवाग्निसन्निधौ । एतच्चात्र दुर्घटम् । केवलिगुणानामतीन्द्रियतयैतत्सन्निधौ हुन्न भवतीति प्रतीतेरनुपपत्तेः । तन्न विधीयमानात् कुतश्चित्तत्र क्षुधोऽभावसिद्धिः । निषिध्यमानश्च भावस्तस्याः कार्य कारणं व्यापको वा स्यात् । यदि कार्यम्, तदा तन्निवर्तमानमात्मनिवर्त्तनसमर्थाया एव क्षुधो निवृत्तिमवगमयेन्न 1. tu0-pR0 39 paM0 17 / / 2. tu0-pR0 40 paM0 18 // 3. tu0-pR0 41 paM0 3 // Page #131 -------------------------------------------------------------------------- ________________ केवकिभुक्तिप्रकरणे तु सर्वथा । कारणमात्रस्य कार्याभावेऽपि भावाविरोधात् । कारणमपि निवर्तमान कार्य निवर्तयति, यथा वह्निर्धूमम् । व्यापकं वा निवर्तमानं व्याप्यम्, यथा वृक्षः शिशपाम् । न चात्र क्षुधः कारणस्य व्यापकस्य वा कस्यचिन्निवृत्तिरस्ति । न च मोहनीयाभावात्क्षुधोऽभावः । तस्यास्तत्कार्यत्वस्य तत्स्वभावत्वस्य चासम्भवात् । न हि क्षुद् मोहनीयकार्या । वेदनीयप्रभवत्वात् । अन्यथा "वेदनीये शेषाः" | तत्त्वार्थ0 9-16] इत्यागमविरोधापत्ते: / ननु नास्ति विरोधः । न हि वयं वेदनीयस्य क्षुत्कारणत्ववारणं विदध्महे किन्तु मोहनीयमपि तत्र सहकारितया व्यापिपर्तीति ब्रूमहे । न च सहकारिकारणविरहेऽपि कार्योत्पत्तिर्दृष्टचरी । न खलु बीजजलानिलातपसम्पर्के पृथिवीविरहेऽङ्करो जायत इति चेत् । नैवम् । मोहनीयस्य सहकारित्वासिद्धेः । न हि स्वाभिप्रायानुरोधेन किंचित् क्वचित्सहकारितया कल्पयितुमुचितम् । किन्तु यस्यान्वयव्यतिरेको कार्येणानुविधीयते । न चात्र क्षद् मोहनीयव्यतिरेकमनविदधती क्वापि निश्चिता । ननु सिद्धेषु तनिश्चयो भविष्यतीति । मैवम् । सन्देहात् । तथा हि सिद्धेषु किं वेदनीयाभावात् क्षुन्न भवति, आहोस्विन्मोहनीयाभावादिति । भवस्थकेवलिनि क्षुदभावो मोहनीयाभावप्रयुक्तो निश्चितो वेदनीयसद्भावादिति चेत् । न । तत्र क्षुदभावस्याऽद्यापि विवादास्पदत्वात् । नन्वेवं मोहनीयवदेव वेदनीयस्यापि क्षुत्कारणत्वं न स्यात् । मैवम् । क्षुत्कारणत्वेन तस्योभयसम्प्रतिपन्नत्वात् । नापि मोहनीयस्वभावा क्षुत् । प्रतिपक्षभावनानिवर्त्यत्वप्रसङ्गात् । यो हि मोहस्वभावः स प्रतिपक्षभावनया निवर्त्यते । यथा क्षमादिभावनया क्रोधादिः । मोहस्वभावा च क्षुद् भवद्भिरिष्टेति । तथा च क्षुद्वेदनाप्रतीकारार्थं शास्त्र प्रतिपक्षभावनैवोपदिश्येत । न क्लेशभूयिष्ठा ध्यानाध्ययनविघातकारिणी पिण्डैषणा । 3शीतोष्णबाधातुल्यत्वाच्च क्षुधो न मोहस्वभावत्वम् । अन्यथा तद्बाधाया अपि मोहस्वभावत्वं स्यात् । ननु भगवतः क्षुदुपगमेऽशेषज्ञत्वादिविरोधः क्षुदुदयेऽस्मदादिवत्तत्र ज्ञानदर्शनचेष्टादेः प्रक्षयात् । तदसमीचीनम् । ज्ञानावरणादिप्रक्षये जातायामपि क्षुधि तत्क्षयायोगात् । तत्क्षयो हि ज्ञानावरणादिकर्मोदयनिबन्धनोऽतोऽस्मदादौ तदुदयातिशयात्तत्क्षयातिशयो युक्तो भगवति तु तदावरणादेरशेषस्यापगमात्सत्यामपि क्षुधि न ज्ञानादिक्षयः । न ह्यग्न्यभावे सत्यपीन्धने धूमो भवति । तदेवं प्रमाणोपपन्नत्वादिति क्षुदभावसाधको हेतुरसिद्धः । तथा च कथं मुक्तिप्रतिषेधः । मुक्तिसाधकञ्चैतत्प्रमाणम् ---विवादविषयापन्ने केवलिनि "कदाचित् कवलाहारभुक्तिरस्ति, अविकलकारणत्वात् । यद्यत्राविकलकारणं तत्तत्रास्ति, यथा क्वचित्प्रदेशेऽङ्करः । तथाभूता च कदाचित्क 1. tu0 -pR0 40 paM0 11 // 2. tu0 - pR0 43 // 3. tu0 -pR0 43 // 4. tu0 -pR0 44 / / 5. tu0 -pR0 39 // Page #132 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । वलाहारभुतिविवादविषयापन्ने केवलिनि । तस्मात्तत्र सास्तीति । न चाऽत्रासिद्धो हेतुः । यतः कवलाहारभुक्तद्विधा कारणं बाह्यमाभ्यन्तरं च । तत्र बाह्यमनशनादि । तत्तावदस्त्येव । न तत्र कस्यापि विवादः । आभ्यन्तरं पर्याप्तिवेद्यतैजसदीर्घायुष्ट्वोदयलक्षणम् । तदपि विद्यत एव । यतो हि शरीरेन्द्रियादिनिष्पत्तिः सा पर्याप्ति मकर्मविशेषः । वेद्यं सुखदुःखसम्पादक वेदनीयाख्यं कर्म । तैजसं भुक्तान्नपाकादिकारणोष्मस्वरूपान्तस्तैजसशरीरकारणं नामकर्मैव । दीर्घमायु श्चिरजीवनकारणं कर्म । एतेषामुदयात्क्षुद्वेदनोपजायते । अस्ति चैतदुदयो भगवति स च भुक्तिकारणमिति । यदाह शाकटायन : अस्ति च केवलिभुक्तिः समग्र हेतुर्यथा पुरा भुक्तेः । पर्याप्तिवेद्यतैजसदीर्घायुष्कोदयो हेतुः|" [केवलिभुक्ति 1] इति|"--pR0 472-475 / "अपि च । उत्कर्षेण देशोनपूर्वकोटि विहरतः सयोगिकेवलिनस्तावत्कालं शरीरस्थिति(क्ति" विना कथं घटेत । अथाऽनन्तवीर्यत्वात्तां विनाऽप्यस्य तत्स्थितिः तायुःकर्मणाऽपि विना तत्स्थितिप्रसङ्गान्न कदाचिच्छरीराद्यपायः स्यादिति मोक्षाय दत्तो जलाञ्जलि: / तत्स्थितेरायुःकर्मापेक्षणे वाहारापेक्षणमप्यस्तु । उभयस्यापि तत्कारणत्वाविशेषात् । किं च, प्रदीपज्वालाजलधारासमानं शरीरम् । तत्र च यथा तैलक्षये सति न प्रदीपज्वालाऽवतिष्ठते जलागमनमन्तरेण वा जलधारा । तथा शरीरमपि भुक्त्यभावे न स्थितिमास्कन्दति । अथ भुक्तिर्दोषो यदुपवासादि प्रत्याख्यानं क्रियते, निर्दोषे च केवलिनि दोषो विरुद्धः । तर्हि निषद्या गमनं चाहति न प्राप्नोति । स्थानयोगादिना निषद्यादेः प्रत्याख्यानात् । वचनं च न प्राप्नोति । मौनव्रतिकोपलम्भात् । अथ मतमशेषज्ञस्य मांसादिकं पश्यतः कथं भक्तिरन्तरायोपपत्तेरिति । एतदप्यनल्पतमोविलसितम् । यतोऽन्तरायकर्मोदयजन्यः परिणामविशेष एवाऽन्तरायशब्देनोच्यते । न च भगवत्यन्तरायकर्मसम्भवः । प्रक्षीणघातिकर्मत्वात्तस्य । भवतु वा कश्चित्स्वकल्पनाशिल्पिनिर्मितोऽन्तरायः । तथाप्यवधिज्ञानिभिः परमर्षिभिरनेकान्तः । ते हि सकलं त्रैलोक्यं पश्यन्ति, अथ च भुञ्जते । अथः यदैवावधिज्ञानोपयोगमवधिज्ञानी करोति तदैवाऽसाववधिज्ञानी तद्विषयभूतमशेष वस्तु पश्यति नाऽन्यदेति भोजनकाले यद्यसावुपयोगं करोति तस्यान्तरायो भवत्येव, न चायं प्रकारः केवलज्ञाने सम्भवति । तस्य सदोपयुक्तत्वादिति चेत् । एवं तर्हि दिव्यपरमाणुरूपं निरन्तराहारग्रहणमप्यस्य न प्राप्नोति । सततोपयोगित्वेन निरन्तरमन्तरायसद्भावात् । अपि च महासामायिकपरिणामवतो भगवतः का नाम पिशितादिदर्शने 1. tu0 -pR0 39 // 2. tu0-pR0 48 // 3. tu0 - pR0 49 // 4. tu0--pR0 50 // Page #133 -------------------------------------------------------------------------- ________________ केवलिभुक्तिप्रकरणे सति भोजनकरणेऽपि करुणायाः खण्डनेति परिभाव्यतां मध्यस्थेनाऽन्तरात्मना । अथ भुक्तौ जिह्वायां रसप्राप्तेः केवलिनो मतिज्ञानानुषङ्ग इत्युच्यते । तन्न वाच्यम् । यतो नेन्द्रियविषयसम्बन्धमात्रेण मतिज्ञानं भवति । किं तहि सम्बन्धे मतिज्ञानावरणक्षयोपशमे च सति । एतच्च क्षीणाशेषावरणे केवलिनि नास्तीति न तज्ज्ञानानुषङ्गः । अन्यथा श्रोत्रादीन्द्रियाणां दिव्यतूर्यादिरवेण गणधरदेवादिरूपेण सुगन्धिकुसुमधूपवासादिगन्धेन मरुत्सिहासनस्पर्शेन सम्बधेऽपि मतिज्ञानमनुषज्यते । " --pR0 480 - 481 / दिगम्बराचार्यप्रभाचन्द्रविरचिते न्यायकुमुदचन्द्र केवलिभुक्ते: पूर्वपक्षः " नन्विदमस्ति - 3यदा भुक्तिः अविकलकारणा तदाऽसौ भवत्येव यथा छद्मावस्थायाम्, तथाभूता चासौ सयोगिकेवल्यवस्थायामिति ! द्विविधं हि भुक्त: कारणम् - बाह्यम् आभ्यन्तरम् च । तत्र बाह्यम् - आहारादि, तत्तावदविकलमास्ते न तत्र विप्रतिपत्तिः । आभ्यन्तरमपि पर्याप्ति-वेद्य-तैजस-दीर्घायुष्कोदयलक्षणं भगवति अविकलमेव । यतो हि शरीरेन्द्रियादिनिष्पत्तिः सा पर्याप्तिः । वेद्यं सुखदुःखसाधकं कर्म । तैजसम् अन्तस्तेजः शरीरोष्मा, यतो भुक्ताऽन्नादिपाको भवति इति । दीर्घमायुः चिरजीवनकारणं कर्म । एतदुदयात् क्षुद्वेदना उपजायते, अस्ति च तदुदयो भगवति, अतो भुक्तिसिद्धिः । तदनभ्युपगमे वा तत्र क्षुदभावः प्रमाणात् प्रतिपत्तव्यः । तच्च प्रमाणम् आगमः, अन्यद्वा स्तात् ? न तावदागमः, सिद्धवत् सयोगकेवलिनि क्षुदभावप्रतिपादकस्य आगमस्याऽसंभवात् । / प्रमाणान्तराच्च निषेधः स्वभावानुपलभ्भात्, अन्यतो वा स्यात् ? न तावत् स्वभावानुपलम्भात्, 'केवलिनो विप्रकृष्टस्वभावत्वात् । न च विप्रकृष्टस्वभावे भावे स्वभावानुपलम्भो युक्तः, एकज्ञानसंसर्गिपदार्थान्तरोपलम्भलक्षणत्वात्तस्य । अन्यतोऽपि विधीयमानात् निषिध्यमानाद्वा तनिषेधः स्यात् ? यदि विधीयमानात्, तदा तेन विरोधिना भवितव्यम्, अविरुद्धविधेरभावाऽसाधकत्वात् । न च क्षुद्विरोधि केवलिनि किञ्चित् प्रतीयते । न च ज्ञानादिगुणा एव तत्र तद्विरोधिनः इत्यभिधातव्यम्, यतो ज्ञानादिमात्रस्य क्षुधा विरोधः, तद्विशेषस्य वा । यदि ज्ञानादिमात्रस्य, तर्हि यथा यथा तद्गुणा विवर्द्धन्ते तथा तथा क्षुधो हानितारतम्येन भवितव्यम् प्रकाशविवृद्धाविव तमसः, न चैवमस्ति । नहि बालादौ ज्ञानाद्यपचये क्षुदुपचयः, ततः प्रभृति च ज्ञानाद्युपचये तारतम्येन क्षुदपचयो लक्ष्यते । तन्न ज्ञानादिमात्रस्य क्षुधा विरोधः । अथ ये 1. tu0 --pR0 51 // 2. tu0 -pR0 51 paM0 10 // 3. tu0-pR0 39 // 4. tu0 -पृ. 39-40 ॥ 5. tu0 -pR0 40 // Page #134 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । 99 केवलिगता ज्ञानादयः प्रकर्षपर्यन्तप्राप्ताः तेषामेव क्षुधा विरोधः, तन्न, तथा प्रतिपत्तुमशक्तेः । नहि केवलज्ञानादयः क्षुधं विरुन्धन्ति इति अर्वाग्दृशा प्रतिपत्तुं शक्यम्, अतीन्द्रियत्वात्तेषाम् । किञ्च, 'अविकलकारणस्य भवतोऽन्यभावेऽभावात् विरोधगतिर्भवति शीतस्पर्शस्येव अग्निसन्निधौ । एतच्चात्र दुर्घटम् - केवलिगुणानामतीन्द्रियतया 'एतत्सन्निधौ क्षुन्न भवति' इति प्रतीतेरनुपपत्तेः । तन्न विधीयमानात् कुतश्चित् तत्र क्षुधोऽभावसिद्धिः । निषिध्यमानश्च भावः तस्याः कार्यम्, कारणम्, व्यापको वा स्यात् ? यदि कार्यम्, तदात्मनिर्वर्त्तनसमर्थाऽविकलकारणस्यैव तत् निवृत्तिमवगमयेत् न कारणमात्रस्य, अस्य कार्याभावेऽपि भावाविरोधात् । कारणमपि निवर्त्तमानं कार्यं निवर्त्तयति यथा वह्निर्धूमम्, व्यापकं वा निवर्त्तमानं व्याप्यम् यथा वृक्षः शिशपाम् । न चात्र क्षुधः कारणस्य व्यापकस्य वा कस्यचिन्निवृत्तिरस्ति । न च मोहनीयादिकर्मचतुष्टयाभावात् क्षुधोऽभावः, तस्याः तत्कार्यत्तवस्य तत्स्वभावत्वस्य वाऽसंभवात् । नहि क्षुत् तत्कर्मचतुष्टयकार्या प्राक्प्रतिपादितबाह्याभ्यन्तरकारणप्रभवत्वात्तस्याः । प्रतिपक्ष भावनाऽनिवर्त्यत्वेन मोहस्वभावत्वासंभवाच्च, यो हि मोहस्वभाव: स प्रतिपक्ष भावनया निवर्त्यते यथा क्षमादिभावनया क्रोधादिः, मोहस्वभावा च क्षुद् भवद्भिरिष्टा इति । तथा च क्षुद्वेदनाप्रतीकारार्थं शास्त्रे प्रतिपक्षभावनैव उपदिश्येत न क्लेशभूयिष्ठध्यानाध्ययनविघातकारिणी पिण्डैषणा । शीतोष्णबाधातुल्यत्वाच्च क्षुधो न मोहस्वभावत्वम्, अन्यथा तद्बाधाया अपि मोहस्वभावत्वं स्यादविशेषात् । ननु भगवतः क्षुदभ्युपगमे अशेषज्ञत्वादिविरोधः, क्षुदुदये अस्मदादिवत्तत्र