________________
शाकटायनाचार्यविरचितं आ षष्ठयाः स्त्रीत्यादौ स्तनादिभिः स्त्री स्त्रिया इति च वेदः । स्त्रीवेदः स्त्र्यनुबन्धात् पल्यानां शतपृथक्त्वोक्तिः ॥ ४३ ॥ न च पुंदेहे स्त्रीवेदोदयभावे प्रमाणमङ्गं च ।। भावः सिद्धौ, पुंवत् पुमान् स्त्र्यपि, न सिध्यतो वेदः ॥४४ ॥ क्षपकश्रेण्यारोहे वेदेनोच्येत भूतपूर्वेण । 'स्त्री'ति नितराममुख्ये मुख्येऽर्थे युज्यते 'नतराम् ॥ ४५ ॥ मनुषीषु मनुष्ये च चतुर्दशगुणोक्तिरायिकासिद्धौ । भावस्तवोपरिक्षय्यनवस्थोऽनियत उपचारः ॥४६॥ ३अनडुह्याऽनड्वाही दृष्ट्वाऽनड्वाहमनडुहाऽऽरूढम् । स्त्रीपुंसेतरवेदो वेद्यो नाऽनियमतो वृत्तः ॥४७॥ विगतानुवादनीतौ सुरकोपादिषु चतुर्दश गुणाः स्युः । न च मार्गणान्तर इति प्रोक्तं वेदेऽन्यथा नीतिः ॥४८॥ पुंसि स्त्रियां स्त्रियां पुंस्यन्तश्च तथा भवेद् विवाहादिः । यतिषु न संवासादिः स्यादगतौ निष्प्रमाणेष्टिः ॥४९॥ पञ्चेन्द्रियाद्युदयवत् सुरनरगत्यादिकर्मणामुदयः । वेदस्य तत्तदङ्गे नपुंसकादिवंदु नरकादौ ॥५०॥ नाम तदिन्द्रियलब्धेरिन्द्रियनिर्वृत्तिमिव पुमाद्यङ्गम् । वेदोदयाद् विरचयेदित्यतदङ्गे न तद्वेवः ॥५१॥ या पुंसि च प्रवृत्तिः पुंसः स्त्रीवत् स्त्रियाः स्त्रियां च स्यात् । सा स्वकवेदात् तिर्यग्वदलाभे मत्तकामिन्याः ॥५२॥
१. नेतराम् N. P. ॥ २. 'वस्थे S. ॥
३. "पुंसि - - ॥ पञ्चेन्द्रि - ॥ अनडु ... ॥ नाम - - ॥ या पुंसि · · ॥ मनुजगतौ तानु -- ॥” इति N. प्रतौ क्रमः। P. प्रतावप्येवमेव क्रमः, किन्तु तत्र “पञ्चेन्द्रि - ॥ मनुजगतौ कारिकाद्वयं न विद्यते ॥
४. व ..सिद्धौ N.॥
॥ विग॥इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org