________________
द्वितीयं परिशिष्टम् । [स्त्रीनिर्वाणसम्बन्धिनी चर्चा यत्रोपलभ्यते तेभ्यः कतिपयप्राचीन ग्रन्थेभ्य उद्धृत्य उपयोग्यंशोऽत्र दीयते]
श्री हरिभद्रसूरिविरचितायां ललितविस्तराख्यायां चैत्यवन्दनसूत्रवृत्तौ स्त्रीनिर्वाणसम्बन्धिनी चर्चा -
" एक्को वि णमोक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ।।३।।
एकोऽपि नमस्कारः . . . जिनवरवृषभाय वर्धमानाय यत्नात् क्रियमाणः सन् ... संसारः . . . सागर इव संसारसागरः तस्मात् तारयति . . . 'नरं व नारि वा' पुरुषं वा स्त्रियं वा । पुरुषग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थम् । स्त्रीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थम् । यथोक्तं यापनीयतन्त्रे
‘णो खलु इत्थी अजीवो, ण यावि अभव्वा, ण यावि दंसणविरोहिणी, णो अमाणुसा, णो अणारिउप्पत्ती, णो असंखेज्जाउया, णो अइकूरमई, णो ण उवसन्तमोहा, णो ण सुद्धाचारा, णो असुद्धबोंदी, णो ववसायवज्जिया, णो अपुवकरणविरोहिणी, णो णवगुणठाणरहिया, णो अजोग्गा लद्धीए, णो अकल्लाणभायणं ति कहं न उत्तमधम्मसाहिग" त्ति' ।
तत्र 'न खलु' इति नैव स्त्री अजीवो वर्त्तते, किन्तु जीव एव, जीवस्य चोत्तमधर्मसाधकत्वाविरोधः तथादर्शनात् । न जीवोऽपि सर्व उत्तमधर्मसाधको भवति, अभव्येन व्यभिचारात्, तद्वयपोहायाह - न चाप्यभव्या, जातिप्रतिषेधोऽयम्, यद्यपि काचिदभव्या तथापि सर्वैवाभव्या न भवति, संसारनिर्वेद-निर्वाणधर्माद्वेष-शुश्रूषादिदर्शनात् । भव्योऽपि कश्चिद्दर्शनविरोधी यो न सेत्स्यति, तन्निरासायाह - नो दर्शनविरोधिनी, दर्शनमिह सम्यग्दर्शनं परिगृह्यते तत्त्वार्थश्रद्धानरूपम्, न तद्विरोधिन्येव, आस्तिक्यादिदर्शनात् । दर्शनाविरोधिन्यपि अमानुषी नेष्यत एव, तत्प्रतिषेधायाह - नो अमानुषी, मनुष्यजातौ भावात् विशिष्टकरचरणोरुग्रीवाद्यवयवसन्निवेशदर्शनात् । मानुष्यप्यनार्योत्पत्तिरनिष्टा, तदपनोदायाह - नो अनार्योत्पत्तिः, आर्येष्वप्युत्पत्तेः, तथादर्शनात् । आर्योत्पत्तिरप्यसंख्येयायुर्नाधिकृतसाधनाय, इत्येतदधिकृत्याह - नो असङ्खयेयायुः सर्वैव, सङ्खयेयायुर्युक्ताया अपि भावात्, तथादर्शनात् । सङ्खयेयायुरपि अतिक्रूर
१. आदित आरभ्य एतत्पर्यन्तः सर्वोऽपि पाठः प्रायोऽक्षरशो योगशास्त्रस्य (३-१२४) स्वोपज्ञवृत्तावपि दृश्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org