ज्ञानदर्शनचेष्टादेः प्रक्षयात्, तदसमीचीनम्, ज्ञानावरणादिप्रक्षये जातायामपि क्षुधि ज्ञानादिक्षयायोगात्, तत्क्षयो हि ज्ञानावरणादिकर्मोदयनिबन्धनः । अतः अस्मदादौ तदुदयातिशयात् तत्क्षयातिशयो युक्तः, भगवति तु तदावरणादेरशेषस्यापगमात् सत्यामपि क्षुधि न ज्ञानादिक्षयः । नहि अग्न्यभावे सत्यपीन्धने धूमो भवति । तत्कर्मचतुष्टयप्रभवत्वे च क्षुधः 'एकादश जिने क्षुत्पिपासादयः परीषहाः वेदनीयप्रभवाः" [ ] इत्यागमविरोधः । न च उत्कर्षेण देशोनपूर्वकोटिं विहरतः सयोगकेवलिनः तावत्कालं कायस्थितिः भुक्ति विना घटते । अथ अनन्तवीर्यत्वात् तां विनाप्यस्य तस्थितिः तर्हि आयुष्यकर्मणापि विना तत्स्थितिप्रसङ्गात् न कदाचित् शरीराद्यपायः स्यात् इति मोक्षाय दत्तो जलाञ्जलिः । तत्स्थिते: आयुष्यकर्मापेक्षणे वा आहारापेक्षणमप्यस्तु उभयस्यापि तत्कारणत्वाऽविशेषात् । 1. tu0 pR0 41 // 2. tu0 3. tu0 pR0 44 // pR0 44 paM0 17 // 66 Page #135 -------------------------------------------------------------------------- ________________ केवलिभुक्तिप्रकरणे किञ्च, 'प्रदीपज्वालाजलधारासमानं शरीरम्, तत्र च यथा तैलक्षये न प्रदीपज्वाला अवतिष्ठते जलागमनमन्तरेण वा जलधारा तथा शरीरमपि भुक्त्यभावे न स्थितिमास्तिघ्नुते । अथ भुक्तिर्दोषः, यदुपवासादि प्रत्याख्यानं क्रियते, निर्दोषे च केवलिनि दोषो विरुद्धः, तर्हि निषद्या गमनञ्च अर्हति न प्राप्नोति स्थानयोगादिना निषद्यादेः प्रत्याख्यानात्, वचनञ्च न प्राप्नोति मौनव्रतिकोपलम्भात् । अथ मतम् - अशेषज्ञस्य मांसादिकं प्रश्यतः कथं भुक्तिः अन्तरायोपपत्तेः ? तदसङ्गतम्, अवधिज्ञानिभिः परमर्षिभिरनेकान्तात्, ते हि सकलं त्रैलोक्यं पश्यन्ति अथ च भुञ्जते, एवं केवल्यपि । इन्द्रियविषये एव हि अन्तरायो नान्यत्र, अन्यथा छद्भस्थावस्थायामप्यन्तरायः स्यात्, भगवता तदापि अवधिज्ञानेन अशेषवस्तुसाक्षात्करणात् । न च भक्तौ जिह्वारसप्राप्तेः केवलिनो मतिज्ञानानुषङ्गः यतो न इन्द्रियविषयसम्बन्धमात्रेण मतिज्ञानं भवति । किं तहि ? तत्सम्बन्धे मतिज्ञानावरणक्षयोपशमे च सति । एतच्च प्रक्षीणाशेषावरणे केवलिनि नास्ति इति न तज्ज्ञानानुषङ्गः, अन्यथाश्रोत्रादीन्द्रियाणां दिव्यतूर्यादिरवेण गणधरदेवादिरूपेण सुगन्धिकुसुमधूपवासादिगन्धेन मरुत्सिंहासनस्पर्शन सम्बन्धेऽपि मतिज्ञानमनुषज्येत । स च भगवान् पूर्वाह्न अपराह्ने च पादोनप्रहरं धर्मोपदेशनाकाल एव सिंहासनाधिरुढ आस्ते, शेषदिनं तु दिव्यस्थाने देवछन्दकाभिधाने गणधरदेवान्विहाय अन्यमनुष्यतिरश्चामगोचरे ईशानदिशायां समवशरणीयद्वितीयप्राकाराभ्यन्तरवत्तिनि गत्वा पल्यः आसने वा यथासुखमास्ते । तत्र च गणधरदेवैरानीतमाहारं सकलदोषशुद्धं ज्ञात्वा क्षुद्वेदनोदये गृहणाति । ते च आहारं तदीयहस्ते निक्षिप्तिं पश्यन्ति, कथमसौ भुङ्क्ते इत्येतत्तु न पश्यन्ति, मनुष्यतिरश्चां सर्वज्ञाहारनी(नि)हाराणामगोचरत्वात् इति ॥ छ ॥ "- pR0 852-855 / 1. तु.-pR0 48 ॥ 2. tu0-pR0 49 // 3. tu0 -pR0 50 // 4. tu0-पृ. 51 ॥ Page #136 -------------------------------------------------------------------------- ________________ स्त्रीनिर्वाणप्रकरणस्य कारिकाणामकारादिक्रमः' / kA0 pR0 अनडुह्याऽनड्वाही 50 36 निर्ग्रन्था(न्थी)व्यपदेशः अन्तःकोटीकोटी 40 29 पञ्चेन्द्रियाद्युदयवत् अपकृष्यते श्रिया स्त्री परिभाषितो न शास्त्रे अपरिग्रह एव भवेद् पुंसि स्त्रियां स्त्रियां अप्रतिवन्धत्वाच्चेत् प्रणिपत्य भुक्ति-मुक्ति अर्शीभगन्दरादिषु प्रव्राजना निषिद्धा अर्हन् न वन्दते ब्राह्मी सुन्दर्याय अव्यभिचारी मुख्यो मनुजगतौ सन्ति गुणा अष्टशतमेकसमये मनुषीषु मनुष्ये च अस्ति स्त्रीनिर्वाणं महता पापेन स्त्री अस्तैन्यबाहिरव्युत्सर्ग मायादिः पुरुषाणामपि आचार्याद्यासक्तं मुक्त्यङ्गमचेलत्वं आ षष्ठयाः स्त्रीत्यादी यत् संयमोपकाराय इति जिनकल्पादीनां यदि वस्त्रादविमुक्तिः काये ममकारेऽपि या पुंसि च प्रवृत्तिः क्षपकश्रेण्यारोहे ये यान्न मुक्तिभाजो गार्हस्थ्येऽपि सुसत्त्वा रत्नत्रयं विरुद्धं गृहिणो ममत्वयोगात् वस्त्रं विना न चरणं ग्रामं गेहं च विशन् वस्त्रान्न मुक्तिविरहो जानीते जिनवचनं वादविकुर्वाणत्वादि त्यागे सर्वत्यागो वादादिलब्ध्यभाव त्रिस्थानोक्ता दोषा विगतानुवादनीतौ न च पुंदेहे स्त्री 47 33 विषमगतयोऽप्यधस्ताद् न च बाधकं विमुक्तेः 57 38 शब्दनिवेशनमर्थः नाम तदिन्द्रियलब्धे संवरनिर्जररूपो संसक्तौ सत्यामपि 1. pR0 1-7 इत्यत्र मूलमात्रे, pR013-38 इत्यत्र सटीके च सन्त्यज्य राज्यलक्ष्मी स्त्रीनिर्वाणप्रकरणे ये मलकारिकाका निदिष्टास्ततो विभिन्ना: कारिकाङ्काः प्रथमपरिशिष्टे (pR0 53 त आरभ्य) सन्त्यूनाः पुरुषेभ्यस्ताः अस्माभिनिर्दिष्टाः, तत्कारणं च pR0 1Ti0 1, पृ 53 Ti0 1 सप्तमपृथिवीगमनाद्य इत्यत्र drshitmsmaabhiH| अत्र तु यः कारिकाङको दर्शितः स स्तनघजनादिव्यङ्ग्ये प्रथमपरिशिष्टानुसारेणैव ज्ञेयः । टीकायां तत्तत्कारिकागवेषणाय स्त्रीति च धर्मविरोधे टीकापृष्ठाङ्कोऽपि पृथगत्र दर्शितोऽस्ति । स्त्री नाम मन्दसत्त्वा 101 21 21 35 28 Page #137 -------------------------------------------------------------------------- ________________ अनुदीर्णवेद्य इति चेद् अपवर्त[S] कृतार्थं अपवर्त हेत्वभावे अविकलकारणभावे असति क्षुबाधेऽङ्गे अस्ति च केवलिभुक्ति अस्वेदादि प्रागपि आयुरिवाभ्यवहारो आहारविषयकांक्षा इन्द्रियविषयप्राप्ती उदयः फलं न तस्मिन् कायस्तथाविधोऽसौ क्षुद् दुःखमनन्तसुखं क्षुद्बाधिते न जाने छद्मस्थे तीर्थकरे ज्ञानाद्यलयेऽपि जिने ज्ञानावरणादीना ज्ञानावरणीयादे तद्वेतुकर्मभावात् 2. केवलभुक्तिप्रकरणस्य कारिकाणामकारादिक्रमः । तम इव भासो वृद्धौ तस्य विशिष्टस्य स्थिति तैजसमृदूकृतस्य तैलक्षये न दीपो देशोनपूर्वकोटी ध्यानस्य समुच्छिन्न न क्षुद् विमोहपाको न ज्ञानवदुपयोगो नष्टविपाकः (का) क्षुदिति नष्टानि न कर्माणि 15 16 22 4 20 1 28 23 6 33 14 27 5 6226 renako ke le le 45 45 46 41 11 34 51 17 45 12 10 31 44 44 50 1 30 19 'अजयं चरमाणस्स [ दशवै0 4 / 24 ] 21 अट्ठसय मेगसमये [ अस्तैन्यवाहिरव्युत्सर्ग [ सिद्धिविनि0 ] आचेलक्कं लोचो [मूलाचा0 gA0 908, मूलाराधना. 2180] 22 अचेलकुद्देसिय [ बृहत्कल्प नि. 6334, मूलाचा. गा. 909, मूलाराधना 4-421] 22 भोगओ अणाभोगतो य [ ] 52 आमे तालपलंबे भिन्नेऽभिन्ने वा । बृहत्क0 u01, sU01] 19 1. सटीकयोः स्त्रीनिर्वाण केवलिभुक्तिप्रकरणयोरुद्धताः पाठाः । " अजयं चरमाणो उ पाणभूयाई हिसइ । बज्झइ पावयं कम्मं तं से होइ कडां फलं ॥ " इति दशवैकालिके पाठः ॥ अयमन्तिमोऽङ्कः स्त्रीनिर्वाणकेवलिभुक्तिप्रकरणपृष्ठाङ्को ज्ञेयः ॥ नानाभोगाहारो परमावधयुक्तस्य भुक्तिर्दोषो यदुपोष्यते मासं वर्षं वापि च रत्नत्रयेण मुक्ति रोगादिवत् क्षुधोन विग्रहगतिमापन्ना शीतोष्णबाधतुल्या 102 3. 4. 3 40 37 गोति भंग पण नव नव पण 26 9 44 I OV L 9 x m n w 21 18 24 13 x x x x x x 8 8 x 2 x x x x x 25% 2 36 52 7 43 32 29 25 19 30 35 48 46 45 47 44 40 52 50 49 इत्थित्तं पल्लसयपुहत्तं तु [ जीवस0 गा~0 230] 33 इत्थओ जति छट्ठ पुढवीं [ ] 33 एकादश जिने [ तत्त्वार्थ 9 / 11] 50 कप्पजुगासंखा बहू.. . सोही नरस्तणुबीये [ ] 50 गभिणी बालवत्सेति [ निशीथभा0 gA0 3508; पंचकल्प bhA0 gA0 200] 17 47 गोत्तम्हि सत्त भंगा [ khe0 ' षष्ठकर्मग्रन्थे gA0 11, di0 पंचसं0 5 / 15] 41 45 51 8 43 "देवी पणपण्णाऊ इत्थित्तं पल्लसयपुहुत्तं तु । पुरिसत्तं सण्णित्तं सयपुहुत्तं च उयहीणं । / ' इति जीवसमासे सम्पूर्णा गाथा । अट्टयभंगा हवंति वेअणिए । भंगा आउचौक्के वि कमसो उ । " इति षष्ठकर्मग्रन्थे पाठः ॥ Page #138 -------------------------------------------------------------------------- ________________ जम्मेण तीसवरिसो [ ] 24 विग्गहगय (मावन्ना) (जीवस0 gA0 82, di0 पंचसं0 gA0 जयं तु चरमाणस्स । मूलाचा. gA0 1014] 21 1 / 177) 51 जले जन्तुः स्थले जन्तुः [ ] 20 विरियंतरायदेसक्खएण [ ] 47 जियौ व मरौ य जीवो [ ] 20 वृद्धिरादैच् (पाणिनि0 111 / 1) 32 जेण करणेण भुत्तमाहारं [ ] 48 . श्रूयन्ते चानन्ताः [तत्त्वार्थका0 27] 16 ज्ञानं सुमार्गदीपं [ ] 24 / श्लोकमेकं विजानानः [ ] 42 तदिन्द्रियानिन्द्रियनिमित्तम् [तत्त्वार्थ0 1114] 51 'संमच्छिभुजखयरा] सन्नितिरिक्खेहितो [ ] 16 दासे दुटे य मूढे य [निशीथभा0 gA0 3507, पंचकल्प bhA0 gA0 199] 17 सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः (तत्त्वार्थ 1-1) 14, दुःखे विपर्यासमति (प्रमाणवा0 1 / 83) 30 24, 29 सर्व सत्वे प्रतिष्ठितम् [ ] 28 द्वावप्रमत्तयोगिषु [ ] 42 सारण-वारण-परिचोरणाइ [ ] 26 नत्थि कालोऽकालो वा [ [ 51 नरदेवरामकेशव [ ] 26 सिज्झणा य जंबूहि वोच्छिन्ना [ ] 16 नाणं पासयं [आवश्यक ni0 gA0 103] 24 सिद्धाण विरियलद्धी [ ] 47 नित्यं निःस्वेदत्व [ ] 51 सीउसिण छुहा तण्हा [ ] 50 निरालोको लोको [ ] 30 'सुरनारणसु चत्तारि [di0 पंचसं0 4 / 10, मूलाचा0 12 / नो कप्पइ निग्गंथाणं चेलं वा चिलिमिलि वा धारित्तए वा 159] 14, 38 सुहुमेगिदियपहुइ जाव [ ] 51 पडिग्गाहिनए वा [ ] 22 हिरिमाणे एगेण वत्थेण परिव्वएज्जा [ आचारागसूत्र] 21 'नो कप्पइ निग्गंथीए अचेलाए होत्तए बृहत्क0 u0 50 sU0 16] 18 1. "समुच्छिमभुजखयरा cuppysppitthijlcrehito| बाले वुड्ढे नपुंसे [ निशीथभा0 gA0 3506, पंचकल्पभा0 सनरेहितो सत्तसु कमोववज्जति निरएसु ॥ " gA0 198] 17 इति उत्तराध्ययनबृहद्वृत्त्यनुसारेण सम्पूर्णा गाथा । / पक्खेवो लेवो वि य [ ] 52 "सन्नितिरिक्खेहितो साहस्सारंतिएसु देवेसु । उप्पज्जंति परेसु वि सव्वत्थ वि मान्नुसेहितो|" परेण पर(ण) पण्णु पल्ला य [ ] 33 इति शुद्धा गाथा ॥ प्रमत्तयोगात प्राणव्यपरोपणं हिंसा [तत्त्वार्थ0 78] 203. "सरनारएस चत्तारि पंच तिरिएसु चोद्दस मणूसे । मणसाहारा देवा [ 52 मणुयगईए चोद्दस गुणट्ठाणाणि होति, [ ] 38 इगिविगलेसु जुयलं सव्वाणि पणिदिसु हवंति ॥ 28 ॥ " इति चन्द्रषिमहत्तररचिते श्वेताम्बरीये पञ्चसंग्रहे गाथा । मणुसीसु तिरिक्खीसु य] ] 29 तुलना-जीवस0 gA0 22 ॥ मारणान्तिकीं संलेखनां योषिता [तत्त्वार्थ0 7.17] 23 4. सम्प्रति श्वेताम्बरपरम्परायां विद्यमाने श्री आचारागमिच्छद्दिट ठी अपज्जत्तगा [जीवस0 gA0 22] 38 सूत्रे पाठ एवं विलोक्यते-"जे णिग्गंथे तरुणे जुगवं मिथ्यात्वासंयमकषाय [तत्त्वार्थ0 8 / 1] 29 / बलवं अप्पायंके थिरसंघयणे से एगं वत्थं धरेज्जा णो मोहक्षयादावरणान्तरायक्षयाच्च केवलम् तत्त्वार्थ0 1011] 43 बितियं" - आचारांगसू0 2 / 5 suu0।2। यत् संयमोपकाराय [सिद्धिविनि0] 19 किन्तु अपराजितसूरिविरचितायां मलाराधनाटीकायां ये लेवाहारो दुविहो [ ] 52 / / पाठा आचारागसूत्रत उद्धृता : तवं पाठो विलोक्यते 11. "कप्पइ निग्गंथाण वा निग्गंथीण वा चेलचिलिमिलियं --" तथा वत्थेसणाए वुत्तं - तत्थ e(जे? ) से हिरिमणे धारित्तए वा परिहरित्तए वा|" इति बृहत्कल्पे पाठ : u0 सेगं वत्थं वा धारेज्ज पडिलेहणगं विदियं । तत्थ e(जे?) 1 sU0 18 ॥ से जुग्गिदे दे (?) से दुवे वत्थाणि धारिज्ज पडि2. "सुरनारएसु चौरो जीवसमासा उ पंच तिरिएसु। लेहणगं तदियं । तत्थ ए (जे ? ) से परिस्सहं अणधिमणुयगईए चौदस मिच्छद्दिट्टि अपज्जता । / 22 ॥ " हासस्स तओ वत्थाणि धारेज्ज पडिलेहणं चउत्थं |"इति जीवसमासे संपूर्णा gA~thA । / मूलाराधना 4 / 421 टीकापत्र 611 / Page #139 -------------------------------------------------------------------------- ________________ acela अणाहार अनपवर्तापुष्कत्व भोगाहार अनिवृत्तिवादरसम्पराय अनुदीर्ण अनुपस्थाप्य अयोगिकेवल अर्थक्रियाकारि अभगन्दर अहं द्गणधरस्यविरादि अष्टोत्तरशतलक्षण अहमिन्द्र आचेलक्क अचेलक्यम् अभोगाहार आवरणान्तरायक्षय आहारपज्जत्ती आहारया इङिगनी उज्जयन्तवाड उदय उदीरणा उपलब्धिलक्षणप्राप्त ऋजुविपुलमति एकेन्द्रिय ओजमओ ओवाण्वत्पग्रहिकोपधित्रय कारणानुपलब्धि केवलिभुक्ति अपकश्रेणि गणधर चक्रधर विशिष्टा: शब्दा:' / 24-7 51-23 46-8 51-23 35-20 45-3 15-2 45-19 15-13 22-25 18-17 48-17 37-10 22-2 23-18 52-2 43-2 48-12 51-23 22-22 27-21 45-1 45-1 15-12 16-17 37-2, 10 52-13 19-23 42-18 13-2, 39-2 34-21 14-5, 26-2, 21, 22 26-18 1. अत्र प्रथमाङ्कः पृष्ठसूचकः, द्वितीयाः पङ्क्तिसूचकः । / 104 चतुर्दशगुण चरमदेह चन्दना चम्पा जम्बूयुग जलधारा जिनशासन 48-6 24-27 जिनकल्प 16-13, 23-24, 245, 26-3, 26-5. जिनकल्पि 22-22 जीवस्थान 35-16 तीर्थंकर 26-22 तीर्थकरपरमदेव 50-22, 51-15 त्रिस्थान 21-15 त्रिस्वानोक्तदोष 22-12 38.9 48-6 तैजस तैलक्षय दशपूर्वि दीपज्वाला दीर्घायुष्क देवगति देवनारकतिर्यगृभोगभूमिज देशोनपूर्वकोटि द्रव्यनय द्वयक्षर द्वचक्षर-भूतक नवशतव्यञ्जन नामकर्म नारकगति निषद्या पक्वो पदुकप्रभा पञ्चेन्द्रिय परमावधि परिहार परीसह 35-11 46-1 28-14 27-21 16-23 14-5 48-8 39-9 37-10 13-10 46-16 34-25 25-1 25-8 48-17 37-16 37-10 49-6 52-13 27-1 37-6 50-17 23-25 50-6 Page #140 -------------------------------------------------------------------------- ________________ 105 39-9, 13 33-21 15-2 19-5 27-19, 43-9 26-3 14-5 48-26 17-8 22-2 26-18 28-14 22-22 वादलब्धि वासुदेव विकलेन्द्रिय विकुर्वाणत्व विग्रहगतिमापना वीर्यान्तराय वेदमार्गणा 16-10 26-18 37-10 16-11 51-21 36-27 वेद्य 13-1 13-2 13-10, 49-14 52-14 पर्याप्ति पल्यशतपृथक्त्व पाराञ्चितक पिण्डोपधिशय्या प्रतिसंख्यान प्रतिमाप्रतिपन्न प्रत्येकबुद्ध प्रभामण्डलाद्यलकृत . प्रव्रज्यादोष प्रायोपगमन बलदेव ब्राह्मी भक्तपरिज्ञा भुक्ति-मुक्ति भुजग-खग-चतुष्पात्-सर्प-जलचर भोगभूमिज मणसाहारा मतिज्ञानप्रसङ्ग मनःपर्याय मनुजगति मानुषोत्तर मिथ्यात्वासंयमकषायप्रमादयोग मीमांसक मृगध्वज मोक्षमार्ग मोहक्षय यथालन्दविधि रत्नत्रयसम्पत् रत्नावली रयणप्पभा राजगृह राजापकारि राजिमती रामकल्प लेवाहार लोकायतिक लोहलेख्यं वज्रम् वज्रर्षभनाराचसंहनन 15-2, 16-23 38-2 29-21 27-25 23-4 14-12 43-2 23-25 वोंदाहारा व्याप्ति शालीतरभोजन शिवस्वामि शुक्लध्यान श्रुतकेवलि श्रुतावधिमनःपर्ययधर सचेल सत्यभामा समचतुरस्रसंस्थान समवसरण समुच्छिन्नक्रिय सम्मेत सम्यक्चारित्र सम्यग्ज्ञान सम्यग्दर्शन सम्यग्दर्शनज्ञानचारित्र सम्यग्दृष्टि सम्यग्मिथ्यादृष्टि सजोगिकेवलि सयोगिकेवलिन् सहस्रार सामायिकमात्र सास्वादन सम्यग्दृष्टि सिद्ध सिद्धिविनिश्चय सीता 52-14 15-9 52-22 19-9 45-19 14-5 50-23 24-7 28-24 29-12, 48-17 48-26 45-18 27-21 14-11 14-10 14-10 13-5 29-6 29-5 51-23 45-19 15-28 16-20 29-3 26-2 . 