SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ स्त्रीनिर्वाणप्रकरणे किञ्च, चेलस्य परिग्रहरूपत्वे १ " आमे तालपलंबे भिन्ने अभिन्ने वा णो कप्पइ णिग्गंथीणं परिग्गहित्तए वा" । [बृहत्कल्पे उ. १ सू. १] इत्यादि निर्ग्रन्थ्या व्यपदेशश्चागमे न श्रूयेत । अतो न सचेलत्वेन चारित्रासम्भवः । नापि स्त्रीत्वस्य चारित्रविरोधित्वेन । यतो यदि स्त्रीत्वस्य चारित्रविरोधः स्यात् तदाऽविशेषेणैव तासां प्रव्रजनं निषिध्येत, न तु विशेषेण, यथोच्यते - २ “गन्भिणी बालवच्छा य पव्वावेउं न कप्पइ ।" [ निशीथभाष्ये ३५०८] त्ति । नापि मन्दसत्त्वतया, यतः सत्त्वमिह व्रततपोधारणविषयमेषितव्यम्, अन्यस्यानुपयोगित्वात्, तच्च तास्वप्यनल्पं सुदुर्धरशीलवतीषु संभवति, उक्तं च - " ब्राह्मी सुन्दर्याया राजीमती चन्दना गणधराद्याः । अपि देव-मनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ॥” [स्त्रीनिर्वाण० ३६] अतो न चारित्रासम्भवेन विशिष्टरत्नत्रयस्याभावः । इत्थं च चारित्रसम्भवे सिद्ध एव ज्ञानदर्शनसम्भवः, तत्पूर्वकत्वात्तस्य । उक्तं हि - " पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः ।" [प्रशम० २३१]. इति तदभावपक्षोऽपि नाश्रयणीयः । त्रयाभावपक्षस्त्वेवं त्रितय सिद्धावनवसर एव । दृश्यन्ते च सम्प्रत्यपि त्रितयमभ्यस्यन्त्यस्ताः, उक्तं च - "जानीते जिनवचनं श्रद्धत्ते चरति चार्यिकाऽशबलम् ।" [*स्त्रीनिर्वाण० ४] अथ प्रकर्षपर्यन्तप्राप्तस्याभावः, एवं तर्हि तस्याप्यभावः किं कारणाभावेन विरोधिसम्भवेन वा ?, न तावत्कारणाभावेन, अविशिष्टरत्नत्रयाभ्यासस्यैव तन्निबन्धनत्वेनागमेऽभिधानात्, तस्य च स्त्रीष्वनन्तरमेव समथितत्वात् । नापि विरोधिसम्भवेन, तस्यास्मादृशामत्यन्तपरोक्षत्वेन केनचिद् विरोधानिर्णायादिति न रत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वम् । अथ विशिष्टसामर्थ्यासत्त्वेन, इदमपि कथमिति वाच्यम् ?, किं तावद् "असप्तमनरकपृथ्वीगमनत्वेन, आहोस्विद् वादादिलब्धि रहितत्वेन, अल्पश्रुतत्वेन, अनुपस्थाप्यतापाराञ्चितकशून्यत्वेन वा ? तत्र न तावदसप्तमनरकपृथ्वीगमनत्वेन, यतोऽत्र कि सप्तमनरकपृथ्वीगमनाभावो १. तु० -पृ० १९॥ २. तु० -पृ० १७॥ ३. पृ० २८॥ ४. पृ० १४॥ ५. तु०-पृ० १५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001144
Book TitleStree Nirvan Kevalibhukti Prakarane Tika
Original Sutra AuthorShaktayanacharya
AuthorJambuvijay
PublisherAtmanand Jain Sabha
Publication Year1974
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy