________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् इत्थीओ गंति छट्टि पुढवीं [ ] इत्यादौ सर्वत्रागमे स्तनादिमत्येव स्त्री प्रसिद्धा, न तां विहायैष स्त्रीशब्दो दृष्ट: । असति तदर्थस्य बाधकेऽर्थान्तरकल्पना[29a]यां तत्रापि तथा स्यात् । न चैवमिष्यते । अत्र सङग्रहार्या -
परिभाषितो न शास्त्रे मनुजीशब्दो न लौकिकोऽपि यतः । अमुतो न तत्र बाधा स्त्रीनिर्वाणं ततो न कुतः ॥
ननु स्त्रीवेद इत्यत्र 'स्तनादिमत्याकारादन्यत्र स्त्रीशब्दो दृष्टो भावे । वेद इति मोहनीयोदयजन्मा चित्तविकारोऽभिलाषरूप' उच्यत इति चेत्, न,
स्त्रिया इति च वेदः । स्त्रीवेदः
स्त्रीवेद इति यदि स्त्री चासौ वेदश्चेति समानाधिकरण: समासो विज्ञायेत ततोऽन्यत्र स्त्रीशब्दो दृष्टः स्यात् । न चात्र सामानाधिकरण्ये प्रमाणमस्ति । स्त्रियाः स्तनादिमत्या वेदः स्त्रीवेद इतीह षष्ठीसमासेऽप्येतदुपपद्यत एव । न[29b]च दृष्टानतिलङ्घनेनाऽर्थोपपत्तौ ३तदुल्लङ्घनं न्यायविदां मनोरथं पूरयति उपचारेण वा कर्मधारयः ।
स्यादेतत् - इत्थित्तं पल्लसयपुहत्तं तु [ ] इत्यत्रापि स्त्रीव्यवहारः । न ह्येकस्मिन् शरीरे स्त्रीत्वं पल्यशतपृथक्त्वं भवति ४परेण पर(ण ? ) पण्णु पल्ला य [ ] इति वचनात् । अनेकशरीराश्रये तु तावन्तं "कालमविच्छिन्नस्त्रीवेद उपपद्यत इति चेत्, न,
स्त्यनुबन्धात् पल्यानां शतपृथक्त्वोक्तिः ॥ ४३ ॥ यद्यप्यभिव्यक्ततदाकारविच्छेदस्तदा न तत्कारणकर्मोदयविच्छेदः, तदनन्तरमेव च पुनः स्त्रीशरीरग्रहणं न च पुंस्त्वादिव्यवधानमिति स्त्रीत्वस्यानुबन्धात् इत्थितं पल्लसयपुहत्तम् [ ] इत्यु[30a]क्तिरुपपद्यते ।
अपि च भावाश्रयण स्त्रीत्वस्य पल्यशतपृथक्त्वोक्तावपि न च पुंदेहे स्त्रीवेदोदयभावे प्रमाणम् १. 'स्तनादिमत्याः आकारात्' इत्यर्थः प्रतीयते । 'स्तनादिमत आकारात्' इति चेत् पाठः कल्प्यते तदा शोभनं भाति ॥
२. ०लापरूप ॥ ३. तदुल्लंघन ॥ ४. 'अग्रत एवाभिधानात्' इति टिप्पन्याम् s। उत्कर्षेण पञ्चपञ्चाशत् पल्योपमा देवीनामायुरित्यर्थोऽत्राभिप्रेतः ॥ ५. कालमवच्छिन्न |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org