19-9 28-19 48-19 28-14 48-19 22-23 26-25 27-22 25-1 28-14 27-24 52-13 27-28 40-20 48-18 सुघोष सुन्दरी सुरभितरुनिःश्वास Page #141 -------------------------------------------------------------------------- ________________ 106 सुमेनिदियपद स्तनप्रजननव स्तेन स्तेनराजापकारि स्त्रीनिर्वाण स्त्रीवेद 51-23 30-24 25-1 25-7 13-3, 39-2 33-9 स्थविरकल्प स्थितनलमधुकेश स्निग्धमधुरगोक्षीरपाण्डुररुधिर स्वभावविरुद्धोपलब्धि स्वाति 22-21, 24 6 26-5 48-26 48-18 42-18 27-22 Page #142 -------------------------------------------------------------------------- ________________ 27 15 23 शुद्धिपत्रकम् । [अस्मिन् ग्रन्थे येशुद्धा अपूर्णा वा पाठा मुद्रितास्ते तत्रैव 37 द्र्स्स्त्त्व्याः। अत्र तु शुद्धा एव पाठा उपन्यस्ताः] paM0 शुद्धम् शाकटायनाचार्य व्यङ्गये उदयः अपवर्तहेत्वभावे र्थयते भुक्ति-मुक्ति प्ररूपयति - [सनरेहितो] सत्ससु उप्पज्जति परेसु वि वर्ति 14 निशीथभाष्ये परिग्रहः, यतीनां फले । / [दशव0 418] विधूये। [मूलाचारे gA0 1014] [17a] द्वयक्षर 24 गणधरादीनाम् [19a] [19] [20a] रामकेसव [20b] [2ल] [21b]] [22a] ल्पधृतयः [22b] [23a] व्यङ्ये पुंसत्त्वेन तवदोयस्य 29 स्त्रीत्व-पुंस्त्वा मिता सत्यामपि क्षुधि न ज्ञानादिक्षयः ॥ 16 ॥ ] साप्य (द्य)स्तीति प्राप्त्या प्रतिक्षिप्तम् सुहुमेगिदिय समुहया महतो प्पनिकायां तत्संग्रहश्लोकाश्च नैव मुक्तः 'क्षेप्यस्त्रीपुंसाः निवृत्ती चारदर्शनात् सम्बन्धिनी पुरुषे सकल वशादभावः शेषाभ्यनुज्ञा नम्रन्थ्य * * * * * * * * * * -KGK-MAK: सिद्धम् असदेतत्, व्यम्, प्राक् क्रूराध्यवसायाश्च प्रव्राजनं येषामधोगती चतुष्पात् 'सिद्धता दोषः प्रकर्षवत्त्वेन यद् यथो तद्गोचरस्य यत् प्रकृ तत् क्वचि 44] इति शब्द 15 20 70 107 Page #143 -------------------------------------------------------------------------- ________________ लक्षित वस्थानाभिधानादेवमुच्यते 14 kA0 27] किञ्चिन्नि तदुपादायिनां मरदु 20 20 द्वाक्याविषयत्वात् । [देवचन्द्र लालभाई पु. प्रकाशित] धूमाभावेन गच्छन्ति तुल्य्त्वात्। व्यवहृति चतुर्दश गुण स्तिर्यस्त्रिय वृत्ती कालादिषु स्वाध्याया यथावत् प्रति यावद् गच्छन्ति निर्वाणं पक्षोऽपि होत्तए मू हेतु दिलब्धीनामपि स्तद् भवि जीवाणं नामिव ता दोषः, 20 24 अट्ठसय सम्पराये ध्रियते त्पद्यते कयत्येवासौ पर्याप्तत्वं त्वं 4 चेति । वृत्तौ सद्भावात् नेभ्योऽधिक नाग्न्या वक्तुम् प्रक्षेपा त्व-संसा वद्भुक्तीनां मश्नन् तत्स्वभावकार्यत्वात् -यद् द्वितीय वस्थातः देरिव रग्न्याद्यनु विरोधासं पूर्वपक्षो विरोधः, भुक्तिप्र्तिस्सेध्ः। भुक्ति(क्ति विना सम्बन्धेस्तेजःशरीरोष्मा सिद्धवत् तत्कार्यत्वस्य अन्यथा श्रोत्रादी समवसरणीय 12 पुंसां 27 18 चार इति ता दोषः, र्षवत्त्वेने निशीथभा0 20 20 26 28 15 प मोनोर् 79. ध [pR0 76-124] पर्यन्त शिशपात्वस्य मिदं ते हि ॥ [स्त्रीनिर्वाण0 6] चतुष्पात् गानांसं 100 12 Page #144 -------------------------------------------------------------------------- ________________ For Plate & Personal use only