________________
७२
स्त्रीनिर्वाणप्रकरणे
त्रयस्याभावः, परचेतोवृत्तीनां दुरन्वयत्वात् । नाप्यनुमानेन, प्रत्यक्षाभावे तस्याप्यभावात् । तदेवं प्रत्यक्षानुमानागमाबाधितं ज्ञानदर्शनचारित्रलक्षणं रत्नत्रयमविकलं कारणं निर्वाणस्य स्त्रीष्वस्तीति कथमनिर्मोक्ष इति । प्रयोगः – यदविकलं कारणं तदवश्यमेव कार्यमुत्पादयति यथा अन्त्या बीजादिसामग्री अङ्कुरादिकम् । अविकलं च निःश्रेयसकारणं योषित्स्विति ।
अथाधस्तादुत्कृष्टगमनवद् उपरिष्टादप्युत्कृष्टगमनासंभवः तासामिति स्त्रीत्वेनैव विरुद्धं रत्नत्रयमित्यसिद्धो हेतुरिति चेत् ; · न, प्रतिबन्धाभावात् । न हि सप्तमपृथ्वीगमनाभावो मोक्षाभावेन व्याप्तो विपर्यये व्याप्तेरसिद्धः । इह यद्यत्र नियम्यते तद्विपर्ययेण तद्विपक्षस्य व्याप्ती नियमः सिध्यति, यथा वह्निना धूमस्य व्याप्तौ घूमाभावेन वह्नयभावस्य व्याप्तिः । यथा वा शिशपात्वस्य वृक्षत्वेन व्याप्तौ वृक्षत्वाभावस्य शिशपात्वाभावेन व्याप्तिरिति । न चैवं सप्तमपृथ्वीगमनं कारणं मोक्षगमनस्य, नापि तदात्मकम येन विपर्ययव्याप्तिः स्यादिति। न चाव्यापकनिवृत्तावपि व्याप्यस्य निवृत्तिरतिप्रसंगात् । न च स्त्रीत्वेनाविकलकारणं भवनिर्वाणकारणं निवर्त्यमानमुपलब्धम्, येन विरोधादसिद्धो हेतुः स्यादिति ।।
न चोत्कृष्टाशुभपरिणामेन उत्कृष्टशुभपरिणामस्य व्याप्तिः येन तदभावे तस्याप्यभावतः प्रकृष्टाशुभार्जनायोग्यत्वे प्रकृष्टशुभार्जनायोग्यत्वं तासां स्यादिति । उक्तं च ।
" विषमगतयोप्यधस्तात् उपरिष्टात्तुल्यमासहस्रारम् ।
गछन्ति च तिर्यञ्चस्तदधोगतिन्यूनताऽहेतुः ।।" [३स्त्रीनिर्वाण. ६ |
४ " श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः ।।" [ तत्त्वार्थसं० का० २७ ] इति वचनात् नोत्कृष्टश्रुताभावेन सिद्धयभावः स्त्रीणामिति ।
न च वस्त्रेण व्यवधानं निर्वाणस्य, अन्यथा तद्रहितानां तस्य सत्त्वं स्यात् । मोहयुक्तत्वात् [न] इति चेत् ; स एव तहि परिग्रहोऽस्तु न वस्त्रादिरिति । अन्यथा “ कप्पइ निग्गंथाणं निग्गंथीणं समणीणं” पति व्यपदेशो न स्यात् । तेन मूच्छी परिग्रहं वर्णयन्ति नोपकरणम् । तेन पुंसामपि वस्त्रपात्रादि धर्मोपकरणं न परिग्रह इति । तदुक्तम् -
" यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि तत् साधनमतोन्यदधिकरणमाहार्हन् ॥” [स्त्रीनिर्वाण० १२]
तु०-पृ० १३ ॥ २. तु०-पृ० १५॥ ३. पृ० १५ ॥ ४. पृ० १६ ।। ५. तु० -पृ० १९॥ ६. पृ० १९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org